Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 12 - dvādaśamāhnikam

atha śrītantrāloke dvādaśamāhnikam |
athādhvano'sya prakṛta upayogaḥ prakāśyate || 1 ||
[Analyze grammar]

itthamadhvā samasto'yaṃ yathā saṃvidi saṃsthitaḥ |
taddvārā śūnyadhīprāṇanāḍīcakratanuṣvatho || 2 ||
[Analyze grammar]

bahiśca liṅgamūrtyagnisthaṇḍilādiṣu sarvataḥ |
tathā sthitaḥ samastaśca vyastaścaiṣa kramākramāt || 3 ||
[Analyze grammar]

āsaṃvittattvamābāhyaṃ yo'yamadhvā vyavasthitaḥ |
tatra tatrocitaṃ rūpaṃ svaṃ svātantryeṇa bhāsayet || 4 ||
[Analyze grammar]

sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate |
nahyavaccheditāṃ kvāpi svapne'pi viṣahāmahe || 5 ||
[Analyze grammar]

evaṃ viśvādhvasaṃpūrṇaṃ kālavyāpāracitritam |
deśakālamayaspandasadma dehaṃ vilokayet || 6 ||
[Analyze grammar]

tathā vilokyamāno'sau viśvāntardevatāmayaḥ |
dhyeyaḥ pūjyaśca tarpyaśca tadāviṣṭo vimucyate || 7 ||
[Analyze grammar]

itthaṃ ghaṭaṃ paṭaṃ liṅgaṃ sthaṇḍilaṃ pustakaṃ jalam |
yadvā kiṃcitkvacitpaśyettatra tanmayatāṃ vrajet || 8 ||
[Analyze grammar]

tatrārpaṇaṃ hi vastūnāmabhedenārcanaṃ matam |
tathā saṃpūrṇarūpatvānusaṃdhirdhyānamucyate || 9 ||
[Analyze grammar]

saṃpūrṇatvānusaṃdhānamakampaṃ dārḍhyamānayan |
tathāntarjalpayogena vimṛśañjapabhājanam || 10 ||
[Analyze grammar]

tatrārpitānāṃ bhāvānāṃ svakabhedavilāpanam |
kurvaṃstadraśmisadbhāvaṃ dadyāddhomakriyāparaḥ || 11 ||
[Analyze grammar]

tathaivaṃkurvataḥ sarvaṃ samabhāvena paśyataḥ |
niṣkampatā vrataṃ śuddhaṃ sāmyaṃ nandiśikhoditam || 12 ||
[Analyze grammar]

tathārcanajapadhyānahomavratavidhikramāt |
paripūrṇāṃ sthitiṃ prāhuḥ samādhiṃ guravaḥ purā || 13 ||
[Analyze grammar]

atra pūjājapādyeṣu bahirantardvayasthitau |
dravyaughe na vidhiḥ ko'pi na kāpi pratiṣiddhatā || 14 ||
[Analyze grammar]

kalpanāśuddhisaṃdhyādernopayogo'tra kaścana |
uktaṃ śrītrikasūtre ca jāyate yajanaṃ prati || 15 ||
[Analyze grammar]

avidhijño vidhijñaścetyevamādi suvistaram |
yadā yathā yena yatra svā samvittiḥ prasīdati || 16 ||
[Analyze grammar]

tadā tathā tena tatra tattadbhogyaṃ vidhiśca saḥ |
laukikālaukikaṃ sarvaṃ tenātra viniyojayet || 17 ||
[Analyze grammar]

niṣkampatve sakampastu kampaṃ nirhrāsayedbalāt |
yathā yenābhyupāyena kramādakramato'pi vā || 18 ||
[Analyze grammar]

vicikitsā galatyantastathāsau yatnavānbhavet |
dhīkarmākṣagatā devīrniṣiddhaireva tarpayet || 19 ||
[Analyze grammar]

vīravrataṃ cābhinandediti bhargaśikhāvacaḥ |
tathāhi śaṅkā mālinyaṃ glāniḥ saṃkoca ityadaḥ || 20 ||
[Analyze grammar]

saṃsārakārāgārāntaḥ sthūlasthūṇāghaṭāyate |
mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam || 21 ||
[Analyze grammar]

yaccidātma prāṇijātaṃ tatra kaḥ saṃkaraḥ katham |
saṃkarābhāvataḥ keyaṃ śaṅkā tasyāmapi sphuṭam || 22 ||
[Analyze grammar]

na śaṅketa tathā śaṅkā vilīyetāvahelayā |
śrīsarvācāravīrālīniśācarakramādiṣu || 23 ||
[Analyze grammar]

śāstreṣu vitataṃ caitattatra tatrocyate yataḥ |
śaṅkayā jāyate glāniḥ śaṅkayā vighnabhājanam || 24 ||
[Analyze grammar]

uvācotpaladevaśca śrīmānasmadgurorguruḥ |
sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti || 25 ||
[Analyze grammar]

anuttarapadāptaye tadidamāṇavaṃ darśitābhyupāyamativistarānnanu vidāṃkurudhvaṃ budhāḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka dvādaśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: