Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 2 - dvitīyamāhnikam

atha śrītantrālokasya dvitīyamāhnikam |
yattatrādyaṃ padamaviratānuttarajñaptirūpaṃ |
tannirṇetuṃ prakaraṇamidamārabhe'haṃ dvitīyam || 1 ||
[Analyze grammar]

anupāyaṃ hi yadrūpaṃ ko'rtho deśanayātra vai |
sakṛtsyāddeśanā paścādanupāyatvamucyayate || 2 ||
[Analyze grammar]

anupāyamidaṃ tattvamityupāyaṃ vinā kutaḥ |
svayaṃ tu teṣāṃ tattādṛk kiṃ brūmaḥ kila tānprati || 3 ||
[Analyze grammar]

yaccaturdhoditaṃ rūpaṃ vijñānasya vibhorasau |
svabhāva eva mantavyaḥ sa hi nityodito vibhuḥ || 4 ||
[Analyze grammar]

etāvadbhirasaṃkhyātaiḥ svabhāvairyatprakāśate |
ke'pyaṃśāṃśikayā tena viśantyanye niraṃśataḥ || 5 ||
[Analyze grammar]

tatrāpi cābhyupāyādisāpekṣānyatvayogataḥ |
upāyasyāpi no vāryā tadanyatvādvicitratā || 6 ||
[Analyze grammar]

tatra ye nirmalātmāno bhairavīyāṃ svasaṃvidam |
nirupāyāmupāsīnāstadvidhiḥ praṇigadyate || 7 ||
[Analyze grammar]

tatra tāvatkriyāyogo nābhyupāyatvamarhati |
sa hi tasmātsamudbhūtaḥ pratyuta pravibhāvyate || 8 ||
[Analyze grammar]

jñaptāvupāya eva syāditi cejjñaptirucyate |
prakāśatvaṃ svaprakāśe tacca tatrānyataḥ katham || 9 ||
[Analyze grammar]

saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ |
tadabhāve bhavedviśvaṃ jaḍatvādaprakāśakam || 10 ||
[Analyze grammar]

yāvānupāyo bāhyaḥ syādāntaro vāpi kaścana |
sa sarvastanmukhaprekṣī tatropāyatvabhākkatham || 11 ||
[Analyze grammar]

tyajāvadhānāni nanu kva nāma dhatse'vadhānaṃ vicinu svayaṃ tat |
pūrṇe'vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam || 12 ||
[Analyze grammar]

tenāvadhānaprāṇasya bhāvanādeḥ pare pathi |
bhairavīye kathaṃkāraṃ bhavetsākṣādupāyatā || 13 ||
[Analyze grammar]

ye'pi sākṣādupāyena tadrūpaṃ praviviñcate |
nūnaṃ te sūryasaṃvittyai khadyotādhitsavo jaḍāḥ || 14 ||
[Analyze grammar]

kiṃ ca yāvadidaṃ bāhyamāntaropāyasaṃmatam |
tatprakāśātmatāmātraṃ śivasyaiva nijaṃ vapuḥ || 15 ||
[Analyze grammar]

nīlaṃ pītaṃ sukhamiti prakāśaḥ kevalaḥ śivaḥ |
amuṣminparamādvaite prakāśātmani ko'paraḥ || 16 ||
[Analyze grammar]

upāyopeyabhāvaḥ syātprakāśaḥ kevalaṃ hi saḥ || 17 ||
[Analyze grammar]

idaṃ dvaitama'yaṃ bheda idamadvaitamityapi |
prakāśavapurevāyaṃ bhāsate parameśvaraḥ || 18 ||
[Analyze grammar]

asyāṃ bhūmau sukhaṃ duḥkhaṃ bandho mokṣaścitarjaḍaḥ |
ghaṭakumbhavadekārthāḥ śabdāste'pyekameva ca || 19 ||
[Analyze grammar]

praśāśe hyaprakāśāṃśaḥ kathaṃ nāma prakāśatām |
prakāśamāne tasminvā taddvaitāstasya lopitāḥ || 20 ||
[Analyze grammar]

aprakāśe'tha tasminvā vastutā kathamucyate |
na prakāśaviśeṣatvamata evopapadyate || 21 ||
[Analyze grammar]

ata ekaprakāśo'yamiti vāde'tra susthite |
dūrādāvāritāḥ satyaṃ vibhinnajñānavādinaḥ || 22 ||
[Analyze grammar]

prakāśamātramuditamaprakāśaniṣedhanāt |
ekaśabdasya na tvarthaḥ saṃkhyā cidvyaktibhedabhāk || 23 ||
[Analyze grammar]

naiṣa śaktirmahādevī na paratrāśrito yataḥ |
na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ || 24 ||
[Analyze grammar]

naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt |
na pūjyaḥ pūjakābhāvātpūjyābhāvānna pūjakaḥ || 25 ||
[Analyze grammar]

na mantro na ca mantryo'sau na ca mantrayitā prabhuḥ |
na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ || 26 ||
[Analyze grammar]

sthānāsananirodhārghasaṃghānāvāhanādikam |
visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite || 27 ||
[Analyze grammar]

na sanna cāsatsadasanna ca tannobhayojjhitam |
durvijñeyā hi sāvasthā kimapyetadanuttaram || 28 ||
[Analyze grammar]

ayamityavabhāso hi yo bhāvo'vacchidātmakaḥ |
sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ || 29 ||
[Analyze grammar]

asattvaṃ cāprakāśatvaṃ na kutrāpyupayogitā |
viśvasya jīvitaṃ satyaṃ prakāśaikātmakaśca saḥ || 30 ||
[Analyze grammar]

ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ |
sarvātmanā hi bhātyeṣa kena rūpeṇa mantryatām || 31 ||
[Analyze grammar]

śrīmattriśirasi proktaṃ parajñānasvarūpakam |
śaktyā garbhāntarvartinyā śaktigarbha paraṃ padam || 32 ||
[Analyze grammar]

na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt |
akathyapadavīrūḍhaṃ śaktisthaṃ śaktivarjitam || 33 ||
[Analyze grammar]

iti ye rūḍhasaṃvittiparamārthapavitritāḥ |
anuttarapathe rūḍhāste'bhyupāyāniyantritāḥ || 34 ||
[Analyze grammar]

teṣāmidaṃ samābhāti sarvato bhāvamaṇḍalam |
puraḥsthameva saṃvittibhairavāgnivilāpitam || 35 ||
[Analyze grammar]

eteṣāṃ sukhaduḥkhāṃśaśaṃkātaṃkavikalpanāḥ |
nirvikalpaparāveśamātraśeṣatvamāgatāḥ || 36 ||
[Analyze grammar]

eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā |
na samayyādikācāryaparyantaḥ ko'pi viśramaḥ || 37 ||
[Analyze grammar]

samastayantraṇātantratroṭanāṭaṃkadharmiṇaḥ |
nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam || 38 ||
[Analyze grammar]

svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim |
yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram || 39 ||
[Analyze grammar]

taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ |
te'pi tadrūpiṇastāvatyevāsyānugrahātmatā || 40 ||
[Analyze grammar]

etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate |
dīkṣāntaṃ vibhunā śrīmatsiddhayogīśvarīmate || 41 ||
[Analyze grammar]

sthaṇḍilāduttaraṃ tūraṃ tūrāduttarataḥ paṭaḥ |
paṭāddhyānaṃ tato dhyeyaṃ tataḥ syāddhāraṇottarā || 42 ||
[Analyze grammar]

tato'pi yogajaṃ rūpaṃ tato'pi jñānamuttaram |
jñānena hi mahāsiddho bhavedyogīśvarastviti || 43 ||
[Analyze grammar]

so'pi svātantryadhāmnā cedapyanirmalasaṃvidām |
anugrahaṃ cikīrṣustadbhāvinaṃ vidhimāśrayet || 44 ||
[Analyze grammar]

anugrāhyānusāreṇa vicitraḥ sa ca kathyate |
parāparādyupāyaughasaṃkīrṇatvavibhedataḥ || 45 ||
[Analyze grammar]

tadarthameva cāsyāpi parameśvararūpiṇaḥ |
tadabhyupāyaśāstrādiśravaṇādhyayanādaraḥ || 46 ||
[Analyze grammar]

nahi tasya svatantrasya kāpi kutrāpi khaṇḍanā |
nānirmalacitaḥ puṃso'nugrahastvanupāyakaḥ || 47 ||
[Analyze grammar]

śrīmadūrmimahāśāstre siddhasaṃtānarūpake |
idamuktaṃ tathā śrīmatsomānandādidaiśikaiḥ || 48 ||
[Analyze grammar]

gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt |
vilīne śaṃkābhre tdṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ || 49 ||
[Analyze grammar]

idamanuttaradhāmavivecakaṃ vigalitaupayikaṃ kṛtamāhnikam || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka dvitīyamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: