Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 8 - aṣṭamamāhnikaṃ

atha śītantrāloke aṣṭamamāhnikaṃ |
deśādhvano'pyatha samāsavikāsayogātsaṃgīyate vidhirayaṃ śivaśāstradṛṣṭaḥ || 1 ||
[Analyze grammar]

vicārito'yaṃ kālādhvā kriyāśaktimayaḥ prabhoḥ |
mūrtivaicitryajastajjo deśādhvātha nirūpyate || 2 ||
[Analyze grammar]

adhvā samasta evāyaṃ cinmātre saṃpratiṣṭhitaḥ |
yattatra nahi viśrāntaṃ tannabhaḥkusumāyate || 3 ||
[Analyze grammar]

saṃviddvāreṇa tatsṛṣṭe śūnye dhiyi marutsu ca |
nāḍīcakrānucakreṣu barhirdehe'dhvasaṃsthitiḥ || 4 ||
[Analyze grammar]

tatrādhvaivaṃ nirūpyo'yaṃ yatastatprakriyākramam |
anusaṃdadhadeva drāg yogī bhairavatāṃ vrajet || 5 ||
[Analyze grammar]

didṛkṣayaiva sarvārthān yadā vyāpyāvatiṣṭhate |
tadā kiṃ bahunoktena ityuktaṃ spandaśāsane || 6 ||
[Analyze grammar]

jñātvā samastamadhvānaṃ tadīśeṣu vilāpayet |
tān dehaprāṇadhīcakre pūrvavad gālayetkramāt || 7 ||
[Analyze grammar]

tatsamastaṃ svasaṃvittau sā saṃvidbharitātmikā |
upāsyamānā saṃsārasāgarapralayānalaḥ || 8 ||
[Analyze grammar]

śrīmahīkṣottare caitānadhveśān gururabravīt |
brahmānantātpradhānāntaṃ viṣṇuḥ puṃsaḥ kalāntagam || 9 ||
[Analyze grammar]

rudro granthau ca māyāyāmīśaḥ sādākhyagocare |
anāśritaḥ śivastasmādvyāptā tadvyāpakaḥ paraḥ || 10 ||
[Analyze grammar]

evaṃ śivatvamāpannamiti matvā nyarūpyata |
na prakriyāparaṃ jñānamiti svacchandaśāsane || 11 ||
[Analyze grammar]

triśiraḥśāsane bodho mūlamadhyāgrakalpitaḥ |
ṣaṭtriṃśattattvasaṃrambhaḥ smṛtirbhedavikalpanā || 12 ||
[Analyze grammar]

avyāhatavibhāgo'smibhāvo mūlaṃ tu bodhagam |
samastatattvabhāvo'yaṃ svātmanyevāvibhāgakaḥ || 13 ||
[Analyze grammar]

bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam |
tattvabhedavibhāgena svabhāvasthitilakṣaṇam || 14 ||
[Analyze grammar]

bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham |
saṃvidekātmatānītabhūtabhāvapurādikaḥ || 15 ||
[Analyze grammar]

avyavacchinnasaṃvittirbhairavaḥ parameśvaraḥ |
śrīdevyāyāmale coktaṃ ṣaṭtriṃśattattvasundaram || 16 ||
[Analyze grammar]

adhvānaṃ ṣaḍvidhaṃ dhyāyansadyaḥ śivamayo bhavet |
yadyapyamuṣya nāthasya saṃvittyanatirekiṇaḥ || 17 ||
[Analyze grammar]

pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī |
tathāpi pratipattṝṇāṃ pratipādayitustathā || 18 ||
[Analyze grammar]

svasvarūpānusāreṇa madhyāditvādikalpanāḥ |
tataḥ pramātṛsaṃkalpaniyamāt pārthivaṃ viduḥ || 19 ||
[Analyze grammar]

tattvaṃ sarvāntarālasthaṃ yatsarvāvaraṇairvṛtam |
tadatra pārthive tattve kathyate bhuvanasthitiḥ || 20 ||
[Analyze grammar]

netā kaṭāharudrāṇāmanantaḥ kāmasevinām |
potārūḍho jalasyāntarmadyapānavighūrṇitaḥ || 21 ||
[Analyze grammar]

sa devaṃ bhairavaṃ dhyāyan nāgaiśca parivāritaḥ |
kālāgrerbhuvanaṃ cordhve koṭiyojanamucchritam || 22 ||
[Analyze grammar]

lokānāṃ bhasmasādbhāvabhayānnordhva sa vīkṣate |
sa ca vyāptāpi viśvasya yasmātpluṣyannimāṃ bhuvam || 23 ||
[Analyze grammar]

narakebhyaḥ purā vyaktastenāsau tadadho mataḥ |
daśa koṭyo vibhorjvālā tadardha śūnyamūrdhvataḥ || 24 ||
[Analyze grammar]

tadūrdhve narakādhīśāḥ kramādduḥkhaikavedanāḥ |
śdho madhye tadūrdhve ca sthitā bhedāntarairvṛtāḥ || 25 ||
[Analyze grammar]

avīcikumbhīpākākhyarauravāsteṣvanukramāt |
ekādaśaikādaśa ca daśetyantaḥ śarāgni tat || 26 ||
[Analyze grammar]

pratyekameṣāmekonā koṭirucchritirantaram |
lakṣamatra khavedāsyasaṃkhyānāmantarā sthitiḥ || 27 ||
[Analyze grammar]

kūṣmāṇḍa ūrdhve lakṣonakoṭisthānastadīśitā |
śāstraviruddhācaraṇāt kṛṣṇaṃ ye karma vidadhate || 28 ||
[Analyze grammar]

tatra bhīmairlokapuruṣaiḥ pīḍyante bhogaparyantam |
ye sakṛdapi parameśaṃ śivamekāgreṇa cetasā śaraṇam || 29 ||
[Analyze grammar]

yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi |
sahasranavakotsedhamekāntaramatha kramāt || 30 ||
[Analyze grammar]

pātālāṣṭakamekaikamaṣṭame hāṭakaḥ prabhuḥ |
pratilokaṃ niyuktātmā śrīkaṇṭho haṭhato bahūḥ || 31 ||
[Analyze grammar]

siddhīrdadātyasāvevaṃ śrīmadrauravaśāsane |
vratino ye cikarmasthā niṣiddhācārakāriṇaḥ || 32 ||
[Analyze grammar]

dīkṣitā api ye luptasamayā naca kurvate |
prāyaścittāṃstathā tatsthā vāmācārasya dūṣakāḥ || 33 ||
[Analyze grammar]

devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ |
adhaḥsthagāruḍādyanyamantrasevāparāyaṇāḥ || 34 ||
[Analyze grammar]

te hāṭakavibhoragre kiṅkarā vividhātmakāḥ |
te tu tatrāpi deveśaṃ bhaktyā cetparyupāsate || 35 ||
[Analyze grammar]

tadīśatattve līyante kramācca parame śive |
anyathā ye tu vartante tadbhoganiratātmakāḥ || 36 ||
[Analyze grammar]

te kālavahnisaṃtāpadīnākrandaparāyaṇāḥ |
guṇatattve nilīyante tataḥ sṛṣṭimukhe punaḥ || 37 ||
[Analyze grammar]

pātyante mātṛbhirghorayātanaughapurassaram |
adhamādhamadeheṣu nijakarmānurūpataḥ || 38 ||
[Analyze grammar]

mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt |
mucyante'nye tu badhyante pūrvakṛtyānusārataḥ || 39 ||
[Analyze grammar]

ityeṣa gaṇavṛttānto nāmnā hulahulādinā |
proktaṃ bhagavatā śrīmadānandādhikaśāsane || 40 ||
[Analyze grammar]

pātālordhve sahasrāṇi viṃśatirbhūkaṭāhakaḥ |
siddhātantre tu pātālapṛṣṭhe yakṣīsamāvṛtam || 41 ||
[Analyze grammar]

bhadrakālyāḥ puraṃ yatra tābhiḥ krīḍanti sādhakāḥ |
tatastamastaptabhūmistataḥśūnyaṃ tato'hayaḥ || 42 ||
[Analyze grammar]

etāni yātanāsthānaṃ gurumantrādidūṣiṇām |
tato bhūmyūrdhva to meruḥ sahasrāṇi sa ṣoḍaśa || 43 ||
[Analyze grammar]

magnastanmūlavistārastaddvayenordhvavistṛtiḥ |
sahasrābdhivasūcchrāyo haimaḥ sarvāmarālayaḥ || 44 ||
[Analyze grammar]

madhyordhvādhaḥ samudvṛttaśarāvacaturaśrakaḥ |
bhairavīyaṃ ca talliṅgaṃ dharaṇī cāsya pīṭhikā || 45 ||
[Analyze grammar]

sarve devā nilīnā hi tatra tatpūjitaṃ sadā |
madhye merusabhā dhātustadīśadiśi ketanam || 46 ||
[Analyze grammar]

jyotiṣkaśikharaṃ śaṃbhoḥ śrīkaṇṭhāṃśaśca sa prabhuḥ |
avaruhya sahasrāṇi manovatyāścaturdaśa || 47 ||
[Analyze grammar]

cakravāṭaścaturdikko meruratra tu lokapāḥ |
amarāvatikendrasya pūrvasyāṃ dakṣiṇena tām || 48 ||
[Analyze grammar]

atsaraḥsiddhasādhyāstāmuttareṇa vināyakāḥ |
tejovatī svadiśyagneḥ purī tāṃ paścimena tu || 49 ||
[Analyze grammar]

viśvedevā viśvakarmā kramāttadanugāśca ye |
yāmyāṃ saṃyamanī tāṃ tu paścimena kramāt sthitāḥ || 50 ||
[Analyze grammar]

mātṛnandā svasaṃkhyātā rudrāstatsādhakāstathā |
kṛṣṇāṅgārā nirṛtiśca tāṃ pūrveṇa piśācakāḥ || 51 ||
[Analyze grammar]

rakṣāṃsi siddhagandharvāstūttareṇottareṇa tām |
vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām || 52 ||
[Analyze grammar]

uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt |
vāyorgandhavatī tasyā dakṣiṇe kinnarāḥ punaḥ || 53 ||
[Analyze grammar]

vīṇāsarasvatī devī nāradastumburustathā |
mahodayendorguhyāḥ syuḥ paścime'syāḥ punaḥ punaḥ || 54 ||
[Analyze grammar]

kuberaḥ karmadevāśca tathā tatsādhakā api |
yaśasvinī maheśasya tasyāḥ paścimato hariḥ || 55 ||
[Analyze grammar]

dakṣiṇe dakṣiṇe brahmāśvinau dhanvantariḥ kramāt |
mairave cakravāṭe'sminnevaṃ mukhyāḥ puro'ṣṭadhā || 56 ||
[Analyze grammar]

antarālagatāstvanyāḥ punaḥ ṣaḍviṃśatiḥ smṛtāḥ |
iṣṭāpūrtaratāḥ puṇye varṣeye bhārate narāḥ || 57 ||
[Analyze grammar]

te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam |
meroḥ pradakṣiṇāpyodagdikṣu viṣkambhaparvatāḥ || 58 ||
[Analyze grammar]

mandaro gandhamādaśca vipulo'tha supārśvakaḥ |
sitapītanīlaraktāste kramātpādaparvatāḥ || 59 ||
[Analyze grammar]

etairbhuvamavaṣṭabhya merustiṣṭhati niścalaḥ |
caitrarathanandanākhye vaiśrājaṃ pitṛvanaṃ vanānyāhuḥ || 60 ||
[Analyze grammar]

raktodamānasasitaṃ bhadraṃ caitaccatuṣṭayaṃ sarasām |
vṛkṣāḥ kadambajambvaśvatthanyagrodhakāḥ kramaśaḥ || 61 ||
[Analyze grammar]

eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam |
mervadho lavaṇābdhyantaṃ jambudvīpaḥ samantataḥ || 62 ||
[Analyze grammar]

lakṣamātraḥ sa navadhā jāto maryādaparvataiḥ |
niṣadho hemakūṭaśca himavāndakṣiṇe trayaḥ || 63 ||
[Analyze grammar]

lakṣaṃ sahasranavatistadaśītiriti kramāt |
nīlaḥ śvetastriśṛṅgaśca tāvantaḥ savyataḥ punaḥ || 64 ||
[Analyze grammar]

meroḥ ṣaḍete maryādācalāḥ pūrvāparāyatāḥ |
pūrvato mālyavānpaścādgandhamādanasaṃjñitaḥ || 65 ||
[Analyze grammar]

savyottarāyatau tau tu catustriṃśatsahasrakau |
aṣṭāvete tato'pyanyau dvau dvau pūrvādiṣu kramāt || 66 ||
[Analyze grammar]

jāṭharaḥ kūṭahimavadyātrajārudhiśṛṅgiṇaḥ |
evaṃ sthito vibhāgo'tra varṣasiddhyai nirūpyate || 67 ||
[Analyze grammar]

samantāccakravāṭādho'narkendu caturaśrakam |
sahasranavavistīrṇamilākhyaṃ trimukhāyuṣam || 68 ||
[Analyze grammar]

meroḥ paścimato gandhamādo yastasya paścime |
ketumālaṃ kulādrīṇāṃ saptakena vibhūṣitam || 69 ||
[Analyze grammar]

meroḥ pūrva mālyavānyo bhadrāśvastasya pūrvataḥ |
sahasradaśakāyustatsapañcakulaparvatam || 70 ||
[Analyze grammar]

pūrvapaścimataḥ savyottarataśca kramādime |
dvātriṃśacca catustriṃśatsahasrāṇi nirūpite || 71 ||
[Analyze grammar]

merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam |
cāpavannavasāhasramāyustatra trayodaśa || 72 ||
[Analyze grammar]

kuruvarṣasyottare'tha vāyavye'bdhau kramāccharāḥ |
daśa ceti sahasrāṇi dvīpau candro'tha bhadrakaḥ || 73 ||
[Analyze grammar]

yau śvetaśṛṅgiṇau merorvāme madhye hiraṇmayam |
tayornavakavistīrṇamāyuścārdhatrayodaśa || 74 ||
[Analyze grammar]

tatra vai vāmataḥ śvetanīlayo ramyako'ntare |
sahasranavavistīrṇamāyurdvādaśa tāni ca || 75 ||
[Analyze grammar]

merordakṣiṇato hemaniṣadhau yau tadantare |
haryākhyaṃ navasāhasraṃ tatsahasrādhikāyuṣam || 76 ||
[Analyze grammar]

tatraiva dakṣiṇe hemahimavaddvitayāntare |
kainnaraṃ navasāhasraṃ tatsahasrādhikāyuṣam || 77 ||
[Analyze grammar]

tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe |
bhārataṃ navasāhasraṃ cāpavatkarmabhogabhūḥ || 78 ||
[Analyze grammar]

ilāvṛtaṃ ketubhadraṃ kuruhairaṇyaramyakam |
harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ || 79 ||
[Analyze grammar]

atra bāhulyataḥ karmabhūbhāvo'trāpyakarmaṇām |
paśūnāṃ karmasaṃskāraḥ syāttādṛgdṛḍhasaṃskṛteḥ || 80 ||
[Analyze grammar]

saṃbhavantyapyasaṃskārā bhārate'nyatra cāpi hi |
dṛḍhaprāktanasaṃskārādīśecchātaḥ śubhāśubham || 81 ||
[Analyze grammar]

sthānāntare'pi karmāsti dṛṣṭaṃ tacca purātane |
tatra tretā sadā kālo bhārate tu caturyugam || 82 ||
[Analyze grammar]

bhārate navakhaṇḍaṃ ca sāmudreṇāmbhasātra ca |
sthalaṃ pañcaśatī tadvajjalaṃ ceti vibhajyate || 83 ||
[Analyze grammar]

indraḥ kaśerustāmrābho nāgīyaḥ prāggabhastimān |
saumyagāndharvavārāhāḥ kanyākhyaṃ cāsamudrataḥ || 84 ||
[Analyze grammar]

kanyādvīpe ca navame dakṣiṇenābdhimadhyagāḥ |
upadvīpāḥ ṣaṭ kulādrisaptakena vibhūṣite || 85 ||
[Analyze grammar]

aṅgayavamalayaśaṅkuḥ kumudavarāhau ca malayago'gastya |
tatraiva ca trikūṭe laṅkā ṣaḍamī hyupadvīpāḥ || 86 ||
[Analyze grammar]

dvīpopadvīpagāḥ prāyo mlecchā nānāvidhā janāḥ |
muktākāñcanaratnāḍhyā iti śrīruruśāsane || 87 ||
[Analyze grammar]

bhārate yatkṛtaṃ karma kṣapitaṃ vāpyavīcitaḥ |
śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ || 88 ||
[Analyze grammar]

mahākālādikā rudrakoṭiratraiva bhārate |
gaṅgādipañcaśatikā janma tenātra durlabham || 89 ||
[Analyze grammar]

anyavarṣeṣu paśuvad bhogātkarmātivāhanam |
prāpyaṃ manorathātītamapi bhāratajanmanām || 90 ||
[Analyze grammar]

nānāvarṇāśramācārasukhaduḥkhavicitratā |
kanyādvīpe yatastena karmabhūḥ seyamuttamā || 91 ||
[Analyze grammar]

puṃsā sitāsitānyatra kurvatāṃ kila siddhyataḥ |
parāparau svarnirayāviti rauravavārtike || 92 ||
[Analyze grammar]

evaṃ meroradho jambūrabhito yaḥ sa vistarāt |
syāt saptadaśadhā khaṇḍairnavabhistu samāsataḥ || 93 ||
[Analyze grammar]

manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ |
prāvrajannatha jambvākhye rājā yo'gnīdhranāmakaḥ || 94 ||
[Analyze grammar]

tasyābhavannava sutāstato'yaṃ navakhaṇḍakaḥ |
nābhiryo navamastasya naptā bharata ārṣabhiḥ || 95 ||
[Analyze grammar]

tasyāṣṭau tanayāḥ sākaṃ kanyayā navamoṃ'śakaḥ |
bhuktaistairnavadhā tasmāllakṣayojanamātrakāt || 96 ||
[Analyze grammar]

lakṣaikamātro lavaṇastadbāhye'sya puro'drayaḥ |
ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak || 97 ||
[Analyze grammar]

varāhanandanāśokāḥ paścāt sahabalāhakau |
dakṣiṇa cakramainākau vāḍavo'ntastayoḥ sthitaḥ || 98 ||
[Analyze grammar]

abdherdakṣiṇataḥ khākṣisahasrātikramād giriḥ |
vidyutvāṃstrisahasrocchridāyāmo'tra phalāśinaḥ || 99 ||
[Analyze grammar]

maladigdhā dīrghakeśaśmaśravo gosadharmakāḥ |
nagnāḥ saṃvatsarāśītijīvinastṛṇabhojinaḥ || 100 ||
[Analyze grammar]

niryantrāṇi sadā tatra dvārāṇi bilasiddhaye |
ityetad gurubhirgītaṃ śrīmadrauravaśāsane || 101 ||
[Analyze grammar]

itthaṃ ya eṣa lavaṇasamudraḥ pratipāditaḥ |
tadbahiḥ ṣaḍamī dvīpāḥ pratyekaṃ svārṇavairvṛtāḥ || 102 ||
[Analyze grammar]

kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ |
śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ |
kṣīradadhisarpiraikṣavamadirāmadhurāmbukāḥ ṣaḍambudhayaḥ || 103 ||
[Analyze grammar]

medhātithirvapuṣmāñjyotiṣmāndyutimatā havī rājā |
saṃvara iti śākādiṣu jambudvīpe nyarūpi cāgnīdhraḥ || 104 ||
[Analyze grammar]

girisaptakaparikalpitatāvatkhaṇḍāstu pañca śākādyāḥ |
puṣkarasaṃjño dvidalo hariyamavaruṇendavo'tra pūrvādau || 105 ||
[Analyze grammar]

tripañcāśacca lakṣāṇi dvikoṭyayutapañcakam |
svādvarṇavāntaṃ mervardhādyojananāmiyaṃ pramā || 106 ||
[Analyze grammar]

saptamajaladherbāhye haimī bhūḥ koṭidaśakamatha lakṣam |
ucchrityā vistārādayutaṃ loketarācalaḥ kathitaḥ || 107 ||
[Analyze grammar]

lokālokadigaṣṭaka saṃsthaṃ rudrāṣṭakaṃ salokeśam |
kevalamityapi kecillokālokāntare ravirna bahiḥ || 108 ||
[Analyze grammar]

pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau |
bhānoruttaradakṣiṇamayanadvayametadeva kathayanti || 109 ||
[Analyze grammar]

sarveṣāmuttaro merurlokālokaśca dakṣiṇaḥ |
udayāstamayāvitthaṃ sūryasya paribhāvayet || 110 ||
[Analyze grammar]

ardharātro'marāvatyāṃ yāmyāyāmastameva ca |
madhyandinaṃ tadvāruṇyāṃ saumye sūryodayaḥ smṛtaḥ || 111 ||
[Analyze grammar]

udayo yo'marāvatyāṃ so'rdharātro yamālaye |
ke'staṃ saumye ca madhyāhna itthaṃ sūryagatāgate || 112 ||
[Analyze grammar]

pañcatriṃ śatkoṭisaṃkhyā lakṣāṇyekonaviṃśatiḥ |
catvāriṃśatsahasrāṇi dhvāntaṃ lokācalādbahiḥ || 113 ||
[Analyze grammar]

saptasāgaramānastu garbhodākhyaḥ samudrarāṭ |
lokālokasya parato yadgarbhe nikhilaiva bhūḥ || 114 ||
[Analyze grammar]

siddhātantre'tra garbhābdhestīre kauśeyasaṃjñitam |
maṇḍalaṃ garuḍastatra siddhapakṣasamāvṛtaḥ || 115 ||
[Analyze grammar]

krīḍantiṃ parvatāgre te nava cātra kulādrayaḥ |
tata uṣṇodakāstriṃśannadyaḥpātālagāstataḥ || 116 ||
[Analyze grammar]

caturdiṅnaimirodyānaṃ yoginīsevitaṃ sadā |
tato merustato nāgā meghā hemāṇḍakaṃ tataḥ || 117 ||
[Analyze grammar]

brahmaṇo'ṇḍakaṭāhena merorardhena koṭayaḥ |
pañcāśadevaṃ daśasu dicu bhūrlokasaṃjñitam || 118 ||
[Analyze grammar]

paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ |
vyāptaḥ piśācarakṣogandharvāṇāṃ sayakṣāṇām || 119 ||
[Analyze grammar]

vidyābhṛtāṃ ca kiṃ vā bahunā sarvasya bhūtasargasya |
abhimānato yatheṣṭaṃ bhogasthānaṃ nivāsaśca || 120 ||
[Analyze grammar]

bhuvarlokastathā tvārkāllakṣamekaṃ tadantare |
daśa vāyupathāste ca pratyekamayutāntarāḥ || 121 ||
[Analyze grammar]

ādyo vāyupathastatra vitataḥ paricarcyate |
pañcāśadyojanordhve syādṛtarddhirnāma mārutaḥ || 122 ||
[Analyze grammar]

āpyāyakaḥ sa jantūnāṃ tataḥ prācetaso bhavet |
pañcāśadyojanādūrdhva tasmādūrdhva śatena tu || 123 ||
[Analyze grammar]

senānīvāyuratraite mūkameghāstaḍinmucaḥ |
ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ || 124 ||
[Analyze grammar]

tebhya ūrdhva śatānmeghā bhekādiprāṇivarṣiṇaḥ |
pañcāśadūrdhvamogho'tra viṣavāripravarṣiṇaḥ || 125 ||
[Analyze grammar]

meghāḥ skandodbhavāścānye piśācā oghamārute |
tataḥ pañcāśadūrdhvaṃ syurmeghā mārakasaṃjñakāḥ || 126 ||
[Analyze grammar]

tatra sthāne mahādevajanmānaste vināyakāḥ |
ye haranti kṛtaṃ karma narāṇāmakṛtātmanām || 127 ||
[Analyze grammar]

pañcāśadūrdhvaṃ vajrāṅko vāyuratropalāmbudāḥ |
vidyādharādhamāścātra vajrāṅke saṃpratiṣṭhitāḥ || 128 ||
[Analyze grammar]

ye vidyāpauruṣe ye ca śmaśānādiprasādhane |
mṛtāstatsiddhisiddhāste vajrāṃke maruti sthitāḥ || 129 ||
[Analyze grammar]

pañcāśadūrdhvaṃ vajrāṃkādvaidyuto'śanivarṣiṇaḥ |
abdā apsarasaścātra ye ca puṇyakṛto narāḥ || 130 ||
[Analyze grammar]

bhṛgau vahnau jale ye ca saṃgrāme cānivartinaḥ |
gograhe vadhyamokṣe vā mṛtāste vaidyute sthitāḥ || 131 ||
[Analyze grammar]

vaidyutādraivatastāvāṃstatra puṣṭivahāmbudāḥ |
ūrdhvaṃ ca rogāmbumucaḥ saṃvartāstadanantare || 132 ||
[Analyze grammar]

rocanāñjanabhasmādisiddhāstatraiva raivate |
krodhodakamucāṃ sthānaṃ viṣāvartaḥ sa mārutaḥ || 133 ||
[Analyze grammar]

pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ |
vidyādharaviśeṣāśca tathā ye parameśvaram || 134 ||
[Analyze grammar]

gāndharveṇa sadārcanti viṣāvarte'tha te sthitāḥ |
viṣāvartācchatādūrdhva durjayaḥ śvāsasaṃbhavaḥ || 135 ||
[Analyze grammar]

brahmaṇo'tra sthitā meghāḥ pralaye vātakāriṇaḥ |
puṣkarābdā vāyugamā gandharvāśca parāvahe || 136 ||
[Analyze grammar]

jīmūtameghāstatsaṃjñāstathā vidyādharottamāḥ |
ye ca rūpavratā lokā āvahe te pratiṣṭhitāḥ || 137 ||
[Analyze grammar]

mahāvahe tvīśakṛtāḥ prajāhitakarāmbudāḥ |
mahāparivahe meghāḥ kapālotthā maheśituḥ || 138 ||
[Analyze grammar]

mahāparivahānto'yamṛtarddheḥ prāṅmarutpathaḥ |
agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ || 139 ||
[Analyze grammar]

dvitīye tatpare siddhacāraṇā nijakarmajāḥ |
turye devāyudhānyaṣṭau diggajāḥ pañcame punaḥ || 140 ||
[Analyze grammar]

ṣaṣṭhe garutmānanyasmiṅgaṅgānyatra vṛṣo vibhuḥ |
dakṣastu navame brahmaśaktyā samadhitiṣṭhitaḥ || 141 ||
[Analyze grammar]

daśame vasavo rudrā ādityāśca marutpathe |
navayojanasāhasro vigraho'rkasya maṇḍalam || 142 ||
[Analyze grammar]

triguṇaṃ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ |
svarlokastu bhuvarlokāddhruvāntaṃ paribhāṣyate || 143 ||
[Analyze grammar]

sūryāllakṣeṇa śītāṃśuḥ kriyāśaktiḥ śivasya sā |
candrāllakṣeṇa nākṣatraṃ tato lakṣadvayena tu || 144 ||
[Analyze grammar]

pratyekaṃ bhaumataḥ sūryasutānte pañcakaṃ viduḥ |
saurāllakṣeṇa saptarṣivargastasmāddhruvastathā || 145 ||
[Analyze grammar]

brahmaivāpararūpeṇa brahmasthāne dhruvo'calaḥ |
medhībhūto vimānānāṃ sarveṣāmupari dhruvaḥ || 146 ||
[Analyze grammar]

atra baddhāni sarvāṇyapyūhyante'nilamaṇḍale |
svassapta mārutaskandhā āmeghādyāḥ pradhānataḥ || 147 ||
[Analyze grammar]

itaśca kratuhotrādi kṛtvā jñānavivarjitāḥ |
svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ || 148 ||
[Analyze grammar]

evaṃ bhūmerdhruvāntaṃ syāllakṣāṇi daśa pañca ca |
dve koṭī pañca cāśītirlakṣāṇi svargato mahān || 149 ||
[Analyze grammar]

mārkaṇḍādyā ṛṣimunisiddhāstatra pratiṣṭhitāḥ |
nivartitādhikārāśca devā mahati saṃsthitāḥ || 150 ||
[Analyze grammar]

mahāntarāle tatrānye tvadhikārabhujo janāḥ |
aṣṭau koṭyo mahallokājjano'tra kapilādayaḥ || 151 ||
[Analyze grammar]

tiṣṭhanti sādhyāstatraiva bahavaḥ sukhabhāginaḥ |
janāttaporkakoṭyo'tra sanakādyā mahādhiyaḥ || 152 ||
[Analyze grammar]

prajāpatīnāṃ tatrādhikāro brahmātmajanmanām |
brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ || 153 ||
[Analyze grammar]

tatra sthitaḥ sa svayambhūrviśvamāviṣkarotyadaḥ |
satye vedāstathā cānye karmadhyānena bhāvitāḥ || 154 ||
[Analyze grammar]

ānandaniṣṭhāstatrordhvekoṭirvairiñcamāsanam |
brahmāsanātkoṭiyugmaṃ puraṃ viṣṇornirūpitam || 155 ||
[Analyze grammar]

dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam |
vaiṣṇavātsaptakoṭībhirbhuvanaṃ parameśituḥ || 156 ||
[Analyze grammar]

rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani |
dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ || 157 ||
[Analyze grammar]

te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana |
tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ || 158 ||
[Analyze grammar]

adhikārakṣaye sākaṃ rudrakanyāgaṇena te |
puraṃ puraṃ ca rudrordhvamuttarottaravṛddhitaḥ || 159 ||
[Analyze grammar]

brahmāṇḍādhaśca rudrordhva daṇḍapāṇeḥ puraṃ sa ca |
śivecchayā dṛṇātyaṇḍaṃ mokṣamārga karoti ca || 160 ||
[Analyze grammar]

śarvarudrau bhīmabhavāvugro devo mahānatha |
īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ || 161 ||
[Analyze grammar]

sthūlairviśeṣairārabdhāḥ sapta lokāḥ pare punaḥ |
sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat || 162 ||
[Analyze grammar]

ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ |
sthūlāḥ pañca viśeṣāḥ saptāmī tanmayā lokāḥ || 163 ||
[Analyze grammar]

parato liṅgādhāraiḥ sūkṣmaistanmātrajairmahābhūtaiḥ |
lokānāmāvaraṇairviṣṭabhya parasperaṇa gandhādyaiḥ || 164 ||
[Analyze grammar]

kālāgnerdaṇḍapāṇyantamaṣṭānavatikoṭayaḥ |
ata ūrdhvaṃ kaṭāho'ṇḍe sa ghanaḥ koṭiyojanam || 165 ||
[Analyze grammar]

pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhādadharaṃ tathā |
evaṃ koṭiśataṃ bhūḥ syāt sauvarṇastaṇḍulastataḥ || 166 ||
[Analyze grammar]

śatarudrāvadhirhuphaṭ bhedayettattu duḥśamam |
pratidikkaṃ daśa daśetyevaṃ rudraśataṃ bahiḥ || 167 ||
[Analyze grammar]

brahmāṇḍādhārakaṃ tacca svaprabhāveṇa sarvataḥ |
aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu || 168 ||
[Analyze grammar]

vyakterabhimukhībhūtaḥ pracyutaḥ śaktirūpataḥ |
āvāpavānanirbhakto vastupiṇḍo'ṇḍa ucyate || 169 ||
[Analyze grammar]

tamoleśānuviddhasya kapālaṃ sattvamuttaram |
rajo'nuviddhaṃ nirmṛṣṭaṃ sattvamasyādharaṃ tamaḥ || 170 ||
[Analyze grammar]

vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk |
aṇḍaḥ syāditi tadvyaktau saṃmukhībhāva ucyate || 171 ||
[Analyze grammar]

tathāpi śivamagnānāṃ śaktīnāmaṇḍatā bhavet |
tadartha vākyamaparaṃ tā hi na cyutaśaktitaḥ || 172 ||
[Analyze grammar]

tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram |
tanvakṣādiṣu naivāste kasyāpyāvāpanaṃ yataḥ || 173 ||
[Analyze grammar]

tanvakṣasamudāyatve kathamekatvamityataḥ |
anirbhakta iti proktaṃ sājātyaparidarśakam || 174 ||
[Analyze grammar]

vināpi vastupiṇḍākhyapadenaikaikaśo bhavet |
tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat || 175 ||
[Analyze grammar]

guṇatanmātrabhūtaughamaye tattve prasajyate |
ucyate vastuśabdena tanvakṣabhuvanātmakam || 176 ||
[Analyze grammar]

rūpamuktaṃ yatastena tatsamūho'ṇḍa ucyate |
bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ || 177 ||
[Analyze grammar]

tadartha bhedakānyanyānyupāttānīti darśitam |
tāvanmātrāsvavasthāsu māyādhīne'dhvamaṇḍale || 178 ||
[Analyze grammar]

mā bhūdaṇḍatvamityāhuranye bhedakayojanam |
itthamuktaviriñcāṇḍamṛto rudrāḥ śataṃ hi yat || 179 ||
[Analyze grammar]

teṣāṃ sve patayo rudrā ekādaśa mahārciṣaḥ |
ananto'tha kapālyāgniryamanairṛtakau balaḥ || 180 ||
[Analyze grammar]

śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ |
madhu madhukṛtaḥ kadambaṃ kesarajālāni yadvadāvṛṇate || 181 ||
[Analyze grammar]

tadvatte śivarudrā brahmāṇḍamasaṃkhyaparivārāḥ |
śarāṣṭaniyutaṃ koṭirityeṣāṃ sanniveśanam || 182 ||
[Analyze grammar]

śrīkaṇṭhādhiṣṭhitāste ca sṛjanti saṃharanti ca |
īśvaratvaṃ diviṣadāmiti rauravavārtike || 183 ||
[Analyze grammar]

siddhātantre tu hemāṇḍācchatakoṭerbahiḥ śatam |
aṇḍānāṃ kramaśo dvidviguṇaṃ rūpyādiyojitam || 184 ||
[Analyze grammar]

teṣu krameṇa brahmāṇaḥ saṃsyurdviguṇajīvitāḥ |
kṣīyante kramaśaste ca tadante tattvamammayam || 185 ||
[Analyze grammar]

dharāto'tra jalādi syāduttarottarataḥ kramāt |
daśadhāhaṅkṛtāntaṃ dhīstasyāḥ syācchatadhā tataḥ || 186 ||
[Analyze grammar]

sahasradhā vyaktamataḥ pauṃsnaṃ daśasahasradhā |
niyatirlakṣadhā tasmāttasyāstu daśalakṣadhā || 187 ||
[Analyze grammar]

kalāntaṃ koṭidhā tasmānmāyā viddaśakoṭidhā |
īśvaraḥ śatakoṭiḥ syāttasmātkoṭisahasradhā || 188 ||
[Analyze grammar]

sādākhyaṃ vyaśnute tacca śaktirvṛndena saṃkhyayā |
vyāpinī sarvamadhvānaṃ vyāpyadevī vyavasthitā || 189 ||
[Analyze grammar]

aprameyaṃ tataḥ śuddhaṃ śivatattvaṃ paraṃ viduḥ |
jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt || 190 ||
[Analyze grammar]

ṛte tataḥ śivajñānaṃ paramaṃ mokṣakāraṇam |
tathā cāha mahādevaḥ śrīmatsvacchandaśāsane || 191 ||
[Analyze grammar]

nānyathā mokṣamāyāti paśurjñānaśatairapi |
śivajñānaṃ na bhavati dīkṣāmaprāpya śāṅkarīm || 192 ||
[Analyze grammar]

prāktanī pārameśī sā pauruṣeyī ca sā punaḥ |
śatarudrordhvato bhadrakālyā nīlaprabhaṃ jayam || 193 ||
[Analyze grammar]

na yajñadānatapasā prāpyaṃ kālyāḥ puraṃ jayam |
tadbhaktāstatra gacchanti tanmaṇḍalasudīkṣitāḥ || 194 ||
[Analyze grammar]

nirbījadīkṣayā mokṣaṃ dadāti parameśvarī |
vidyeśāvaraṇe dīkṣāṃ yāvatīṃ kurute nṛṇām || 195 ||
[Analyze grammar]

tāvatīṃ gatimāyānti bhuvane'tra niveśitāḥ |
tataḥ koṭyā vīrabhadro yugāntāgnisamaprabhaḥ || 196 ||
[Analyze grammar]

vijayākhyaṃ puraṃ cāsya ye smaranto maheśvaram |
jaleṣu maruṣu cāgnau śiraśchedena vā mṛtāḥ || 197 ||
[Analyze grammar]

te yānti bodhamaiśānaṃ vīrabhadraṃ mahādyutim |
vairabhadrordhvataḥ koṭirviṣkambhādvistṛtaṃ tridhā || 198 ||
[Analyze grammar]

rudrāṇḍaṃ sālilaṃ tvaṇḍaṃ śakracāpākṛti sthitam |
ā vīrabhadrabhuvanādbhadrakālyālayāttathā || 199 ||
[Analyze grammar]

trayodaśabhiranyaiśca bhuvanairupaśobhitam |
tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt || 200 ||
[Analyze grammar]

mṛtā gacchanti tāṃ bhūmiṃ dharitryāḥ paramāṃ budhāḥ |
abdheḥ puraṃ tatastvāpyaṃ rasatanmātradhāraṇāt || 201 ||
[Analyze grammar]

tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha |
prayāgādau śrīgirau ca viśeṣānmaraṇena tat || 202 ||
[Analyze grammar]

sārasvataṃ puraṃ tasmācchabdabrahmavidāṃ padam |
rudrocitāstā mukhyatvādrudrebhyo'nyāstathā sthitāḥ || 203 ||
[Analyze grammar]

pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī |
lakulādyamareśāntā aṣṭāvapsu surādhipāḥ || 204 ||
[Analyze grammar]

tatastu taijasaṃ tattvaṃ śivāgneratra saṃsthitiḥ |
te cainaṃ vahnimāyānti vāhnīṃ ye dhāraṇāṃ śritāḥ || 205 ||
[Analyze grammar]

bhairavādiharīndvantaṃ taijase nāyakāṣṭakam |
prāṇasya bhuvanaṃ vāyordaśadhā daśadhā tu tat || 206 ||
[Analyze grammar]

dhyātvā tyaktvātha vā prāṇān kṛtvā tatraiva dhāraṇām |
taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ || 207 ||
[Analyze grammar]

bhīmādigayaparyantamaṣṭakaṃ vāyutattvagam |
khatattve bhuvanaṃ vyomnaḥ prāpyaṃ tadvyomadhāraṇāt || 208 ||
[Analyze grammar]

vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam |
adīkṣitā ye bhūteṣu śivatattvābhimāninaḥ || 209 ||
[Analyze grammar]

jñānahīnā api prauḍhadhāraṇāste'ṇḍato bahiḥ |
dharābdhitejo'nilakhapuragā dīkṣitāśca vā || 210 ||
[Analyze grammar]

tāvatsaṃskārayogārthaṃ na paraṃ padamīhitum |
tathāvidhāvatāreṣu mṛtāścāyataneṣu ye || 211 ||
[Analyze grammar]

tatpadaṃ te samāsādya kramādyānti śivātmatām |
punaḥ punaridaṃ coktaṃ śrīmaddevyākhyayāmale || 212 ||
[Analyze grammar]

śrīkāmikāyāṃ kaśmīravarṇane coktavānvibhuḥ |
sureśvarīmahādhāmni ye mriyante ca tatpure || 213 ||
[Analyze grammar]

brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ |
rudrajātaya evaite ityāha bhagavāñchivaḥ || 214 ||
[Analyze grammar]

ākāśāvaraṇādūrdhvamahaṅkārādadhaḥ priye |
tanmātrādimano'ntānāṃ purāṇi śivaśāsane || 215 ||
[Analyze grammar]

pañcavarṇayutaṃ gandhatanmātramaṇḍalaṃ mahat |
ācchādya yojanānekakoṭibhiḥ sthitamantarā || 216 ||
[Analyze grammar]

evaṃ rasādimātrāṇāṃ maṇḍalāni svavarṇata |
śarvo bhavaḥ paśupatirīśo bhīma iti kramāt || 217 ||
[Analyze grammar]

tanmātreśā yadicchātaḥ śabdādyāḥ khādikāriṇaḥ |
tataḥ sūryenduvedānāṃ maṇḍalāni vibhurmahān || 218 ||
[Analyze grammar]

ugraścetyeṣu patayastebhyo'rkendū sayājakau |
ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ || 219 ||
[Analyze grammar]

aparā brahmaṇo'ṇḍe tā vyāpya sarvaṃ vyavasthitāḥ |
kalpe kalpe prasūyante dharādyāstābhya eva tu || 220 ||
[Analyze grammar]

tato vāgādikarmākṣayuktaṃ karaṇamaṇḍalam |
agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ || 221 ||
[Analyze grammar]

prakāśamaṇḍalaṃ tasmācchrutaṃ buddhyakṣapañcakam |
digvidyudarkavaruṇabhuvaḥ śrotrādidevatāḥ || 222 ||
[Analyze grammar]

prakāśamaṇḍalādūrdhvaṃ sthitaṃ pañcārthamaṇḍalam |
manomaṇḍalametasmāt somenādhiṣṭhitaṃ yataḥ || 223 ||
[Analyze grammar]

bāhyadeveṣvadhiṣṭhātā sāmyaiśvaryasukhātmakaḥ |
manodevastato divyaḥ somo vibhurudīritaḥ || 224 ||
[Analyze grammar]

tato'pi sakalākṣāṇāṃ yonerbuddhyakṣajanmanaḥ |
sthūlādicchagalāntāṣṭayuktaṃ cāhaṅkṛteḥ puram || 225 ||
[Analyze grammar]

buddhitattvaṃ tato devayonyaṣṭakapurādhipam |
paiśācaprabhṛtibrāhmaparyantaṃ tacca kīrtitam || 226 ||
[Analyze grammar]

etāni devayonīnāṃ sthānānyeva purāṇyataḥ |
avatīryātmajanmānaṃ dhyāyantaḥ saṃbhavanti te || 227 ||
[Analyze grammar]

parameśaniyogācca codyamānāśca māyayā |
niyāmitā niyatyā ca brahmaṇo'vyaktajanmanaḥ || 228 ||
[Analyze grammar]

vyajyante tena sargādau nāmarūpairanekadhā |
svāṃśanaiva mahātmāno na tyajanti svaketanam || 229 ||
[Analyze grammar]

uktaṃ ca śivatanāvidamadhikārapadasthitena guruṇā naḥ |
aṣṭānāṃ devānāṃ śaktyāvirbhāvayonayo hyetāḥ || 230 ||
[Analyze grammar]

tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ |
catvāriṃśattulyopabhogadeśādhikāni bhuvanāni || 231 ||
[Analyze grammar]

sādhanabhedātkevalamaṣṭakapañcakatayoktāni |
etāni bhaktiyogaprāṇatyāgādigamyāni || 232 ||
[Analyze grammar]

teṣūmāpatireva prabhuḥ svatantrendriyo vikaraṇātmā |
taratamayogena tato'pi devayonyaṣṭakaṃ lakṣyaṃ tu || 233 ||
[Analyze grammar]

lokānāmakṣāṇi ca viṣayaparicchittikaraṇāni |
gandhādermahadantādekādhikyena jātamaiśvaryam || 234 ||
[Analyze grammar]

aṇimādyātmakamasminpaiśācādye viriñcānte |
jñātvaivaṃ śodhayedbuddhiṃ sārdhaṃ puryaṣṭakendriyaiḥ || 235 ||
[Analyze grammar]

krodheśāṣṭakamānīlaṃ saṃvartādyaṃ tato viduḥ |
tejoṣṭakaṃ balādhyakṣaprabhṛtikrodhanāṣtakāt || 236 ||
[Analyze grammar]

akṛtādi tato buddhau yogāṣṭakamudāhṛtam |
svacchandaśāsane tattu mūle śrīpūrvaśāsane || 237 ||
[Analyze grammar]

yogāṣṭakapade yattu some śraikaṇṭhameva ca |
tato māyāpuraṃ bhūyaḥ śrīkaṇṭhasya ca kathyate || 238 ||
[Analyze grammar]

tena dvitīyaṃ bhuvanaṃ tayoḥ pratyekamucyate |
tatra māyāpuraṃ devyā yayā viśvamadhiṣṭhitam || 239 ||
[Analyze grammar]

pratikalpaṃ nāmabhedairbhaṇyate sā maheśvarī |
umāpateḥ puraṃ paścānmātṛbhiḥ parivāritam || 240 ||
[Analyze grammar]

śrīkaṇṭha eva parayā mūrtyomāpatirucyate |
brāhmyaiśī skandajā hārī vārāhyaindrī saviccikā || 241 ||
[Analyze grammar]

pītā śuklā pītanīle nīlā śuklāruṇā kramāt |
agnīśasaumyayāmyāpyapūrvanairṛtagāstu tāḥ || 242 ||
[Analyze grammar]

aṃśena mānuṣe loke dhātrā tā hyavatāritāḥ |
svacchandāstāḥ parāścānyāḥ pare vyomni vyavasthitāḥ || 243 ||
[Analyze grammar]

svacchandaṃ tā niṣevante saptadheyamumā yataḥ |
umāpatipurasyordhva sthitaṃ mūrtyaṣṭakaṃ param || 244 ||
[Analyze grammar]

śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ |
tābhya īśānamūrtiryā sā merau saṃpratiṣṭhitā || 245 ||
[Analyze grammar]

śrīkaṇṭhaḥ sphaṭikādrau sā vyāptā tanvaṣṭakairjagat |
ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate || 246 ||
[Analyze grammar]

tanmaṇḍalaṃ vā dṛṣṭvaiva muktadvaitā hṛtatrayāḥ |
guṇānāmādharauttaryācchuddhāśuddhatvasaṃsthiteḥ || 247 ||
[Analyze grammar]

tāratamyācca yogasya bhedātphalavicitratā |
tato bhogaphalāvāptibhedādbhedo'yamucyate || 248 ||
[Analyze grammar]

mūrtyaṣṭakopariṣṭāttu suśivā dvādaśoditāḥ |
vāmādyekaśivāntāste kuṅkumābhāḥ sutejasaḥ || 249 ||
[Analyze grammar]

tadūrdhva vīrabhadrākhyo maṇḍalādhipatiḥ sthitaḥ |
yatta tsāyujyamāpannaḥ sa tena saha modate || 250 ||
[Analyze grammar]

tato'pyaṅguṣṭhamātrāntaṃ mahādevāṣṭakaṃ bhavet |
buddhitattvamidaṃ proktaṃ devayonyaṣṭakāditaḥ || 251 ||
[Analyze grammar]

mahādevāṣṭakānte tad yogāṣṭakamihoditam |
tatra śraikaṇṭhamuktaṃ yat tasyaivomāpatistathā || 252 ||
[Analyze grammar]

mūrtayaḥ suśivā vīro mahādevāṣṭakaṃ vapuḥ |
upariṣṭāddhiyo'dhaśca prakṛterguṇasaṃjñitam || 253 ||
[Analyze grammar]

tattvaṃ tatra tu saṃkṣubdhā guṇāḥ prasuvate dhiyam |
na vaiṣamyamanāpannaṃ kāraṇaṃ kāryasūtaye || 254 ||
[Analyze grammar]

guṇasāmyatmikā tena prakṛtiḥ kāraṇaṃ bhavet |
nanvevaṃ sāpi saṃkṣobhaṃ vinā tānviṣamānguṇān || 255 ||
[Analyze grammar]

kathaṃ suvīta tatrādye kṣobhe syādanavasthitiḥ |
sāṃkhyasya doṣa evāyaṃ yadi vā tena te guṇāḥ || 256 ||
[Analyze grammar]

avyaktamiṣṭāḥ sāmyaṃ tu saṅgamātraṃ na cetarat |
asmākaṃ tu svatantreśatathecchākṣobhasaṃgatam || 257 ||
[Analyze grammar]

avyaktaṃ buddhitattvasya kāraṇaṃ kṣobhitā guṇāḥ |
nanu tattveśvarecchāto yaḥ kṣobhaḥ prakṛteḥ purā || 258 ||
[Analyze grammar]

tadeva buddhitattvaṃ syāt kimanyaiḥ kalpitairguṇaiḥ |
naitatkāraṇatārūpaparāmarśāvarodhi yat || 259 ||
[Analyze grammar]

kṣobhāntaraṃ tataḥ kārya bījocchūnāṅkurādivat |
kramāttamorajaḥsattve gurūṇāṃ paṅktayaḥ sthitāḥ || 260 ||
[Analyze grammar]

tisro dvātriṃśadekātastriṃśadapyekaviṃśatiḥ |
svajñanayogabalataḥ krīḍanto daiśikottamāḥ || 261 ||
[Analyze grammar]

trinetrāḥ pāśanirmuktāste'trānugrahakāriṇaḥ |
buddheśca guṇaparyantamubhe saptādhike śate || 262 ||
[Analyze grammar]

rudrāṇāṃ bhuvanānāṃ ca mukhyato'nye tadantare |
yogāṣṭakaṃ guṇaskandhe proktaṃ śivatanau punaḥ || 263 ||
[Analyze grammar]

yonīratītya gauṇe skandhe syuryogadātāraḥ |
akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī || 264 ||
[Analyze grammar]

karaṇānyaṇimādiguṇāḥ kāryāṇi pratyayaprapañcaśca |
avyaktādutpannā guṇāśca sattvādayo'mīṣām || 265 ||
[Analyze grammar]

dharmajñānavirāgānaiśvaryaṃ tatphalāni vividhāni |
yacchanti guṇebhyo'mī puruṣebhyo yogadātāraḥ || 266 ||
[Analyze grammar]

tebhyaḥ parato bhuvanaṃ sattvādiguṇāsanasya devasya |
sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya || 267 ||
[Analyze grammar]

yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu |
graharūpiṇyā śaktyā prābhvyādhiṣṭhāni bhūtāni || 268 ||
[Analyze grammar]

upasaṃjihīrṣuriha yaścaturānanapaṅkajaṃ samāviśya |
dagdhvā caturo lokāñjanalokānnirmiṇoti punaḥ || 269 ||
[Analyze grammar]

yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī |
anukalpo rudrāṇyā vedī tatrejyate'nukalpena || 270 ||
[Analyze grammar]

paśupatirindropendraviriñcairatha tadupalambhato devaiḥ |
gandharvayakṣarākṣasapitṛmunibhiścitritāstathā yāgāḥ || 271 ||
[Analyze grammar]

guṇānāṃ yatparaṃ sāmyaṃ tadavyaktaṃ guṇordhvataḥ |
krodheśacaṇḍasaṃvartā jyotiḥpiṅgalasūrakau || 272 ||
[Analyze grammar]

pañcāntakaikavīrau ca śikhodaścāṣṭa tatra te |
gahanaṃ puruṣanidhānaṃ prakṛtirmūlaṃ pradhānamavyaktam || 273 ||
[Analyze grammar]

guṇakāraṇamityete māyāprabhavasya paryāyāḥ |
yāvantaḥ kṣetrajñāḥ sahajāgantukamalopadigdhacitaḥ || 274 ||
[Analyze grammar]

te sarve'tra vinihitā rudrāśca tadutthabhogabhujaḥ |
mūḍhavivṛttavilīnaiḥ karaṇaiḥ kecittu vikaraṇakāḥ || 275 ||
[Analyze grammar]

akṛtādhiṣṭhānatayā kṛtyāśaktāni mūḍhāni |
pratiniyataviṣayabhāñji sphuṭāni śāstre vivṛttāni || 276 ||
[Analyze grammar]

bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni |
icchādhīnāni punarvikaraṇasaṃjñāni kāryamapyevam || 277 ||
[Analyze grammar]

puṃstattve tuṣṭinavakaṃ siddhayo'ṣṭau ca tatpuraḥ |
tāvatya evāṇimādibhuvanāṣṭakameva ca || 278 ||
[Analyze grammar]

atattve tattvabuddhyā yaḥ santoṣastuṣṭiratra sā |
heye'pyādeyadhīḥ siddhiḥ tathā coktaṃ hi kāpilaiḥ || 279 ||
[Analyze grammar]

ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ |
pañca viṣayoparamato'rjanarakṣāsaṅgasaṃkṣayavighātaiḥ || 280 ||
[Analyze grammar]

ūhaḥ śabdo'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ |
dānaṃ ca siddhayo'ṣṭau siddheḥ pūrvo'ṅkuśastrividhaḥ || 281 ||
[Analyze grammar]

aṇimādyūrdhvatastisraḥ paṅktayo guruśiṣyagāḥ |
tatrāpi triguṇacchāyāyogāt tritvamudāhṛtam || 282 ||
[Analyze grammar]

nāḍīvidyāṣṭakaṃ cordhvaṃ paṅktīnāṃ syādiḍādikam |
puṃsi nādamayī śaktiḥ prasarākhyā ca yatsthitā || 283 ||
[Analyze grammar]

na hyakartā pumānkartuḥ kāraṇatvaṃ ca saṃsthitam |
akartaryapi vā puṃsi sahakāritayā sthite || 284 ||
[Analyze grammar]

śeṣakāryātmataiṣṭavyānyathā satkāryahānitaḥ |
tasmāttathāvidhe kārye yā śaktiḥ puruṣasya sā || 285 ||
[Analyze grammar]

tāvanti rūpāṇyādāya pūrṇatāmadhigacchati |
nāḍyaṣṭakordhve kathitaṃ vigrahāṣṭakamucyate || 286 ||
[Analyze grammar]

kāryaṃ heturduḥkhaṃ sukhaṃ ca vijñānasādhyakaraṇāni |
sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve || 287 ||
[Analyze grammar]

bhuvanaṃ dehadharmāṇāṃ daśānāṃ vigrahāṣṭakāt |
ahiṃsā satyamasteyaṃ brahmākalkākrudho guroḥ || 288 ||
[Analyze grammar]

śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ |
puṃstattva eva gandhāntaṃ sthitaṃ ṣoḍaśakaṃ punaḥ || 289 ||
[Analyze grammar]

ārabhya dehapāśākhyaṃ puraṃ buddhiguṇāstataḥ |
tatraivāṣṭāvahaṃkārastridhā kāmādikāstathā || 290 ||
[Analyze grammar]

pāśā āgantukagāṇeśavaidyeśvarabheditāḥ |
trividhāste sthitāḥ puṃsi mokṣamārgoparodhakāḥ || 291 ||
[Analyze grammar]

yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt |
parācchivāduktarūpādanyattatpāśa ucyate || 292 ||
[Analyze grammar]

tadevaṃ puṃstvamāpanne pūrṇe'pi parameśvare |
tatsvarūpāparijñānaṃ citraṃ hi puruṣāstataḥ || 293 ||
[Analyze grammar]

uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ |
te puṃsi sarve tāṃstatra śodhayanmucyate bhavāt || 294 ||
[Analyze grammar]

puṃsa ūrdhva tu niyatistatrasthāḥ śaṃkarā daśa |
hemābhāḥ susitāḥ kālatattve tu daśa te śivāḥ || 295 ||
[Analyze grammar]

koṭiḥ ṣoḍaśasāhasraṃ pratyekaṃ parivāriṇaḥ |
rāge vīreśabhuvanaṃ gurvantevāsināṃ puram || 296 ||
[Analyze grammar]

puraṃ cāśuddhavidyāyāṃ syācchaktinavakojjvalam |
manonmanyantagāstāśca vāmādyāḥ parikīrtitāḥ || 297 ||
[Analyze grammar]

kalāyāṃ syānmahādevatrayasya puramuttamam |
tato māyā tripuṭikā mukhyato'nantakoṭibhiḥ || 298 ||
[Analyze grammar]

ākrāntā sā bhagabilaiḥ proktaṃ śaivyāṃ tanau punaḥ |
aṅguṣṭhamātraparyantaṃ mahādevāṣṭakaṃ niśi || 299 ||
[Analyze grammar]

cakrāṣṭakādhipatyena tathā śrīmālinīmate |
vāmādyāḥ puruṣādau ye proktāḥ śrīpūrvaśāsane || 300 ||
[Analyze grammar]

te māyātattva evoktāstanau śaivyāmanantataḥ |
kapālavratinaḥ svāṅgahotāraḥ kaṣṭatāpasāḥ || 301 ||
[Analyze grammar]

sarvābhayāḥ khaḍgadhārāvratāstattattvavedinaḥ |
kramāttattattvamāyānti yatreśo'nanta ucyate || 302 ||
[Analyze grammar]

uktaṃ ca tasya parataḥ sthānamanantādhipasya devasya |
sthitivilayasargakarturguhābhagadvārapālasya || 303 ||
[Analyze grammar]

dharmānaṇimādiguṇāñjñānāni tapaḥsukhāni yogāṃśca |
māyābilātpradatte puṃsāṃ niṣkṛṣya niṣkṛṣya || 304 ||
[Analyze grammar]

tacchaktīddhasvabalā guhādhikārāndhakāraguṇadīpāḥ |
sarve'nantapramukhā dīpyante śatabhavapramukhāntāḥ || 305 ||
[Analyze grammar]

so'vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ |
śuddhāśuddhasroto'dhikārahetuḥ śivo yasmāt || 306 ||
[Analyze grammar]

śivaguṇayoge tasmin mahati pade ye pratiṣṭhitāḥ prathamam |
te'nantāderjagataḥ sargasthitivilayakartāraḥ || 307 ||
[Analyze grammar]

māyābilamidamuktaṃ paratastu guhā jagadyoniḥ |
utpattyā teṣvasyāḥ patiśaktikṣobhamanuvidhīyamāneṣu || 308 ||
[Analyze grammar]

yonivivareṣu nānākāmasamṛddheṣu bhagasaṃjñā |
kāmayate patirenāmicchānuvidhāyinīṃ yadā devīm || 309 ||
[Analyze grammar]

pratibhagamavyaktādyāḥ prajāstadāsyāḥ prajāyante |
teṣāmatisūkṣmāṇāmetāvattvaṃ na varṇyate vidhiṣu || 310 ||
[Analyze grammar]

avavarakāṇyekasminyadvatsāle bahūni baddhāni |
yonibilānyekasmiṃstadvanmāyāśiraḥsāle || 311 ||
[Analyze grammar]

māyāpaṭalaiḥ sūkṣmaiḥ kuḍyaiḥ pihitāḥ parasparamadṛśyāḥ |
nivasanti tatra rudrāḥ sukhinaḥ pratibilamasaṃkhyātāḥ || 312 ||
[Analyze grammar]

sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ |
pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ || 313 ||
[Analyze grammar]

api sarvasiddhavācaḥ kṣīyerandīrghakālamudgīrṇāḥ |
na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ || 314 ||
[Analyze grammar]

tasmānnirayādyekaṃ yatproktaṃ dvārapālaparyantam |
srotastenānyānyapi tulyavidhānāni vedyāni || 315 ||
[Analyze grammar]

avyaktakale guhayā prakṛtikalābhyāṃ vikāra ātmīyaḥ |
otaḥ proto vyāptaḥ kalitaḥ pūrṇaḥ parikṣiptaḥ || 316 ||
[Analyze grammar]

madhye puṭatrayaṃ tasyā rudrāḥ ṣaḍadhare'ntare |
eka ūrdhve ca pañceti dvādaśaite nirūpitāḥ || 317 ||
[Analyze grammar]

gahanāsādhyau hariharadaśeśvarau trikalagopatī ṣaḍime |
madhye'nantaḥ kṣemo dvijeśavidyeśaviśvaśivāḥ || 318 ||
[Analyze grammar]

iti pañca teṣu pañcasu ṣaṭsu ca puṭageṣu tatparāvṛttyā |
parivarttate sthitiḥ kila devo'nantastu sarvathā madhye || 319 ||
[Analyze grammar]

ūrdhvādharagakapālakapuṭaṣaṭkayugena tatparāvṛttyā |
madhyato'ṣṭābhirdiksthairvyāpto granthirmataṅgaśāstroktaḥ || 320 ||
[Analyze grammar]

śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā |
granthyākhyamidaṃ tattvaṃ māyākāryaṃ tato māyā || 321 ||
[Analyze grammar]

māyātattvaṃ vibhu kila gahanamarūpaṃ samastavilayapadam |
tatra na bhuvanavibhāgo yukto granthāvasau tasmāt || 322 ||
[Analyze grammar]

māyātattvādhipatiḥ so'nantaḥ samuditānvicāryāṇūn |
yugapatkṣobhayati niśāṃ sā sūte saṃpuṭairanantaiḥ svaiḥ || 323 ||
[Analyze grammar]

tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat |
niḥsaṃkhyaṃ ca vicitraṃ māyaivaikā tvabhinneyam || 324 ||
[Analyze grammar]

uktaṃ śrīpūrvaśāstre ca dharāvyaktātmakaṃ dvayam |
asaṃkhyātaṃ niśāśaktisaṃjñaṃ tvekasvarūpakam || 325 ||
[Analyze grammar]

pāśāḥ puroktāḥ praṇavāḥ pañcamānāṣṭakaṃ muneḥ |
kulaṃ yoniśca vāgīśī yasyāṃ jāto na jāyate || 326 ||
[Analyze grammar]

dīkṣākāle'dharādhvasthaśuddhau yaccādharādhvagam |
anantasya samīpe tu tatsarvaṃ pariniṣṭhitam || 327 ||
[Analyze grammar]

sādhyo dātā damano dhyāno bhasmeti bindavaḥ pañca |
pañcārthaguhyarudrāṅkuśahṛdayalakṣaṇaṃ ca savyūham || 328 ||
[Analyze grammar]

ākarṣādarśau cetyaṣṭakametatpramāṇānām |
aluptavibhavāḥ sarve māyātattvādhikāriṇaḥ || 329 ||
[Analyze grammar]

māyāmayaśarīrāste bhogaṃ svaṃ paribhuñjate |
pralayānte hyanantena saṃhṛtāste tvaharmukhe || 330 ||
[Analyze grammar]

anyānantaprasādena vibudhā api taṃ param |
suptabuddhaṃ manyamānāḥ svatantrammanyatājaḍāḥ || 331 ||
[Analyze grammar]

svātmānameva jānanti hetuṃ māyāntarālagāḥ |
ataḥ paraṃ sthitā māyā devī jantuvimohinī || 332 ||
[Analyze grammar]

devadevasya sā śaktiratidurghaṭakāritā |
nirvairaparipanthinyā tayā bhramitabuddhayaḥ || 333 ||
[Analyze grammar]

idaṃ tattvamidaṃ neti vivadantīha vādinaḥ |
gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ || 334 ||
[Analyze grammar]

satpathaṃ tānparityājya sotpathaṃ nayati dhruvam |
asadyuktivicārajñāñchuṣkatarkāvalambinaḥ || 335 ||
[Analyze grammar]

bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā |
śivadīkṣāsinā cchinnā śivajñānāsinā tathā || 336 ||
[Analyze grammar]

na prarohetpunarnānyo hetustacchedanaṃ prati |
mahāmāyordhvataḥ śuddhā mahāvidyātha mātṛkā || 337 ||
[Analyze grammar]

vāgīśvarī ca tatrasthaṃ vāmādinavasatpuram |
vāmā jyeṣṭhā raudrī kālī kalavikaraṇībalavikārike tathā || 338 ||
[Analyze grammar]

mathanī damanī manonmanī ca tridṛśaḥ pītāḥ samastāstāḥ |
saptakoṭyo mukhyamantrā vidyātattve'tra saṃsthitāḥ || 339 ||
[Analyze grammar]

ekaikārbudalakṣāṃśāḥ padmākārapurā iha |
vidyārājñyastriguṇyādyāḥ sapta saptārbudeśvarāḥ || 340 ||
[Analyze grammar]

vidyātattvordhvamaiśaṃ tu tattvaṃ tatra kramordhvagam |
śikhaṇḍyādyamanantāntaṃ purāṣṭakayutaṃ puram || 341 ||
[Analyze grammar]

śikhaṇḍī śrīgalo mūrtirekanetraikarudrakau |
śivottamaḥ sūkṣmarudro'nanto vidyeśvarāṣṭakam || 342 ||
[Analyze grammar]

kramādūrdhvordhvasaṃsthānaṃ saptānāṃ nāyako vibhuḥ |
ananta eva dhyeyaśca pūjyaścāpyuttarottaraḥ || 343 ||
[Analyze grammar]

mukhyamantreśvarāṇāṃ yat sārdhaṃ koṭitrayaṃ sthitam |
tannāyakā ime tena vidyeśāścakravartinaḥ || 344 ||
[Analyze grammar]

uktaṃ ca gurubhiritthaṃ śivatanvādyeṣu śāsaneṣvetat |
bhagabilaśatakalitaguhāmūrdhāsanago'ṣṭaśaktiyugdevaḥ || 345 ||
[Analyze grammar]

gahanādyaṃ nirayāntaṃ sṛjati ca rudrāṃśca viniyuṅkte |
uddharati manonmanyā puṃsasteṣveva bhavati madhyasthaḥ || 346 ||
[Analyze grammar]

te tenodastacitaḥ paratattvālocane'bhiniviśante |
sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena || 347 ||
[Analyze grammar]

avasitapativiniyogaḥ sārdhamanekātmamantrakoṭībhiḥ |
nirvātyanantanāthastaddhāmāviśati sūkṣmarudrastu || 348 ||
[Analyze grammar]

anugṛhyāṇumapūrvaṃ sthāpayati patiḥ śikhaṇḍinaḥ sthāne |
ityaṣṭau paripāṭyā yāvaddhāmāni yāti gururekaḥ || 349 ||
[Analyze grammar]

tāvadasaṃkhyātānāṃ jantūnāṃ nirvṛtiṃ kurute |
te'ṣṭāvapi śaktyaṣṭakayogāmalajalaruhāsanāsīnāḥ || 350 ||
[Analyze grammar]

ālokayanti devaṃ hṛdayasthaṃ kāraṇaṃ paramam |
taṃ bhagavantamanantaṃ dhyāyantaḥ svahṛdi kāraṇaṃ śāntam || 351 ||
[Analyze grammar]

saptānudhyāyantyapi mantrāṇāṃ koṭayaḥ śuddhāḥ |
māyādiravīcyanto bhavastvanantādirucyate'pyabhavaḥ || 352 ||
[Analyze grammar]

śivaśuddhaguṇādhīkārāntaḥ so'pyeṣa heyaśca |
atrāpi yato dṛṣṭānugrāhyāṇāṃ niyojyatā śaivī || 353 ||
[Analyze grammar]

iṣṭā ca tannivṛttirhyabhavastvadhare na bhūyate yasmāt |
patyurapasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ || 354 ||
[Analyze grammar]

kañcukavacchivasiddhau tāvatibhavasaṃjñayātimadhyasthau |
dharmajñānavirāgaiśyacatuṣṭayapuraṃ tu yat || 355 ||
[Analyze grammar]

rūpāvaraṇasaṃjñaṃ tattattve'sminnaiśvare viduḥ |
vāmā jyeṣṭhā ca raudrīti bhuvanatrayaśobhitam || 356 ||
[Analyze grammar]

sūkṣmāvaraṇamākhyātamīśatattve gurūttamaiḥ |
aiśātsādāśivaṃ jñānakriyāyugalamaṇḍitam || 357 ||
[Analyze grammar]

śuddhāvaraṇamityāhuruktā śuddhāvṛteḥ param |
vidyāvṛtistato bhāvābhāvaśaktidvayojjvalā || 358 ||
[Analyze grammar]

śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā |
śaktyāvṛtestu tejasvidhruveśābhyāmalaṅkṛtam || 359 ||
[Analyze grammar]

tejasvyāvaraṇaṃ vedapurā mānāvṛtistataḥ |
mānāvṛteḥ suśuddhāvṛtpuratritayaśobhitā || 360 ||
[Analyze grammar]

suśuddhāvaraṇādūrdhva śaivamekapuraṃ bhavet |
śivāvṛterūrdhvamāhurmokṣāvaraṇasaṃjñitam || 361 ||
[Analyze grammar]

asyāṃ mokṣāvṛtau rudrā ekādaśa nirūpitāḥ |
mokṣāvaraṇatastvekapuramāvaraṇaṃ dhruvam || 362 ||
[Analyze grammar]

ūrdhve dhruvāvṛtericchāvaraṇaṃ tatra te śivāḥ |
īśvarecchāgṛhāntasthāstatpuraṃ caikamucyate || 363 ||
[Analyze grammar]

icchāvṛteḥ prabuddhākhyaṃ digrudrāṣṭakacarcitam |
prabuddhāvaraṇādūrdhva samayāvaraṇaṃ mahat || 364 ||
[Analyze grammar]

bhuvanaiḥ pañcabhirgarbhīkṛtānantasamāvṛti |
sāmayātsauśivaṃ tatra sādākhyaṃ bhuvanaṃ mahat || 365 ||
[Analyze grammar]

tasminsadāśivo devastasya savyāpasavyayoḥ |
jñānakriye parecchā tu śaktirutsaṅgagāminī || 366 ||
[Analyze grammar]

sṛṣṭyādipañcakṛtyāni kurute sa tayecchayā |
pañca brahmāṇyaṅgaṣaṭkaṃ sakalādyaṣṭakaṃ śivāḥ || 367 ||
[Analyze grammar]

daśāṣṭādaśa rudrāśca taireva suśivo vṛtaḥ |
sadyo vāmāghorau puruṣeśau brahmapañcakaṃ hṛdayam || 368 ||
[Analyze grammar]

mūrdhaśikhāvarmadṛgastramaṅgāni ṣaṭ prāhuḥ |
sakalākalaśūnyaiḥ saha kalāḍhyakhamalaṅkṛte kṣapaṇamantyam || 369 ||
[Analyze grammar]

kaṇṭhyauṣṭhyamaṣṭamaṃ kila sakalāṣṭakametadāmnātam |
oṃ kāraśivau dīpto hetvīśadaśeśakau suśivakālau || 370 ||
[Analyze grammar]

sūkṣmasutejaḥśarvāḥ śivāḥ daśaite'tra pūrvādeḥ |
vijayo niḥśvāsaśca svāyambhuvo vahnivīrarauravakāḥ || 371 ||
[Analyze grammar]

mukuṭavisarenduvinduprodgītā lalitasiddharudrau ca |
santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ || 372 ||
[Analyze grammar]

sarveṣāmeteṣāṃ jñānāni viduḥ svatulyanāmāni |
mantramunikoṭiparivṛta matha vibhuvāmādirudratacchaktiyutam || 373 ||
[Analyze grammar]

tārādiśaktijuṣṭaṃ suśivāsanamatisitakajamasaṃkhyadalam |
yaḥ śaktirudravargaḥ parivāre viṣṭare ca suśivasya || 374 ||
[Analyze grammar]

pratyekamasya nijanijaparivāre parārdhakoṭayo'saṃkhyāḥ |
māyāmalanirmuktāḥ kevalamadhikāramātrasaṃrūḍhāḥ || 375 ||
[Analyze grammar]

suśivāvaraṇe rudrāḥ sarvajñāḥ sarvaśaktisampūrṇāḥ |
adhikārabandhavilaye śāntāḥ śivarūpiṇo punarbhavinaḥ || 376 ||
[Analyze grammar]

ūrdhve bindvāvṛtirdīptā tatra tatra padmaṃ śaśiprabham |
śāntyatītaḥ śivastatra tacchaktyutsaṅgabhūṣitaḥ || 377 ||
[Analyze grammar]

nivṛttyādikalāvargaparivārasamāvṛtaḥ |
asaṃkhyarudratacchaktipurakoṭibhirāvṛtaḥ || 378 ||
[Analyze grammar]

śrīmanmataṅgaśāstre ca layākhyaṃ tattvamuttamam |
pāribhāṣikamityetannāmnā bindurihocyate || 379 ||
[Analyze grammar]

caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam |
tasminbhogaḥ samuddiṣṭa ityatredaṃ ca varṇitam || 380 ||
[Analyze grammar]

nivṛttyādeḥ susūkṣmatvāddharādyārabdhadehatā |
mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate || 381 ||
[Analyze grammar]

udrikta taijasatvena hemno bhūparamāṇavaḥ |
yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ || 382 ||
[Analyze grammar]

bindūrdhve'rdhenduretasya kalā jyotsnā ca tadvatī |
kāntiḥ prabhā ca vimalā pañcaitā rodhikāstataḥ || 383 ||
[Analyze grammar]

rundhanī rodhanī roddhrī jñānabodhā tamopahā |
etāḥ pañca kalāḥ prāhurnirodhinyāṃ gurūttamāh || 384 ||
[Analyze grammar]

ardhamātraḥ smṛto bindurvyomarūpī catuṣkalaḥ |
tadardhamardhacandrastadaṣṭāṃśena nirodhikā || 385 ||
[Analyze grammar]

hetūnbrahmādikān runddhe rodhikāṃ tāṃ tyajettataḥ |
nirodhikāmimāṃ bhittvā sādākhyaṃ bhuvanaṃ param || 386 ||
[Analyze grammar]

pararūpeṇa yatrāste pañcamantramahātanuḥ |
ityardhendunirodhyantabindvāvṛtyūrdhvato mahān || 387 ||
[Analyze grammar]

nādaḥ kiñjalkasadṛśo mahadbhiḥ puruṣairvṛtaḥ |
catvāri bhuvanānyatra dikṣu madhye ca pañcamam || 388 ||
[Analyze grammar]

indhikā dīpikā caiva rodhikā mocikordhvagā |
madhye'tra padmaṃ tatrordhvagāmī tacchaktibhirvṛtaḥ || 389 ||
[Analyze grammar]

nādordhvatastu sauṣumnaṃ tatra tacchaktibhṛtprabhuḥ |
tadīśaḥ piṅgalelābhyāṃ vṛtaḥ savyāpasavyayoḥ || 390 ||
[Analyze grammar]

yā prabhoraṅkagā devī suṣumnā śaśisaprabhā |
grathito'dhvā tayā sarva ūrdhvaścādhastanastathā || 391 ||
[Analyze grammar]

nādaḥsuṣumnādhārastu bhittvā viśvamidaṃ jagat |
adhaḥśaktyā vinirgacchedūrdhvaśaktyā ca mūrdhataḥ || 392 ||
[Analyze grammar]

nāḍyā brahmabile līnaḥ so'vyaktadhvanirakṣaraḥ |
nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ || 393 ||
[Analyze grammar]

suṣumnordhve brahmabilasaṃjñayāvaraṇaṃ tridṛk |
tatra brahmā sitaḥ śūlī pañcāsyaḥ śaśiśekharaḥ || 394 ||
[Analyze grammar]

tasyotsaṅge parā devī brahmāṇī mokṣamārgagā |
roddhrī dātrī ca mokṣasya tāṃ bhittvā cordhvakuṇḍalī || 395 ||
[Analyze grammar]

śaktiḥ suptāhisadṛśī sā viśvādhāra ucyate |
tasyāṃ sūkṣmā susūkṣmā ca tathānye amṛtāmite || 396 ||
[Analyze grammar]

madhyato vyāpinī tasyāṃ vyāpīśo vyāpinīdharaḥ |
śaktitattvamidaṃ yasya prapañco'yaṃ dharāntakaḥ || 397 ||
[Analyze grammar]

śivatattvaṃ tatastatra caturdikkaṃ vyavasthitāḥ |
vyāpī vyomātmako'nanto'nāthastacchaktibhāginaḥ || 398 ||
[Analyze grammar]

madhye tvanāśritaṃ tatra devadevo hyanāśritaḥ |
tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ || 399 ||
[Analyze grammar]

śivatattvordhvataḥ śaktiḥ parā sā samanāhvayā |
sarveṣāṃ kāraṇānāṃ sā kartṛbhūtā vyavasthitā || 400 ||
[Analyze grammar]

bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā |
tadārūḍhaḥ śivaḥ kṛtyapañcakaṃ kurute prabhuḥ || 401 ||
[Analyze grammar]

samanā karaṇaṃ tasya hetukarturmahośituḥ |
anāśritaṃ tu vyāpāre nimittaṃ heturucyate || 402 ||
[Analyze grammar]

tayādhitiṣṭhati vibhuḥ kāraṇānāṃ tu pañcakam |
anāśrito'nāthamayamanantaṃ khavapuḥ sadā || 403 ||
[Analyze grammar]

sa vyāpinaṃ prerayati svaśaktyā karaṇena tu |
karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī || 404 ||
[Analyze grammar]

nādabindvādikaṃ kāryamityādijagadudbhavaḥ |
yatsadāśivaparyantaṃ pārthivādyaṃ ca śāsane || 405 ||
[Analyze grammar]

tatsarva prākṛtaṃ proktaṃ vināśotpattisaṃyutam |
atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ || 406 ||
[Analyze grammar]

tadvakṣyate samāsādbuddhau yenāśu saṅkrāmet |
aṇḍasyāntaranantaḥ kālaḥ kūṣmāṇḍahāṭakau brahmaharī || 407 ||
[Analyze grammar]

rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt |
jalatejaḥsamīranabho'haṃkṛddhīmūlasaptake pratyekam || 408 ||
[Analyze grammar]

aṣṭau ṣaṭpañcāśadbhuvanā tena pratiṣṭheti kalā kathitā |
atra prāhuḥ śodhyānaṣṭau kecinnijāṣṭakādhipatīn || 409 ||
[Analyze grammar]

anye tu samastānāṃ śodhyatvaṃ varṇayanti bhuvanānām |
śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam || 410 ||
[Analyze grammar]

aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt |
rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam || 411 ||
[Analyze grammar]

ityaṣṭakaṃ jale'nau vahnyatiguhyadvayaṃ maruti vāyoḥ |
svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam || 412 ||
[Analyze grammar]

abhimāne'haṅkāracchagalādyaṣṭakamathāntarā nabho'haṃkṛt |
tanmātrārkenduśratipurāṣṭakaṃ buddhikarmadevānām || 413 ||
[Analyze grammar]

daśa tanmātrasamūhe bhuvanaṃ punarakṣavargavinipatite |
manasaścetyabhimāne dvāviṃśatireva bhuvanānām || 414 ||
[Analyze grammar]

dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā |
tatpatiratha mūrtyaṣṭakasuśivadvādaśakavīrabhadrāḥ syuḥ || 415 ||
[Analyze grammar]

tadatha mahādevāṣṭakamiti buddhau saptadaśa saṃkhyā |
guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ || 416 ||
[Analyze grammar]

yadyapi guṇasāmyātmani mūle krodheśvarāṣṭakaṃ tathāpi dhiyi |
tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām || 417 ||
[Analyze grammar]

iti jalatattvānmūlaṃ tattvacaturviṃśatiḥ pratiṣṭhāyām |
ambādituṣṭivargastārādyāḥ siddhayo'ṇimādigaṇaḥ || 418 ||
[Analyze grammar]

guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk |
gandhādivikārapuraṃ buddhiguṇāṣṭakamahaṃkriyā viṣayaguṇāḥ || 419 ||
[Analyze grammar]

kāmādisaptaviṃśakamāgantu tathā gaṇeśavidyeśamayau |
iti pāśeṣu puratrayamitthaṃ puruṣe'tra bhuvanaṣoḍaśakam || 420 ||
[Analyze grammar]

niyatau śaṅkaradaśakaṃ kāle śivadaśakamiti puradvitayam |
rāge suhṛṣṭabhuvanaṃ guruśiṣyapuraṃ ca vitkalāyugale || 421 ||
[Analyze grammar]

bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram |
iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk || 422 ||
[Analyze grammar]

vāmeśarūpasūkṣmaṃ śuddhaṃ vidyātha śaktitejasvimitiḥ |
suviśuddhiśivau mokṣa dhuveṣisaṃbuddhasamayasauśivasaṃjñāḥ || 423 ||
[Analyze grammar]

saptadaśapurā śāntā vidyeśasadāśivapuratritayayuktā |
bindvardhendunirodhyaḥ parasauśivamindhikādipurasauṣumne || 424 ||
[Analyze grammar]

paranādo brahmabilaṃ sūkṣmādiyutordhvakuṇḍalī śaktiḥ |
vyāpivyomānantānāthānāśritapurāṇi pañca tataḥ || 425 ||
[Analyze grammar]

ṣaṣṭhaṃ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi vā |
bindvāvaraṇaṃ parasauśivaṃ ca pañcendhikādibhuvanāni || 426 ||
[Analyze grammar]

sauṣumnaṃ brahmabilaṃ kuṇḍalinī vyāpipañcakaṃ samanā |
iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt || 427 ||
[Analyze grammar]

śrīmanmataṅgaśāstre ca kramo'yaṃ purapūgagaḥ |
kālāgnirnarakāḥ khābdhiyutaṃ mukhyatayā śatam || 428 ||
[Analyze grammar]

kūṣmāṇḍaḥ saptapātālī saptalokī maheśvaraḥ |
ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ || 429 ||
[Analyze grammar]

sthānānāṃ dviśatī bhūmiḥ saptapañcāśatā yutā |
pañcāṣṭakasya madhyāddvātriṃśadbhūtacatuṣṭaye || 430 ||
[Analyze grammar]

tanmātreṣu ca pañca syurviśvedevāstato'ṣṭakam |
pañcamaṃ sendriye garve buddhau devāṣṭakaṃ guṇe || 431 ||
[Analyze grammar]

yogāṣṭakaṃ krodhasaṃjñaṃ mūle kāle sanaiyate |
patadrugādyāścāṅguṣṭhamātrādyā rāgatattvagāḥ || 432 ||
[Analyze grammar]

dvādaśaikaśivādyāḥ syurvidyāyāṃ kalane daśa |
vāmādyāstriśatī seyaṃ triparvaṇyabdhirasyayuk || 433 ||
[Analyze grammar]

śaivāḥ kecidihānantāḥ śraikaṇṭhā iti saṃgrahaḥ |
yatra yadā parabhogān bubhukṣate tatra yojanaṃ kāryam || 434 ||
[Analyze grammar]

śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam |
ityāgamaṃ prathayituṃ darśitametadvikalpitaṃ tena || 435 ||
[Analyze grammar]

anye'pi bahuvikalpāḥ svadhiyācāryaiḥ samabhyūhyāḥ |
śrīpūrvaśāsane punaraṣṭādaśādhikaṃ śataṃ kathitam || 436 ||
[Analyze grammar]

tadiha pradhānamadhikaṃ saṃkṣepeṇocyate śodhyam |
kālāgniḥ kūṣmāṇḍo narakeśo hāṭako'tha bhūtalapaḥ || 437 ||
[Analyze grammar]

brahmā munilokeśo rudrāḥ pañcāntarālasthāḥ |
adhare'nantaḥ prācyāḥ kapālivahnyantanirṛtibalākhyāḥ || 438 ||
[Analyze grammar]

laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati |
ekādaśabhirbāhye brahmāṇḍaṃ pañcabhistathāntarikaiḥ || 439 ||
[Analyze grammar]

iti ṣoḍaśapurametannivṛttikalayeha kalanīyam |
lakulīśabhārabhūtī diṇḍyāṣāḍhī ca puṣkaranimeṣau || 440 ||
[Analyze grammar]

prabhāsasureśāviti salile pratyātmakaṃ saparivāre |
bhairavakedāramahākālā madhyāmrajalpākhyāḥ || 441 ||
[Analyze grammar]

śrīśailahariścandrāviti guhyāṣṭakamidaṃ mahasi |
bhīmendrāṭṭahāsavimalakanakhalanākhalakurusthitigayākhyāḥ || 442 ||
[Analyze grammar]

atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca |
sthāṇusuvarṇākhyau kila bhadro gokarṇako mahālayakaḥ || 443 ||
[Analyze grammar]

avimuktarudrakoṭī vastrāpada ityadaḥ pavitraṃ khe |
sthūlasthūleśaśaṅkuśrutikālañjarāśca maṇḍalabhṛt || 444 ||
[Analyze grammar]

mākoṭāṇḍadvitayacchagalāṇḍā aṣṭakaṃ hyahaṅkāre |
anye'haṅkārāntastanmātrāṇīndriyāṇi cāpyāhuḥ || 445 ||
[Analyze grammar]

dhiyi yonyaṣṭakamuktaṃ prakṛtau yogāṣṭakaṃ kilākṛtaprabhṛti |
iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā || 446 ||
[Analyze grammar]

nari vāmo bhīmograu bhaveśavīrāḥ pracaṇḍagaurīśau |
ajasānantaikaśivau vidyāyāṃ krodhacaṇḍayugmaṃ syāt || 447 ||
[Analyze grammar]

saṃvarto jyotiratho kalāniyatyāṃ ca sūrapañcāntau |
vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt || 448 ||
[Analyze grammar]

samahātejā vāmo bhavodbhavaścaikapiṅgaleśānau |
bhuvaneśapuraḥsarakāvaṅguṣṭha ime niśi sthitā hyaṣṭau || 449 ||
[Analyze grammar]

aṣṭāviṃśatibhuvanā vidyā puruṣānniśāntamiyam |
hālāhalarudrakrudambikāghorikāḥ savāmāḥ syuḥ || 450 ||
[Analyze grammar]

vidyāyāṃ vidyeśāstvaṣṭāvīśe sadāśive pañca |
vāmā jyeṣṭhā raudrī śaktiḥ sakalā ca śontayam || 451 ||
[Analyze grammar]

aṣṭādaśa bhuvanā syāt śāntyatītā tvabhuvanaiva |
iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ || 452 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka aṣṭamamāhnikaṃ

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: