Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 22 - dvāviṃśatitamamāhnikam

atha śrītantrāloke dvāviṃśatitamamāhnikam |
liṅgoddhārākhyāmatha vacmaḥ śivaśāsanaikanirdiṣṭām || 1 ||
[Analyze grammar]

uktaṃ śrīmālinītantre kila pārthivadhāraṇām |
uktvā yo yojito yatra sa tasmānna nivartate || 2 ||
[Analyze grammar]

yogyatāvaśasaṃjātā yasya yatraiva śāsanā |
sa tatraiva niyoktavyo dīkṣākāle tatastvasau || 3 ||
[Analyze grammar]

phalaṃ sarvaṃ samāsādya śive yukto'pavṛjyate |
ayukto'pyūrdhvasaṃśuddhiṃ saṃprāpya bhuvaneśataḥ || 4 ||
[Analyze grammar]

śuddhaḥ śivatvamāyāti dagdhasaṃsārabandhanaḥ |
uktvā puṃdhāraṇāṃ coktametadvaidāntikaṃ mayā || 5 ||
[Analyze grammar]

kapilāya purā proktaṃ prathame paṭale tathā |
anena kramayogena saṃprāptaḥ paramaṃ padam || 6 ||
[Analyze grammar]

na bhūyaḥ paśutāmeti śuddhe svātmani tiṣṭhati |
ato hi dhvanyate'rtho'yaṃ śivatattvādhareṣvapi || 7 ||
[Analyze grammar]

tattveṣu yojitasyāsti punaruddharaṇīyatā |
samastaśāstrakathitavastuvaiviktyadāyinaḥ || 8 ||
[Analyze grammar]

śivāgamasya sarvebhyo'pyāgamebhyo viśiṣṭatā |
śivajñānena ca vinā bhūyo'pi paśutodbhavaḥ || 9 ||
[Analyze grammar]

kramaśca śaktisaṃpāto malahāniryiyāsutā |
dīkṣā bodho heyahānirupādeyalayātmatā || 10 ||
[Analyze grammar]

bhogyatvapāśavatyāgaḥ patikartṛtvasaṃkṣayaḥ |
svātmasthitiścetyevaṃ hi darśanāntarasaṃsthiteḥ || 11 ||
[Analyze grammar]

proktamuddharaṇīyatvaṃ śivaśaktīritasya hi |
atha vaiṣṇavabauddhāditantrāntādharavartinām || 12 ||
[Analyze grammar]

yadā śivārkaraśmyoghairvikāsi hṛdayāmbujam |
liṅgoddhṛtistadā pūrvaṃ dīkṣākarma tataḥ param || 13 ||
[Analyze grammar]

prāgliṅgāntarasaṃstho'pi dīkṣātaḥ śivatāṃ vrajet |
tatropavāsya taṃ cānyadine sādhāramantrataḥ || 14 ||
[Analyze grammar]

sthaṇḍile pūjayitveśaṃ śrāvayettasya vartanīm |
eṣa prāgabhavalliṅgī coditastvadhunā tvayā || 15 ||
[Analyze grammar]

prasannena tadetasmai kuru samyaganugraham |
svaliṅgatyāgaśaṅkotthaṃ prāyaścittaṃ ca māsya bhūt || 16 ||
[Analyze grammar]

acirāttvanmayībhūya bhogaṃ mokṣaṃ prapadyatām |
evamastvityathājñāṃ ca gṛhīrvā vratamasya tat || 17 ||
[Analyze grammar]

apāsyāmbhasi nikṣipya snapayedanurūpataḥ |
snātaṃ saṃprokṣayedarghapātrāmbhobhiranantaram || 18 ||
[Analyze grammar]

pañcagavyaṃ dantakāṣṭhaṃ tatastasmai samarpayet |
tatastaṃ baddhanetraṃ ca praveśya praṇipātayet || 19 ||
[Analyze grammar]

praṇavo mātṛkā māyā vyomavyāpī ṣaḍakṣaraḥ |
bahurūpo'tha netrākhyaḥ sapta sādhāraṇā amī || 20 ||
[Analyze grammar]

teṣāṃ madhyādekatamaṃ mantramasmai samarpayet |
so'pyahorātramevainaṃ japedalpabhugapyabhuk || 21 ||
[Analyze grammar]

mantramasmai samarpyātha sādhāravidhisaṃskṛte |
vahnau tarpitatanmantre vrataśuddhiṃ samācaret || 22 ||
[Analyze grammar]

pūjitenaiva mantreṇa kṛtvā nāmāsya saṃpuṭam |
prāyaścittaṃ śodhayāmi phaṭsvāhetyūhayogataḥ || 23 ||
[Analyze grammar]

śataṃ sahasraṃ vā hutvā punaḥ pūrṇāhutiṃ tathā |
prayogādvauṣaḍantāṃ ca kṣiptvāhūya vrateśvaram || 24 ||
[Analyze grammar]

tāro vrateśvarāyeti namaścetyenamarcayet |
śrāvayecca tvayā nāsya kāryaṃ kiṃcicchivājñayā || 25 ||
[Analyze grammar]

tato vrateśvarastarpyaḥ svāhāntena tataśca saḥ |
kṣamayitvā visṛjyaḥ syāttato'gneśca visarjanam || 26 ||
[Analyze grammar]

tacchrāvaṇaṃ ca devāya kṣamasveti visarjanam |
tatastṛtīyadivase prāgvatsarvo vidhiḥ smṛtaḥ || 27 ||
[Analyze grammar]

adhivāsādikaḥ sveṣṭadīkṣākarmāvasānakaḥ |
prāgliṅgināṃ mokṣadīkṣā sādhikāravivarjitā || 28 ||
[Analyze grammar]

sādhakācāryatāmārge na yogyāste punarbhuvaḥ |
punarbhuvo'pi jñāneddhā bhavanti gurutāspadam || 29 ||
[Analyze grammar]

mokṣāyaiva na bhogāya bhogāyāpyabhyupāyataḥ |
ityuktavānsvapaddhatyāmīśānaśivadaiśikaḥ || 30 ||
[Analyze grammar]

śrīdevyā yāmalīyoktitattvasamyakpravedakaḥ |
gurvantasyāpyadhodṛṣṭiśāyinaḥ saṃskriyāmimām || 31 ||
[Analyze grammar]

kṛtvā rahasyaṃ kathayennānyathā kāmike kila |
anyatantrābhiṣikte'pi rahasyaṃ na prakāśayet || 32 ||
[Analyze grammar]

svatantrastho'pi gurvanto gurumajñamupāśritaḥ |
tatra paścādanāśvastastatrāpi vidhimācaret || 33 ||
[Analyze grammar]

ajñācāryamukhāyātaṃ nirvīryaṃ mantrameṣa yat |
japtavānsa guruścātra nādhikāryuktadūṣaṇāt || 34 ||
[Analyze grammar]

tato'sya śuddhiṃ prākkṛtvā tato dīkṣāṃ samācaret |
adhodarśanasaṃsthena guruṇā dīkṣitaḥ purā || 35 ||
[Analyze grammar]

tīvraśaktivaśātpaścādyadā gacchetsa sadgurum |
tadāpyasya śiśorevaṃ śuddhiṃ kṛtvā sa sadguruḥ || 36 ||
[Analyze grammar]

dīkṣādikarma nikhilaṃ kuryāduktavidhānataḥ |
prāpto'pi sadgururyogyabhāvamasya na vetti cet || 37 ||
[Analyze grammar]

vijñānadāne tacchiṣyo yogyatāṃ darśayennijām |
sarvathā tvabruvanneṣa bruvāṇo vā viparyayam || 38 ||
[Analyze grammar]

ajño vastuta eveti tattyaktvetthaṃ vidhiṃ caret |
na tirobhāvaśaṅkātra kartavyā buddhiśālinā || 39 ||
[Analyze grammar]

adhaḥspṛktvaṃ tirobhūtirnordhvopāyavivecanam |
siddhānte dīkṣitāstantre daśāṣṭādaśabhedini || 40 ||
[Analyze grammar]

bhairavīye catuḥṣaṣṭau tānpaśūndīkṣayettrike |
siddhavīrāvalīsāre bhairavīye kule'pi ca || 41 ||
[Analyze grammar]

pañcadīkṣākramopāttā dīkṣānuttarasaṃjñitā |
tena sarvo'dharastho'pi liṅgoddhṛtyānugṛhyate || 42 ||
[Analyze grammar]

yo'pi hṛtsthamaheśānacodanātaḥ suvistṛtam |
śāstrajñānaṃ samanvicchetso'pi yāyādbahūngurūn || 43 ||
[Analyze grammar]

taddīkṣāścāpi gṛhṇīyādabhiṣecanapaścimāḥ |
jñānopodbalikāstā hi tattajjñānavatā kṛtāḥ || 44 ||
[Analyze grammar]

uktaṃ ca śrīmate śāstre tatra tatra ca bhūyasā |
āmodārthī yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ vrajet || 45 ||
[Analyze grammar]

vijñānārthī tathā śiṣyo gurorgurvantaraṃ tviti |
gurūṇāṃ bhūyasāṃ madhye yato vijñānamuttamam || 46 ||
[Analyze grammar]

prāptaṃ so'sya gururdīkṣā nātra mukhyā hi saṃvidi |
sarvajñānanidhānaṃ tu guruṃ saṃprāpya susthitaḥ || 47 ||
[Analyze grammar]

tamevārādhayeddhīmāṃstattajjijñāsanonmukhaḥ |
iti dīkṣāvidhiḥ prokto liṅgoddharaṇapaścimaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka dvāviṃśatitamamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: