Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 5 - pañcamamāhnikam

atha śrītantrāloke pañcamamāhnikam |
āṇavena vidhinā paradhāma prepsatāmatha nirūpyata etat || 1 ||
[Analyze grammar]

vikalpasyaiva saṃskāre jāte niṣpratiyogini |
abhīṣṭe vastuni prāptirniścitā bhogamokṣayoḥ || 2 ||
[Analyze grammar]

vikalpaḥ kasyacitsvātmasvātantryādeva susthiraḥ |
upāyāntarasāpekṣyaviyogenaiva jāyate || 3 ||
[Analyze grammar]

kasyacittu vikalpo'sau svātmasaṃskaraṇaṃ prati |
upāyāntarasāpekṣastatroktaḥ pūrvako vidhiḥ || 4 ||
[Analyze grammar]

vikalpo nāma cinmātrasvabhāvo yadyapi sthitaḥ |
tathāpi niścayātmāsāvaṇoḥ svātantryayojakaḥ || 5 ||
[Analyze grammar]

niścayo bahudhā caiṣa tatropāyāśca bhedinaḥ |
aṇuśabdena te coktā dūrāntikavibhedataḥ || 6 ||
[Analyze grammar]

tatra buddhau tathā prāṇe dehe cāpi pramātari |
apāramārthike'pyasmin paramārthaḥ prakāśate || 7 ||
[Analyze grammar]

yataḥ prakāśāccinmātrāt prāṇādyavyatirekavat |
tasyaiva tu svatantratvāddviguṇaṃ jaḍacidvapuḥ || 8 ||
[Analyze grammar]

uktaṃ traiśirase caitaddevyai candrārdhamaulinā |
jīvaḥ śaktiḥ śivasyaiva sarvatraiva sthitāpi sā || 9 ||
[Analyze grammar]

svarūpapratyaye rūḍhā jñānasyonmīlanātparā |
tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt || 10 ||
[Analyze grammar]

paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet |
tatra svātantryadṛṣṭyā vā darpaṇe mukhabimbavat || 11 ||
[Analyze grammar]

viśuddhaṃ nijacaitanyaṃ niścinotyatadātmakam |
buddhiprāṇādito bhinnaṃ caitanyaṃ niścitaṃ balāt || 12 ||
[Analyze grammar]

satyatastadabhinnaṃ syāttasyānyonyavibhedataḥ |
viśvarūpāvibheditvaṃ śuddhatvādeva jāyate || 13 ||
[Analyze grammar]

niṣṭhitaikasphuranmūrtermūrtyantaravirodhataḥ |
antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi || 14 ||
[Analyze grammar]

prāṇe dehe'thavā kasmātsaṃkrāmetkena vā katham |
tathāpi nirvikalpe'sminvikalpo nāsti taṃ vinā || 15 ||
[Analyze grammar]

dṛṣṭe'pyadṛṣṭakalpatvaṃ vikalpena tu niścayaḥ |
buddhiprāṇaśarīreṣu pārameśvaryamañjasā || 16 ||
[Analyze grammar]

vikalpyaṃ śūnyarūpe na pramātari vikalpanam |
buddhirdhyānamayī tatra prāṇa uccāraṇātmakaḥ || 17 ||
[Analyze grammar]

uccāraṇaṃ ca prāṇādyā vyānāntāḥ pañca vṛttayaḥ |
ādyā tu prāṇanābhikhyāparoccārātmikā bhavet || 18 ||
[Analyze grammar]

śarīrasyākṣaviṣayaitatpiṇḍatvena saṃsthitiḥ |
tatra dhyānamayaṃ tāvadanuttaramihocyate || 19 ||
[Analyze grammar]

yaḥ prakāśaḥ svatantro'yaṃ citsvabhāvo hṛdi sthitaḥ |
sarvatattvamayaḥ proktametacca triśiromate || 20 ||
[Analyze grammar]

kadalīsaṃpuṭākāraṃ sabāhyābhyantarāntaram |
īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit || 21 ||
[Analyze grammar]

somasūryāgnisaṃghaṭṭaṃ tatra dhyāyedananyadhīḥ |
taddhyānāraṇisaṃkṣobhānmahābhairavahavyabhuk || 22 ||
[Analyze grammar]

hṛdayākhye mahākuṇḍe jājvalan sphītatāṃ vrajet |
tasya śaktimataḥ sphītaśakterbhairavatejasaḥ || 23 ||
[Analyze grammar]

mātṛmānaprameyākhyaṃ dhāmābhedena bhāvayet |
vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet || 24 ||
[Analyze grammar]

parā parāparā ceyamaparā ca sadoditā |
sṛṣṭisaṃsthitisaṃhāraistāsāṃ pratyekatastridhā || 25 ||
[Analyze grammar]

caturthaṃ cānavacchinnaṃ rūpamāsāmakalpitam |
evaṃ dvādaśa tā devyaḥ sūryabimbavadāsthitāḥ || 26 ||
[Analyze grammar]

ekaikamāsāṃ vahnyarkasomatacchāntibhāsanam |
etadānuttaraṃ cakraṃ hṛdayāccakṣurādibhiḥ || 27 ||
[Analyze grammar]

vyomabhirniḥsaratyeva tattadviṣayagocare |
taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt || 28 ||
[Analyze grammar]

somasūryāgnibhāsātma rūpaṃ samavatiṣṭhate |
evaṃ śabdādiviṣaye śrotrādivyomavartmanā || 29 ||
[Analyze grammar]

cakreṇānena patatā tādātmyaṃ paribhāvayet |
anena kramayogena yatra yatra patatyadaḥ || 30 ||
[Analyze grammar]

cakraṃ sarvātmakaṃ tattatsārvabhaumamahīśavat |
itthaṃ viśvādhvapaṭalamayatnenaiva līyate || 31 ||
[Analyze grammar]

bhairavīyamahācakre saṃvittiparivārite |
tataḥ saṃskāramātreṇa viśvasyāpi parikṣaye || 32 ||
[Analyze grammar]

svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat |
tatastaddāhyavilayāt tatsaṃskāraparikṣayāt || 33 ||
[Analyze grammar]

praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam |
anena dhyānayogena viśvaṃ cakre vilīyate || 34 ||
[Analyze grammar]

tatsaṃvidi tataḥ saṃvidvilīnārthaiva bhāsate |
citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī || 35 ||
[Analyze grammar]

evaṃ pratikṣaṇaṃ viśvaṃ svasaṃvidi vilāpayan |
visṛjaṃśca tato bhūyaḥ śaśvadbhairavatāṃ vrajet || 36 ||
[Analyze grammar]

evaṃ triśūlāt prabhṛti catuṣpañcārakakramāt |
pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet || 37 ||
[Analyze grammar]

catuṣṣaṣṭiśatāraṃ vā sahasrāramathāpi vā |
asaṃkhyārasahasraṃ vā cakraṃ dhyāyedananyadhīḥ || 38 ||
[Analyze grammar]

saṃvinnāthasya mahato devasyollāsisaṃvidaḥ |
naivāsti kācitkalanā viśvaśaktermaheśituḥ || 39 ||
[Analyze grammar]

śaktayo'sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ |
iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat || 40 ||
[Analyze grammar]

ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat |
śrīśaṃbhunātho me tuṣṭastasmai śrīsumatiprabhuḥ || 41 ||
[Analyze grammar]

anayaiva diśānyāni dhyānānyapi samāśrayet |
anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā || 42 ||
[Analyze grammar]

atha prāṇasya yā vṛttiḥ prāṇanādyā nirūpitā |
tadupāyatayā brūmo'nuttarapravikāsanam || 43 ||
[Analyze grammar]

nijānande pramātraṃśamātre hṛdi purā sthitaḥ |
śūnyatāmātraviśrānternirānandaṃ vibhāvayet || 44 ||
[Analyze grammar]

prāṇodaye prameye tu parānandaṃ vibhāvayet |
tatrānantaprameyāṃśapūraṇāpānanirvṛtaḥ || 45 ||
[Analyze grammar]

parānandagatastiṣṭhedapānaśaśiśobhitaḥ |
tato'nantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ || 46 ||
[Analyze grammar]

samānabhūmimāgatya brahmānandamayo bhavet |
tato'pi mānameyaughakalanāgrāsatatparaḥ || 47 ||
[Analyze grammar]

udānavahnau viśrānto mahānandaṃ vibhāvayat |
tatra viśrāntimabhyetya śāmyatyasminmahārciṣi || 48 ||
[Analyze grammar]

nirupādhirmahāvyāptirvyānākhyopādhivarjitā |
tadā khalu cidānando yo jaḍānupabṛṃhitaḥ || 49 ||
[Analyze grammar]

nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ |
yatra ko'pi vyavacchedo nāsti yadviśvataḥ sphurat || 50 ||
[Analyze grammar]

yadanāhatasaṃvitti paramāmṛtabṛṃhitam |
yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ || 51 ||
[Analyze grammar]

tadeva jagadānandamasmabhyaṃ śaṃbhurūcivān |
tatra viśrāntirādheyā hṛdayoccārayogataḥ || 52 ||
[Analyze grammar]

yā tatra samyagviśrāntiḥ sānuttaramayī sthitiḥ |
ityetaddhṛdayādyekasvabhāve'pi svadhāmani || 53 ||
[Analyze grammar]

ṣaṭprāṇoccārajaṃ rūpamatha vyāptyā taducyate |
prāṇadaṇḍaprayogena pūrvāparasamīkṛteḥ || 54 ||
[Analyze grammar]

catuṣkikāmbujālambilambikāsaudhamāśrayet |
triśūlabhūmiṃ krāntvāto nāḍitritayasaṅgatām || 55 ||
[Analyze grammar]

icchājñānakriyāśaktisamatve praviśet sudhīḥ |
ekāṃ vikāsinīṃ bhūyastvasaṃkocāṃ vikasvarām || 56 ||
[Analyze grammar]

śrayedbhrūbindunādāntaśaktisopānamālikām |
tatrordhvakuṇḍalībhūmau spandanodarasundaraḥ || 57 ||
[Analyze grammar]

visargastatra viśrāmyenmatsyodaradaśājuṣi |
rāsabhī vaḍavā yadvatsvadhāmānandamandiram || 58 ||
[Analyze grammar]

vikāsasaṃkocamayaṃ praviśya hṛdi hṛṣyati |
tadvanmuhurlīnasṛṣṭabhāvavrātasunirbharām || 59 ||
[Analyze grammar]

śrayedvikāsasaṃkocarūḍhabhairavayāmalām |
ekīkṛtamahāmūlaśūlavaisargike hṛdi || 60 ||
[Analyze grammar]

parasminneti viśrāntiṃ sarvāpūraṇayogataḥ |
atra tatpūrṇavṛttyaiva viśvāveśamayaṃ sthitam || 61 ||
[Analyze grammar]

prakāśasyātmaviśrāntāvahamityeva dṛśyatām |
anuttaravimarśe prāgvyāpārādivivarjite || 62 ||
[Analyze grammar]

cidvimarśaparāhaṃkṛt prathamollāsinī sphuret |
tata udyogasaktena sa dvādaśakalātmanā || 63 ||
[Analyze grammar]

sūryeṇābhāsayedbhāvaṃ pūrayedatha carcayet |
athenduḥ ṣoḍaśakalo visargagrāsamantharaḥ || 64 ||
[Analyze grammar]

saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran |
icchājñānakriyāśaktisūkṣmarandhrasrugagragam || 65 ||
[Analyze grammar]

tadevamamṛtaṃ divyaṃ saṃviddevīṣu tarpakam |
visargāmṛtametāvad bodhākhye hutabhojini || 66 ||
[Analyze grammar]

visṛṣṭaṃ cedbhavetsarvaṃ hutaṃ ṣoḍhādhvamaṇḍalam |
yato'nuttaranāthasya visargaḥ kulanāyikā |
tatkṣobhaḥ kādihāntaṃ tatprasarastattvapaddhatiḥ || 67 ||
[Analyze grammar]

aṃa iti kuleśvaryā sahito hi kuleśitā |
paro visargaviśleṣastanmayaṃ viśvamucyate || 68 ||
[Analyze grammar]

vitprāṇaguṇadehāntarbahirdravyamayīmimām |
arcayejjuhuyāddhyāyeditthaṃ saṃjīvanīṃ kalām || 69 ||
[Analyze grammar]

ānandanāḍīyugalaspandanāvahitau sthitaḥ |
enāṃ visarganiḥṣyandasaudhabhūmiṃ prapadyate || 70 ||
[Analyze grammar]

śākte kṣobhe kulāveśe sarvanāḍyagragocare |
vyāptau sarvātmasaṃkoce hṛdayaṃ praviśetsudhīḥ || 71 ||
[Analyze grammar]

somasūryakalājālaparasparanigharṣataḥ |
agnīṣomātmake dhāmni visargānanda unmiṣet || 72 ||
[Analyze grammar]

alaṃ rahasyakathayā guptametatsvabhāvataḥ |
yoginīhṛdayaṃ tatra viśrāntaḥ syātkṛtī budhaḥ || 73 ||
[Analyze grammar]

hānādānatiraskāravṛttau rūḍhimupāgataḥ |
abhedavṛttitaḥ paśyedviśvaṃ citicamatkṛteḥ || 74 ||
[Analyze grammar]

arthakriyārthitādainyaṃ tyaktvā bāhyāntarātmani |
kharūpe nirvṛtiṃ prāpya phullāṃ nādadaśāṃ śrayet || 75 ||
[Analyze grammar]

vaktramantastayā samyak saṃvidaḥ pravikāsayet |
saṃvidakṣamaruccakraṃ jñeyābhinnaṃ tato bhavet || 76 ||
[Analyze grammar]

tajjñeyaṃ saṃvidākhyena vahninā pravilīyate |
vilīnaṃ tat trikoṇe'smiñśaktivahnau vilīyate || 77 ||
[Analyze grammar]

tatra saṃvedanodārabindusattāsunirvṛtaḥ |
saṃhārabījaviśrānto yogī paramayo bhavet || 78 ||
[Analyze grammar]

antarbāhye dvaye vāpi sāmānyetarasundaraḥ |
saṃvitspandastriśaktyātmā saṃkocapravikāsavān || 79 ||
[Analyze grammar]

asaṃkocavikāso'pi tadābhāsanatastathā |
antarlakṣyo bahirdṛṣṭiḥ paramaṃ padamaśnute || 80 ||
[Analyze grammar]

tataḥ svātantryanirmeye vicitrārthakriyākṛti |
vimarśanaṃ viśeṣākhyaḥ spanda aunmukhyasaṃjñitaḥ || 81 ||
[Analyze grammar]

tatra viśrāntimāgacchedyadvīryaṃ mantramaṇḍale |
śāntyādisiddhayastattadrūpatādātmyato yataḥ || 82 ||
[Analyze grammar]

divyo yaścākṣasaṃgho'yaṃ bodhasvātantryasaṃjñakaḥ |
so'nimīlita evaitat kuryātsvātmamayaṃ jagat || 83 ||
[Analyze grammar]

mahāsāhasasaṃyogavilīnākhilavṛttikaḥ |
puñjībhūte svaraśmyoghe nirbharībhūya tiṣṭhati || 84 ||
[Analyze grammar]

akiciccintakastatra spaṣṭadṛgyāti saṃvidam |
yadvisphuliṅgāḥ saṃsārabhasmadāhaikahetavaḥ || 85 ||
[Analyze grammar]

taduktaṃ parameśena triśirobhairavāgame |
śṛṇu devi pravakṣyāmi mantrabhūmyāṃ praveśanam || 86 ||
[Analyze grammar]

madhyanāḍyordhvagamanaṃ taddharmaprāptilakṣaṇam |
visargāntapadātītaṃ prāntakoṭinirūpitam || 87 ||
[Analyze grammar]

adhaḥpravāhasaṃrodhādūrdhvakṣepavivarjanāt |
mahāprakāśamudayajñānavyaktipradāyakam || 88 ||
[Analyze grammar]

anubhūya pare dhāmni mātrāvṛttyā puraṃ viśet |
nistaraṅgāvatīrṇā sā vṛttirekā śivātmikā || 89 ||
[Analyze grammar]

catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā |
tatsthaṃ vicārayet khaṃ khaṃ khasthaṃ khasthena saṃviśet || 90 ||
[Analyze grammar]

khaṃ khaṃ tyaktvā khamāruhya khasthaṃ khaṃ coccarediti |
khamadhyāsyādhikāreṇa padasthāścinmarīcayaḥ || 91 ||
[Analyze grammar]

bhāvayedbhāvamantaḥsthaṃ bhāvastho bhāvaniḥspṛhaḥ |
bhāvābhāvagatī ruddhvā bhāvābhāvāvarodhadṛk || 92 ||
[Analyze grammar]

ātmāṇukulamūlāni śaktirbhūtiścitī ratiḥ |
śaktitrayaṃ draṣṭṛdṛśyoparaktaṃ tadvivarjitam || 93 ||
[Analyze grammar]

etatkhaṃ daśadhā proktamuccāroccāralakṣaṇam |
dhāmasthaṃ dhāmamadhyasthaṃ dhāmodarapuṭīkṛtam || 94 ||
[Analyze grammar]

dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru |
taddhāma dhāmagatyā tu bhedyaṃ dhāmāntamāntaram || 95 ||
[Analyze grammar]

bhedopabhedabhedena bhedaḥ kāryastu madhyataḥ |
iti praveśopāyo'yamāṇavaḥ parikīrtitaḥ || 96 ||
[Analyze grammar]

śrīmaheśvaranāthena yo hṛtsthena mamoditaḥ |
śrībrahmayāmale coktaṃ śrīmān rāvo daśātmakaḥ || 97 ||
[Analyze grammar]

sthūlaḥ sūkṣmaḥ paro hṛdyaḥ kaṇṭhyastālavya eva ca |
sarvataśca vibhuryo'sau vibhutvapadadāyakaḥ || 98 ||
[Analyze grammar]

jitarāvo mahāyogī saṃkrāmetparadehagaḥ |
parāṃ ca vindati vyāptiṃ pratyahaṃ hyabhyaseta tam || 99 ||
[Analyze grammar]

tāvadyāvadarāve sā rāvāllīyeta rāviṇī |
atra bhāvanayā dehagatopāyaiḥ pare pathi || 100 ||
[Analyze grammar]

vivikṣoḥ pūrṇatāsparśātprāgānandaḥ prajāyate |
tato'pi vidyudāpātasadṛśe dehavarjite || 101 ||
[Analyze grammar]

dhāmni kṣaṇaṃ samāveśādudbhavaḥ prasphuṭaṃ plutiḥ |
jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ || 102 ||
[Analyze grammar]

svabalākramaṇāddehaśaithilyāt kampamāpnuyāt |
galite dehatādātmyaniścaye'ntarbhukhatvataḥ || 103 ||
[Analyze grammar]

nidrāyate purā yāvanna rūḍhaḥ saṃvidātmani |
tataḥ satyapade rūḍho viśvātmatvena saṃvidam || 104 ||
[Analyze grammar]

saṃvidan ghūrṇate ghūrṇirmahāvyāptiryataḥ smṛtā |
ātmanyanātmābhimatau satyāmeva hyanātmani || 105 ||
[Analyze grammar]

ātmābhimāno dehādau bandho muktistu tallayaḥ |
ādāvanātmanyātmatve līne labdhe nijātmani || 106 ||
[Analyze grammar]

ātmanyanātmatānāśe mahāvyāptiḥ pravartate |
ānanda udbhavaḥ kampo nindrā ghūrṇiśca pañcakam || 107 ||
[Analyze grammar]

ityuktamata eva śrīmālinīvijayottare |
pradarśite'sminnānandaprabhṛtau pañcake yadā || 108 ||
[Analyze grammar]

yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet |
yathā sarveśinā bodhenākrāntāpi tanuḥ kvacit || 109 ||
[Analyze grammar]

kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam |
tathaiva cakre kutrāpi praveśātko'pi saṃbhavet || 110 ||
[Analyze grammar]

ānandacakraṃ vahnyaśri kanda udbhava ucyate |
kampo hṛttālu nidrā ca ghūrṇiḥ syādūrdhvakuṇḍalī || 111 ||
[Analyze grammar]

etacca sphuṭamevoktaṃ śrīmantraiśirase mate |
evaṃ pradarśitoccāraviśrāntihṛdayaṃ param || 112 ||
[Analyze grammar]

yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat |
atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate || 113 ||
[Analyze grammar]

idaṃ tallakṣaṇaṃ pūrṇaśaktibhairavasaṃvidaḥ |
dehagādhvasamunmeṣe samāveśastu yaḥ sphuṭaḥ || 114 ||
[Analyze grammar]

ahantācchāditonmeṣibhāvedaṃbhāvayuk sa ca |
vyaktāvyaktamidaṃ liṅgaṃ mantravīryaṃ parāparam || 115 ||
[Analyze grammar]

naraśaktisamunmeṣi śivarūpādvibheditam |
yannyakkṛtaśivāhantāsamāveśaṃ vibhedavat || 116 ||
[Analyze grammar]

viśeṣaspandarūpaṃ tad vyaktaṃ liṅgaṃ cidātmakam |
vyaktātsiddhiprasavo vyaktāvyaktāddvayaṃ vimokṣaśca |
avyaktādbalamādyaṃ parasya nānuttare tviyaṃ carcā || 117 ||
[Analyze grammar]

ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ |
vyaktāvyaktaṃ tasmādgalite tasmiṃstadavyaktam || 118 ||
[Analyze grammar]

tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye |
avyakte viśrāmyati nānuttaradhāmagā tviyaṃ carcā || 119 ||
[Analyze grammar]

ekasya spandanasyaiṣā traidhaṃ bhedavyavasthitiḥ |
atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ || 120 ||
[Analyze grammar]

yoginīhṛdayaṃ liṅgamidamānandasundaram |
bījayonisamāpattyā sūte kāmapi saṃvidam || 121 ||
[Analyze grammar]

atra prayāsavirahātsarvo'sau devatāgaṇaḥ |
ānandapūrṇe dhāmnyāste nityoditacidātmakaḥ || 122 ||
[Analyze grammar]

atra bhairavanāthasya sasaṃkocavikāsikā |
bhāsate durghaṭā śaktirasaṃkocavikāsinaḥ || 123 ||
[Analyze grammar]

etalliṅgasamāpattivisargānandadhārayā |
siktaṃ tadeva sadviśvaṃ śaśvannavanavāyate || 124 ||
[Analyze grammar]

anuttare'bhyupāyo'tra tādrūpyādeva varṇitaḥ |
jvaliteṣvapi dīpeṣu gharmāṃśuḥ kiṃ na bhāsate || 125 ||
[Analyze grammar]

artheṣu tadbhogavidhau tadutthe duḥkhe sukhe vā galitābhiśaṅkam |
anāviśanto'pi nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ || 126 ||
[Analyze grammar]

satyevātmani citsvabhāvamahasi svānte tathopaktiyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge'pi ca |
satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavastattattvamācīyatām || 127 ||
[Analyze grammar]

ityuccāravidhiḥ proktaḥ karaṇaṃ pravivicyate |
taccetthaṃ triśiraḥśāstre parameśena bhāṣitam || 128 ||
[Analyze grammar]

grāhyagrāhakacidvyāptityāgākṣepaniveśanaiḥ |
karaṇaṃ saptadhā prāhurabhyāsaṃ bodhapūrvakam || 129 ||
[Analyze grammar]

tadvyāptipūrvamākṣepe karaṇaṃ svapratiṣṭhatā |
guruvaktrācca boddhavyaṃ karaṇaṃ yadyapi sphuṭam || 130 ||
[Analyze grammar]

tathāpyāgamarakṣārthaṃ tadagre varṇayiṣyate |
ukto ya eṣa uccārastatra yo'sau sphuran sthitaḥ || 131 ||
[Analyze grammar]

avyaktānukṛtiprāyo dhvanirvarṇaḥ sa kathyate |
sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ || 132 ||
[Analyze grammar]

tadabhyāsavaśādyāti kramādyogī cidātmatām |
tathā hyanacke sācke vā kādau sānte punaḥpunaḥ || 133 ||
[Analyze grammar]

smṛte proccārite vāpi sā sā saṃvitprasūyāte |
bāhyārthasamayāpekṣā ghaṭādyā dhvanayo'pi ye || 134 ||
[Analyze grammar]

te'pyarthabhāvanāṃ kuryurmanorājyavadātmani |
taduktaṃ parameśena bhairavo vyāpako'khile || 135 ||
[Analyze grammar]

iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ |
śrīmattraiśirase'pyuktaṃ mantroddhārasya pūrvataḥ || 136 ||
[Analyze grammar]

smṛtiśca smaraṇaṃ pūrvaṃ sarvabhāveṣu vastutaḥ |
mantrasvarūpaṃ tadbhāvyasvarūpāpattiyojakam || 137 ||
[Analyze grammar]

smṛtiḥ svarūpajanikā sarvabhāveṣu rañjikā |
anekākārarūpeṇa sarvatrāvasthitena tu || 138 ||
[Analyze grammar]

svasvabhāvasya saṃprāptiḥ saṃvittiḥ paramārthataḥ |
vyaktiniṣṭhā tato viddhi sattā sā kīrtitā parā || 139 ||
[Analyze grammar]

kiṃ punaḥ samayāpekṣāṃ vinā ye bījapiṇḍakāḥ |
saṃvidaṃ spandapantyete neyuḥ saṃvidupāyatām || 140 ||
[Analyze grammar]

vācyābhāvādudāsīnasaṃvitspandātsvadhāmataḥ |
prāṇollāsanirodhābhyāṃ bījapiṇḍeṣu pūrṇatā || 141 ||
[Analyze grammar]

sukhasītkārasatsamyaksāmyaprathamasaṃvidaḥ |
saṃvedanaṃ hi prathamaṃ sparśo'nuttarasaṃvidaḥ || 142 ||
[Analyze grammar]

hṛtkaṇṭhyoṣṭhyatridhāmāntarnitarāṃ pravikāsini |
caturdaśaḥ praveśo ya ekīkṛtatadātmakaḥ || 143 ||
[Analyze grammar]

tato visargoccārāṃśe dvādaśāntapathāvubhau |
hṛdayena sahaikadhyaṃ nayate japatatparaḥ || 144 ||
[Analyze grammar]

kandahṛtkaṇṭhatālvagrakauṇḍilīprakriyāntataḥ |
ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet || 145 ||
[Analyze grammar]

saṃhārabījaṃ khaṃ hṛtsthamoṣṭhyaṃ phullaṃ svamūrdhani |
tejastryaśraṃ tālukaṇṭhe bindurūrdhvapade sthitaḥ || 146 ||
[Analyze grammar]

ityenayā budho yuktyā varṇajapyaparāyaṇaḥ |
anuttaraṃ paraṃ dhāma praviśedacirāt sudhīḥ || 147 ||
[Analyze grammar]

varṇaśabdena nīlādi yadvā dīkṣottare yathā |
saṃhāranragnimaruto rudrabinduyutānsmaret || 148 ||
[Analyze grammar]

hṛdaye tanmayo lakṣyaṃ paśyetsaptadinādatha |
visphuliṅgāgnivannīlapītaraktādicitritam || 149 ||
[Analyze grammar]

jājvalīti hṛdambhoje bījadīpaprabodhitam |
dīpavajjvalito bindurbhāsate vighanārkavat || 150 ||
[Analyze grammar]

svayaṃbhāsātmanānena tādātmyaṃ yātyananyadhīḥ |
śivena hematāṃ yadvattāmraṃ sūtena vedhitam || 151 ||
[Analyze grammar]

upalakṣaṇametacca sarvamantreṣu lakṣayet |
yadyatsaṃkalpasaṃbhūtaṃ varṇajālaṃ hi bhautikam || 152 ||
[Analyze grammar]

tat saṃvidādhikyavaśādabhautikamiva sthitam |
atastathāvidhe rūpe rūḍho rohati saṃvidi || 153 ||
[Analyze grammar]

anācchāditarūpāyāmanupādhau prasannadhīḥ |
nīle pīte sukhe duḥkhe saṃvidrūpamakhaṇḍitam || 154 ||
[Analyze grammar]

gurubhirbhāṣitaṃ tasmādupāyeṣu vicitratā |
uccārakaraṇadhyānavarṇairebhiḥ pradarśitaḥ || 155 ||
[Analyze grammar]

anuttarapadaprāptāvabhyupāyavidhikramaḥ |
akiṃciccintanaṃ vīryaṃ bhāvanāyāṃ ca sā punaḥ || 156 ||
[Analyze grammar]

dhyāne tadapi coccāre karaṇe so'pi taddhvanau |
sa sthānakalpane bāhyamiti kramamupāśrayet || 157 ||
[Analyze grammar]

laṅghanena paro yogī mandabuddhiḥ krameṇa tu |
vīryaṃ vinā yathā ṣaṇṭhastasyāpyastyatha vā balam |
mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā || 158 ||
[Analyze grammar]

ityāṇave'nuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ || 159 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka pañcamamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: