Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 1 - prathamamāhnikam

prathamamāhnikam |
vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ |
tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama sasphuratāt || 1 ||
[Analyze grammar]

naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm |
mātṛmānaprameyāṃśaśūlāmbujakṛtāspadām || 2 ||
[Analyze grammar]

naumi devīṃ śarīrasthāṃ nṛtyato bhairavākṛte |
prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm || 3 ||
[Analyze grammar]

dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat |
stājjñānaśūlaṃ satpakṣavipakṣotkartanakṣamam || 4 ||
[Analyze grammar]

svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ |
tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam || 5 ||
[Analyze grammar]

taddevatāvibhavabhāvimahāmarīcicakreśvarāyitanijasthitireka eva |
devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatānmama saṃvidabdhim || 6 ||
[Analyze grammar]

rāgāruṇāṃ granthibilāvakīrṇa yo jālamātānavitānavṛtti |
kalombhitaṃ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ || 7 ||
[Analyze grammar]

traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ |
pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ || 8 ||
[Analyze grammar]

jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ |
tadaparamūrtirbhagavān maheśvaro bhūtirājaśca || 9 ||
[Analyze grammar]

śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ |
jayanti saṃvidāmodasandarbhā dikprasarpiṇaḥ || 10 ||
[Analyze grammar]

tadāsvādabharāveśabṛṃhitāṃ matiṣaṭpadīm |
gurorlakṣmaṇaguptasya nādasaṃmohinīṃ numaḥ || 11 ||
[Analyze grammar]

yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ |
sa śrīcukhulako diśyādiṣṭaṃ me gururuttamaḥ || 12 ||
[Analyze grammar]

jayatājjagaduddhṛtikṣamo'sau bhagavatyā saha śaṃbhunātha ekaḥ |
yadudīritaśāsanāṃśubhirme prakaṭo'yaṃ gahano'pi śāstramārgaḥ || 13 ||
[Analyze grammar]

santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā |
anuttaraṣaḍardhārthakrame tvekāpi nekṣyate || 14 ||
[Analyze grammar]

ityahaṃ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ |
arthito racaye spaṣṭāṃ pūrṇārthā prakriyāmimām || 15 ||
[Analyze grammar]

śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā |
bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo'bhinavagupta idaṃ karoti || 16 ||
[Analyze grammar]

na tadastīha yanna śrī-mālinīvijayottare |
devadevena nirdiṣṭaṃ svaśabdenātha liṅgataḥ || 17 ||
[Analyze grammar]

daśāṣṭādaśavasvaṣṭabhinnaṃ yacchāsanaṃ vibhoḥ |
tatsāraṃ trikaśāstraṃ hi tatsāraṃ mālinīmatam || 18 ||
[Analyze grammar]

ato'trāntargataṃ sarva saṃpradāyojjhitairbudhaiḥ |
adṛṣṭa prakaṭīkurmo gurunāthājñayā vayam || 19 ||
[Analyze grammar]

abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā |
trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti || 20 ||
[Analyze grammar]

śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam |
abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ || 21 ||
[Analyze grammar]

ādivākyaṃ iha tāvatsamasteṣu śāstreṣu parigīyate |
ajñānaṃ saṃsṛterheturjñānaṃ mokṣaikakāraṇam || 22 ||
[Analyze grammar]

malamajñānamicchanti saṃsārāṅkurakāraṇam |
iti proktaṃ tathā va śrīmalinīvijayottare || 23 ||
[Analyze grammar]

viśeṣaṇena buddhisthe saṃsārottarakālike |
saṃbhāvanāṃ nirasyaitadabhāve mokṣamabravīt || 24 ||
[Analyze grammar]

ajñānamiti na jñānābhāvaścātiprasaṅgataḥ |
sa hi loṣṭādike'pyasti na ca tasyāsti saṃsṛtiḥ || 25 ||
[Analyze grammar]

ato jñeyasya tattvasya sāmastyenāprathātmakam |
jñānameva tadajñānaṃ śivasūtreṣu bhāṣitam || 26 ||
[Analyze grammar]

caitanyamātmā jñānaṃ ca bandha ityatra sūtrayoḥ |
saṃśleṣetarayogāśyāmayamarthaḥ pradarśitaḥ || 27 ||
[Analyze grammar]

caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam |
anākṣipraviśeṣaṃ sadāha sūtre purātane || 28 ||
[Analyze grammar]

dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā |
bruvatā tasya cinmātrarūpasya dvaitamucyate || 29 ||
[Analyze grammar]

dvaitaprathā tadajñānaṃ tucchatvādbandha ucyate |
tata eva samucchedyamityāvṛttyānirūpitam || 30 ||
[Analyze grammar]

svatantrātmātiriktastu tuccho' tuccho'pi kaścana |
na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate || 31 ||
[Analyze grammar]

yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam |
taduttarottaraṃ jñānaṃ tattatsaṃsāraśāntidam || 32 ||
[Analyze grammar]

rāgādyakaluṣo'smyantaḥśūnyo'haṃ kartṛtojjhitaḥ |
itthaṃ samāsavyāsābhyāṃ jñānaṃ muñcati tāvataḥ || 33 ||
[Analyze grammar]

tasmānmukto'pyavacchedādavacchedāntarasthiteḥ |
amukta eva muktastu sarvāvacchedavarjitaḥ || 34 ||
[Analyze grammar]

yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam |
avacchedairna tatkutrāpyajñānaṃ satyamuktidam || 35 ||
[Analyze grammar]

jñānājñānasvarūpaṃ yaduktaṃ pratyekamapyadaḥ |
dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane || 36 ||
[Analyze grammar]

tatra puṃso yadajñānaṃ malākhyaṃ tajjamapyaya |
svapūrṇacitkriyārūpaśivatāvaraṇātmakam || 37 ||
[Analyze grammar]

saṃkocidṛkkriyārūpaṃ tatpaśoravikalpitam |
tadajñānaṃ na budghyaṃśo'dhyavasāyādyabhāvataḥ || 38 ||
[Analyze grammar]

ahamitthamidaṃ vedmītyevamadhyavasāyinī |
ṣaṭkañcukābilāṇūtthapratibimbanato yadā || 39 ||
[Analyze grammar]

dhīrjāyate tadā tādṛgjñānamajñānaśabditam |
bauddhaṃ tasya ca tatpauṃsnaṃ poṣaṇīyaṃ ca poṣṭṛca || 40 ||
[Analyze grammar]

kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ |
vikasvaraṃ tadvijñānaṃ pauruṣaṃ nirvikalpakam || 41 ||
[Analyze grammar]

vikasvarāvikalpātmajñānaucityena yāvasā |
tadbauddhaṃ yasya tatpauṃsnaṃ prāgvatpoṣyaṃ ca poṣṭṛ ca || 42 ||
[Analyze grammar]

tatra dīkṣādinā pauṃsnamajñānaṃ dhvaṃsi yadyapi |
tathāpi taccharīrānte tajjñānaṃ vyajyate sphuṭam || 43 ||
[Analyze grammar]

bauddhajñānena tu yadā bauddhamajñānajṛmbhitam |
vilīyate tadā jīvanmuktiḥ karatale sthitā || 44 ||
[Analyze grammar]

dīkṣāpi bauddhavijñānapūrvā satyaṃ vimocikā |
tena tatrāpi bauddhasya jñānasyāsti pradhānatā || 45 ||
[Analyze grammar]

jñānājñānāgataṃ caitaddvitvaṃ svāyambhuve rurau |
mataṅgādau kṛtaṃ śrīmatkheṭapālādidaiśikaiḥ || 46 ||
[Analyze grammar]

tathāvidhāvasāyātmabauddhavijñānasampade |
śāstrameva pradhānaṃ yajjñeyatattvapradarśakam || 47 ||
[Analyze grammar]

dīkṣayā galite'pyantarajñāne pauruṣātmani |
dhīgatasyānivṛttatvādvikalpo'pi hi saṃbhaveta || 48 ||
[Analyze grammar]

dehasadbhāvaparyantamātmabhāvo yato dhiyi |
dehānte'pi na mokṣaḥ syātpauruṣājñānahānitaḥ || 49 ||
[Analyze grammar]

bauddhājñānanivṛttau tu vikalponmūlanāddhruvam |
tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane || 50 ||
[Analyze grammar]

vikalpayuktacitastu piṇḍapātācchivaṃ brajet |
itarastu tadaiveti śāstrasyātra pradhānataḥ || 51 ||
[Analyze grammar]

jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ |
nahyaprakāśarūpasya prākāśyaṃ vastutāpi vā || 52 ||
[Analyze grammar]

avastutāpi bhāvānāṃ camatkāraikagocarā |
yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi || 53 ||
[Analyze grammar]

prakāśo nāma yaścāyaṃ sarvatraiva prakāśate |
anapahnavanīyatvāt kiṃ tasminmānakalpanaiḥ || 54 ||
[Analyze grammar]

pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate |
teṣāmapi paro jīvaḥ sa eva parameśvaraḥ || 55 ||
[Analyze grammar]

sarvāpahnavahevākadharmāpyevaṃ hi vartate |
jñānamātmārthamityetanneti māṃ prati bhāsate || 56 ||
[Analyze grammar]

apahnutau sādhane vā vastūnāmādyamīdṛśam |
yattatra ke pramāṇānāmupapattyupayogite || 57 ||
[Analyze grammar]

kāmike tata evoktaṃ hetuvādavivarjitam |
tasya devātidevasya parāpekṣā na vidyate || 59 ||
[Analyze grammar]

parasya tadapekṣatvātsvatantro'yamataḥ sthitaḥ |
anapekṣasya vaśino deśakālākṛtikramāḥ || 60 ||
[Analyze grammar]

niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ |
vibhutvātsarvago nityabhāvādādyantavarjitaḥ || 61 ||
[Analyze grammar]

viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ |
tato'sya bahurūpatvamuktaṃ dīkṣottarādike || 62 ||
[Analyze grammar]

bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca |
bindunādādisaṃbhinnaḥ ṣaḍvidhaḥ śiva ucyate || 63 ||
[Analyze grammar]

yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate |
vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ || 64 ||
[Analyze grammar]

viśvākṛtitve devasya tadetaccopalakṣaṇam |
anavacchinnatārūḍhāvavacchedalaye'sya ca || 65 ||
[Analyze grammar]

uktaṃ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ |
jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram || 66 ||
[Analyze grammar]

na cāsya vimutādyo'yaṃ dharmo'nyonyaṃ vibhidyate |
eka evāsya dharmo'sau sarvākṣepeṇa vartate || 67 ||
[Analyze grammar]

tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ |
bahuśaktitvamapyasya tacchaktyaivāviyuktatā || 68 ||
[Analyze grammar]

śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam |
tenādvayaḥ sa evāpi śaktimatparikalpane || 69 ||
[Analyze grammar]

mātṛklṛpte hi devasya tatra tatra vapuṣyalam |
ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva || 70 ||
[Analyze grammar]

na vāsau paramārthena na kiṃcidbhāsanādṛte |
nahyasti kiṃcittacchaktitadvadbhedo'pi vāstavaḥ || 71 ||
[Analyze grammar]

svaśaktyudrekajanakaṃ tādātmyādvastuno hi yat |
śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī || 72 ||
[Analyze grammar]

śivaścāluptavibhavastathā sṛṣṭo'vabhāsate |
svasaṃvinmātṛmakure svātantryādbhāvanādiṣu || 73 ||
[Analyze grammar]

tasmādyena mukhenaiṣa bhātyanaṃśo'pi tattathā |
śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ || 74 ||
[Analyze grammar]

śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam |
anubhāvo vikalpo'pi mānaso na manaḥ śive || 75 ||
[Analyze grammar]

avijñāya śivaṃ dīkṣā kathamityatra cottaram |
kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ || 76 ||
[Analyze grammar]

rasādyanadhyakṣatve'pi rūpādeva yathā tarum |
vikalpo vetti tadvattu nādabindvādinā śivam || 77 ||
[Analyze grammar]

bahuśaktitvamasyoktaṃ śivasya yadato mahān |
kalātattvapurārṇāṇupadādirbhedavistaraḥ || 78 ||
[Analyze grammar]

sṛṣṭisthititirodhānasaṃhārānugrahādi ca |
turyamityapi devasya bahuśaktitvajṛmbhitam || 79 ||
[Analyze grammar]

jāgratsvapnasuṣuptānyatadatītāni yānyapi |
tānyapyamuṣya nāthasya svātantryalaharībharaḥ || 80 ||
[Analyze grammar]

mahāmantreśamantreśamantrāḥ śivapurogamāḥ |
akalau sakalaśceti śivasyaiva vibhūtayaḥ || 81 ||
[Analyze grammar]

tattvagrāmasya sarvasya dharmaḥ syādanapāyavān |
ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate || 82 ||
[Analyze grammar]

hṛdisthaṃ sarvadehasthaṃ svabhāvasthaṃ susūkṣmakam |
sāmūhyaṃ caiva tattvānāṃ grāmaśabdena kīrtitam || 83 ||
[Analyze grammar]

ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ |
prakāśāvasthitaṃ jñānaṃ bhāvābhāvādimadhyataḥ || 84 ||
[Analyze grammar]

svasthāne vartanaṃ jñeyaṃ draṣṭṛtvaṃ vigatāvṛti |
viviktavastukathitaśuddhavijñānanirmalaḥ || 85 ||
[Analyze grammar]

grāmadharmavṛttiruktastasya sarvaṃ prasiddhyati |
ūrdhva tyaktvādho viśetsa rāmastho madhyadeśagaḥ || 86 ||
[Analyze grammar]

gatiḥ sthānaṃ svapnajāgradunmeṣaṇanimeṣaṇe |
dhāvanaṃ plavanaṃ caiva āyāsaḥ śaktivedanam || 87 ||
[Analyze grammar]

buddhibhedāstathā bhāvāḥ saṃjñāḥ karmāṇyanekaśaḥ |
eṣa rāmo vyāpako'tra śivaḥ paramakāraṇam || 88 ||
[Analyze grammar]

kalmaṣakṣīṇamanasā smṛtimātranirodhanāt |
dhyāyate paramaṃ dhyeyaṃ gamāgamapade sthitam || 89 ||
[Analyze grammar]

paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi |
tatsvarūpaṃ japaḥ prokto bhāvābhāvapadacyutaḥ || 90 ||
[Analyze grammar]

tadatrāpi tadīyena svātantryeṇopakalpitaḥ |
dūrāsannādiko bhedaścitsvātantryavyapekṣayā || 91 ||
[Analyze grammar]

evaṃ svātantryapūrṇatvādatidurghaṭakāryayam |
kena nāma na rūpeṇa bhāsate parameśvaraḥ || 92 ||
[Analyze grammar]

nirāvaraṇamābhāti bhātyābṛtanijātmakaḥ |
āvṛtānāvṛto bhāti bahudhā bhedasaṃgamāt || 93 ||
[Analyze grammar]

iti śaktitrayaṃ nāthe svātantryāparanāmakam |
icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam || 94 ||
[Analyze grammar]

devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate |
mahābhairavadevo'yaṃ patiryaḥ paramaḥ śivaḥ || 95 ||
[Analyze grammar]

viśvaṃ bibharti pūraṇadhāraṇayogena tena ca śriyate |
savimarśatayā rava rūpataśca saṃsārabhīruhitakṛcca || 96 ||
[Analyze grammar]

saṃsārabhītijanitādravātparāmarśato'pi hṛdi jātaḥ |
prakaṭībhūtaṃ bhavabhayavimarśanaṃ śaktipātato yena || 97 ||
[Analyze grammar]

nakṣatraprerakakālatattvasaṃśoṣakāriṇo ye ca |
kālagrāsasamādhānarasikamanaḥsu teṣu ca prakaṭaḥ || 98 ||
[Analyze grammar]

saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām |
antarbahiścaturvidhakhecaryādikagaṇasyāpi || 99 ||
[Analyze grammar]

tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ |
bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre || 100 ||
[Analyze grammar]

heyopādeyakathāvirahe svānandaghanatayocchalanam |
krīḍā sarvotkarṣeṇavartanecchā tathā svatantratvam || 101 ||
[Analyze grammar]

vyavaharaṇamabhinne'pi svātmani bhedena saṃjalpaḥ |
nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam || 102 ||
[Analyze grammar]

tatpravaṇamātmalābhātprabhṛti samaste'pi kartavye |
bodhātmakaḥ samastakriyāmayo dṛkkriyāguṇaśca gatiḥ || 103 ||
[Analyze grammar]

iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ |
śāsanarodhanapālanapācanayogātsa sarvamupakurute |
tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra || 104 ||
[Analyze grammar]

īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena |
tenāvacchedanude paramamahatpadaviśeṣaṇamupāttam || 105 ||
[Analyze grammar]

iti yajjñeyasatattvaṃ darśyate tacchivājñayā |
mayā svasaṃvitsattarkapatiśāstratrikakramāt || 106 ||
[Analyze grammar]

tasya śaktaya evaitāstisro bhānti parādikāḥ |
sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ || 107 ||
[Analyze grammar]

tāvānpūrṇasvabhāvo'sau paramaḥ śiva ucyate |
tenātropāsakāḥ sākṣāttatraiva pariniṣṭhitāḥ || 108 ||
[Analyze grammar]

tāsāmapi ca bhedāṃśanyūnādhikyādiyojanam |
tatsvātantryabalādeva śāstreṣu paribhāṣitam || 109 ||
[Analyze grammar]

ekavīro yāmalo'tha triśaktiścaturātmakaḥ |
pañcamūrtiḥ ṣaḍātmāyaṃ saptako'ṣṭakabhūṣitaḥ || 110 ||
[Analyze grammar]

navātmā daśadikchaktirekādaśakalātmakaḥ |
dvādaśāramahācakranāyako bhairavastviti || 111 ||
[Analyze grammar]

evaṃ yāvatsahasrāre niḥsaṃkhyāre'pi vā prabhuḥ |
viśvacakre maheśāno viśvaśaktirvijṛmbhate || 112 ||
[Analyze grammar]

teṣāmapi ca cakrāṇā svavargānugamātmanā |
aikyena cakrago bhedastatra tatra nirūpitaḥ || 113 ||
[Analyze grammar]

catuṣṣaḍdvirdvigaṇanāyogāttraiśirase mate |
ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ || 114 ||
[Analyze grammar]

nāmāni cakradevīnāṃ tatra kṛtyavibhedataḥ |
saumyaraudrākṛtidhyānayogīnyanvarthakalpanāt || 115 ||
[Analyze grammar]

ekasya saṃvinnāthasya hyāntarī pratibhā tanuḥ |
saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate || 116 ||
[Analyze grammar]

asya syātpuṣṭirityeṣā saṃviddevī tathoditāt |
dhyānātsaṃjalpasaṃmiśrād vyāpārāccāpi bāhyataḥ || 117 ||
[Analyze grammar]

sphuṭībhūtā satī bhāti tasya tādṛkphalapradā |
puṣṭiḥ śuṣkasya sarasībhāvo jalamataḥ sitam || 118 ||
[Analyze grammar]

anugamya tato dhyānaṃ tatpradhānaṃ pratanyate |
ye ca svabhāvato varṇā rasaniḥṣyandino yathā || 119 ||
[Analyze grammar]

dantyauṣṭhyadantyaprāyāste kaiścidvarṇaiḥ kṛtāḥ saha |
taṃ bījabhāvamāgatya saṃvidaṃ sphuṭayanti tām || 120 ||
[Analyze grammar]

puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti |
saṃjalpo'pi vikalpātmā kiṃ tāmeva na pūrayet || 121 ||
[Analyze grammar]

amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham |
tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām || 122 ||
[Analyze grammar]

tasmādviśveśvaro bodhabhairavaḥ samupāsyate |
avacchedānavacchidbhyāṃ bhogamokṣārthibhirjanaiḥ || 123 ||
[Analyze grammar]

ye'pyanyadevatābhaktā ityato gururādiśat |
ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ || 124 ||
[Analyze grammar]

te'pi vedyaṃ viviñcānā bodhābhedena manvate |
tenāvicchinnatāmarśarūpāhantāprathātmanaḥ || 125 ||
[Analyze grammar]

svayaṃ-prathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ |
vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā || 126 ||
[Analyze grammar]

ahaṃrūpā tu saṃvittirnityā svaprathanātmikā |
vidhirniyogastryaṃśā ca bhāvanā codanātmikā || 127 ||
[Analyze grammar]

tadekasiddhā indrādyā vidhipūrvā hi devatāḥ |
ahaṃbodhastu na tathā te tu saṃvedyarūpatām || 128 ||
[Analyze grammar]

unmagnāmeva paśyantastaṃ vidanto'pi no viduḥ |
taduktaṃ na vidurmāṃ tu tattvenātaścalanti te || 129 ||
[Analyze grammar]

calanaṃ tu vyavacchinnarūpatāpattireva yā |
devāndevayajo yāntītyādi tena nyarūpyata || 130 ||
[Analyze grammar]

nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim |
viduste hyanavacchinnaṃ tadbhaktā api yānti mām || 131 ||
[Analyze grammar]

sarvatrātra hyahaṃśabdo bodhamātraikavācakaḥ |
sa bhoktṛprabhuśabdābhyāṃ yājyayaṣṭṭatayoditaḥ || 132 ||
[Analyze grammar]

yājamānī saṃvideva yājyā nānyeti coditam |
na tvākṛtiḥ kuto'pyanyā devatā na hi socitā || 133 ||
[Analyze grammar]

vidhiśca noktaḥ ko'pyatra mantrādi vṛttidhāma vā |
so'yamātmānamāvṛtya sthito jaḍapadaṃ gataḥ || 134 ||
[Analyze grammar]

āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ |
jaḍājaḍasyāpyetasya dvairūpyasyāsti citratā || 135 ||
[Analyze grammar]

tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet |
taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ |
jñeyabhāvo hi ciddharmastacchāyācchādayenna tām || 136 ||
[Analyze grammar]

tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ |
anāvaraṇabhāgāṃśe vaicitryaṃ bahudhā sthitam || 137 ||
[Analyze grammar]

saṃvidrūpe na bhedo'sti vāstavo yadyapi dhruve |
tathāpyāvṛtinirhāsatāratamyātsa lakṣyate || 138 ||
[Analyze grammar]

tadvistareṇa vakṣyāmaḥ śaktipātavinirṇaye |
samāpya paratāṃ sthaulyaprasaṃge carcayiṣyate || 139 ||
[Analyze grammar]

ataḥ kaṃcitpramātāraṃ prati prathayate vibhuḥ |
pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt || 140 ||
[Analyze grammar]

viśvabhāvaikabhāvātmasvarūpaprathanaṃ hi yat |
aṇūnāṃ tatparaṃ jñānaṃ tadanyadaparaṃ bahu || 141 ||
[Analyze grammar]

tacca sākṣādupāyena tadupāyādināpi ca |
prathamānaṃ vicitrābhirbhaṃgībhiriha bhidyate || 142 ||
[Analyze grammar]

tatrāpi svaparadvāradvāritvātsarvaśoṃśaśaḥ |
vyavadhānāvyavadhinā bhūyānbhedaḥ pravartate || 143 ||
[Analyze grammar]

jñānasya cābhyupāyo yo na tadajñānamucyate |
jñānameva tu tatsūkṣmaṃ paraṃ tvicchātmakaṃ matam || 144 ||
[Analyze grammar]

upāyopeyabhāvastu jñānasya sthaulyaviśramaḥ |
eṣaiva ca kriyāśaktirbandhamokṣaikakāraṇam || 145 ||
[Analyze grammar]

tatrādye svaparāmarśe nirvikalpaikadhāmani |
yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam || 146 ||
[Analyze grammar]

yathā visphuritadṛśāmanusandhiṃ vināpyalam |
bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā || 147 ||
[Analyze grammar]

bhūyo bhūyo vikalpāṃśaniścayakramacarcanāt |
yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ || 148 ||
[Analyze grammar]

yattu tatkalpanāklṛptabahirbhūtārthasādhanam |
kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ || 149 ||
[Analyze grammar]

yato nānyā kriyā nāma jñānameva hi tattathā |
rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane || 150 ||
[Analyze grammar]

yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ |
svacittavāsanāśāntau sā kriyetyabhidhīyate || 151 ||
[Analyze grammar]

svacitte vāsanāḥ karmamalamāyāprasūtayaḥ |
tāsāṃ śāntinimittaṃ yā matiḥ saṃvitsvabhāvikā || 152 ||
[Analyze grammar]

sā dehārambhibāhyasthatattvabrātādhiśāyinī |
kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau || 153 ||
[Analyze grammar]

loke'pi kila gacchāmītyevamantaḥ sphuraiva yā |
sā dehaṃ deśamakṣāṃścāpyāviśantī gatikriyā || 154 ||
[Analyze grammar]

tasmātkriyāpi yā nāma jñānameva hi sā tataḥ |
jñānameva vimokṣāya yuktaṃ caitadudāhṛtam || 155 ||
[Analyze grammar]

mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ |
svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ || 156 ||
[Analyze grammar]

kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi |
asaṃvidrūpatāyogāddharmiṇaścānirūpaṇāt || 157 ||
[Analyze grammar]

parameśvaraśāstre hi na ca kāṇādadṛṣṭivat |
śaktīnāṃ dharmarūpāṇāmāśrayaḥ ko'pi kathyate || 158 ||
[Analyze grammar]

tataśca dṛkkriyecchādyā bhinnāścecchaktayastathā |
ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate || 159 ||
[Analyze grammar]

tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam |
vivicyamānaṃ bahvīṣu paryavasyati śaktiṣu || 160 ||
[Analyze grammar]

yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam |
nāvaśyaṃ kāraṇātkārya tajjñānyapi na mucyate || 161 ||
[Analyze grammar]

yato jñānena mokṣasya yā hetuphalatoditā |
na sā mukhyā tato nāyaṃ prasaṃga iti niścitam || 162 ||
[Analyze grammar]

evaṃ jñānasvabhāvaiva kriyā sthūlatvamātmani |
yato vahati tenāsyāṃ citratā dṛśyatāṃ kila || 163 ||
[Analyze grammar]

kriyopāye'bhyupāyānāṃ grāhyabāhyavibhedinām |
bhedopabhedavaividhyānniḥsaṃkhyatvamavāntarāt || 164 ||
[Analyze grammar]

anena caitatpradhvastaṃ yatkecana śaśaṅkire |
upāyabhedānmokṣe'pi bhedaḥ syāditi sūrayaḥ || 165 ||
[Analyze grammar]

malatacchaktividhvaṃsatirobhūcyutimadhyataḥ |
hetubhede'pi no bhinnā ghaṭadhvaṃsādivṛttivat || 166 ||
[Analyze grammar]

tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani |
ādeśi parameśitrā samāveśavinirṇaye || 167 ||
[Analyze grammar]

akiṃciccintakasyaiva guruṇā pratibodhataḥ |
utpadyate ya āveśaḥ śāmbhavo'sāvidīritaḥ || 168 ||
[Analyze grammar]

uccārarahitaṃ vastu cetasaiva vicintayan |
yaṃ samāveśamāpnoti śāktaḥ so'trābhidhīyate || 169 ||
[Analyze grammar]

uccārakaraṇadhyānavarṇasthānaprakalpanaiḥ |
yo bhavetsa samāveśaḥ samyagāṇava ucyate || 170 ||
[Analyze grammar]

akiṃciccintakasyeti vikalpānupayogitā |
tayā ca jhaṭiti jñeyasamāpattirnirūpyate || 171 ||
[Analyze grammar]

sā kathaṃ bhavatītyāha guruṇātigarīyasā |
jñeyābhimukhabodhena drākprarūḍhatvaśālinā || 172 ||
[Analyze grammar]

tṛtīyārthe tasi vyākhyā vā vaiyadhikaraṇyataḥ |
āveśaścāsvatantrasya svatadrūpanimajjanāt || 173 ||
[Analyze grammar]

paratadrūpatā śambhorādyācchaktyavibhāginaḥ |
tenāyamatra vākyārtho vijñeyaṃ pronmiṣatsvayam || 174 ||
[Analyze grammar]

vināpi niścayena drāk mātṛdarpaṇabimbitam |
mātāramadharīkurvat svāṃ vibhūtiṃ pradarśayat || 175 ||
[Analyze grammar]

āste hṛdayanairmalyātiśaye tāratamyataḥ |
jñeyaṃ dvidhā ca cinmātraṃ jaḍaṃ cādyaṃ ca kalpitam || 176 ||
[Analyze grammar]

itarattu tathā satyaṃ tadvibhāgo'yamīdṛśaḥ |
jaḍena yaḥ samāveśaḥ sapraticchandakākṛtiḥ || 177 ||
[Analyze grammar]

caitanyena samāveśastādātmyaṃ nāparaṃ kila |
tenāvikalpā saṃvittirbhāvanādyanapekṣiṇī || 178 ||
[Analyze grammar]

śivatādātmyamāpannā samāveśo'tra śāṃbhavaḥ |
tatprasādātpunaḥ paścādbhāvino'tra viniścayāḥ || 179 ||
[Analyze grammar]

santu tādātmyamāpannā na tu teṣāmupāyatā |
vikalpāpekṣayā mānamavikalpamiti bruvan || 180 ||
[Analyze grammar]

pratyukta eva siddhaṃ hi vikalpenānugamyate |
gṛhītamiti suspaṣṭā niścayasya yataḥ prathā || 181 ||
[Analyze grammar]

gṛhṇāmītyavikalpaikyabalāttu pratipadyate |
avikalpātmasaṃvittau yā sphurattaiva vastunaḥ || 182 ||
[Analyze grammar]

sā siddhirna vikalpāttu vastvapekṣāvivarjitāt |
kevalaṃ saṃvidaḥ so'yaṃ nairmalyetaraviśramaḥ || 183 ||
[Analyze grammar]

yadvikalpānapekṣatvasāpekṣatve nijātmani |
niśīthe'pi maṇijñānī vidyutkālapradarśitān || 184 ||
[Analyze grammar]

tāṃstānviśeṣāṃścinute ratnānāṃ bhūyasāmapi |
nairmalyaṃ saṃvidaścedaṃ pūrvābhyāsavaśādatho || 185 ||
[Analyze grammar]

aniyantreśvarecchāta ityetaccarcayiṣyate |
pañcāśadvidhatā cāsya samāveśasya varṇitā || 186 ||
[Analyze grammar]

tattvaṣaṭtriṃśakaitatsthasphuṭabhedābhisandhitaḥ |
etattattvāntare yatpuṃvidyāśaktyātmakaṃ trayam || 187 ||
[Analyze grammar]

ambhodhikāṣṭhājvalanasaṃkhyairbhedairyataḥ kramāt |
puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ || 188 ||
[Analyze grammar]

avyāpakebhyastenedaṃ bhedena gaṇitaṃ kila |
aśuddhiśuddhyamānatvaśuddhitastu mitho'pi tat || 189 ||
[Analyze grammar]

bhūtānyadhyakṣasiddhāni kāryahetvanumeyataḥ |
tattvavargātpṛthagbhūtasamākhyānyata eva hi || 190 ||
[Analyze grammar]

sarvapratītisadbhāvagocaraṃ bhūtameva hi |
viduścatuṣṭaye cātra sāvakāśe tadāsthitim || 191 ||
[Analyze grammar]

rudraśaktisamāveśaḥ pañcadhā nanu carcyate |
ko'vakāśo bhavettatra bhautāveśādivarṇane || 192 ||
[Analyze grammar]

prasaṃgādetaditicetsamādhiḥ saṃbhavannayam |
nāsmākaṃ mānasāvarjī loko bhinnaruciryataḥ || 193 ||
[Analyze grammar]

ucyate dvaitaśāstreṣu parameśādvibheditā |
bhūtādīnāṃ yathā sātra na tathā dvayavarjite || 194 ||
[Analyze grammar]

yāvānṣaṭtriṃśakaḥ so'yaṃ yadanyadapi kiṃcana |
etāvatī mahādevī rudraśaktiranargalā || 195 ||
[Analyze grammar]

tata eva dvitīye'sminnadhikāre nyarūpyata |
dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ || 196 ||
[Analyze grammar]

tasmādyathā purasthe'rthe guṇādyaṃśāṃśikāmukhāt |
niraṃśabhāvasaṃbodhastathaivātrāpi budhyatām || 197 ||
[Analyze grammar]

ata evāvikalpatvadhrauvyaprābhavavaibhavaiḥ |
anyairvā śaktirūpatvāddharmaiḥ svasamavāyibhiḥ || 198 ||
[Analyze grammar]

sarvaśo'pyatha vāṃśena taṃ vibhuṃ parameśvaram |
upāsate vikalpaughasaṃskārādye śrutotthitāt || 199 ||
[Analyze grammar]

te tattatsvavikalpāntaḥsphurattaddharmapāṭavāt |
dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate || 200 ||
[Analyze grammar]

ūcivānata eva śrīvidyādhipatirādarāt |
tvatsvarūpamavikalpamakṣajā kalpane na viṣayīkaroti cet |
antarullikhitacitrasaṃvido no bhaveyuranubhūtayaḥ sphuṭāḥ || 201 ||
[Analyze grammar]

taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam |
atha patyuradhiṣṭhānamityādyuktaṃ viśeṣaṇaiḥ || 202 ||
[Analyze grammar]

tasyāṃ divi sudīptātmā niṣkampo'calamūrtimān |
kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā || 203 ||
[Analyze grammar]

pradhvastāvaraṇā śāntā vastumātrātilālasā |
ādyantoparatā sādhvī mūrtitvenopacaryate || 204 ||
[Analyze grammar]

tathopacārasyātraitannimitaṃ saprayojanam |
tanmukhā sphuṭatā dharmiṇyāśu tanmayatāsthitiḥ || 205 ||
[Analyze grammar]

ta eva dharmāḥ śaktyākhyāstaistairucitarūpakaiḥ |
ākāraiḥ paryupāsyante tanmayībhāvasiddhaye || 206 ||
[Analyze grammar]

tatra kācitpunaḥ śaktiranantā vā mitāśca vā |
ākṣipeddhavatāsattvanyāyāddūrāntikatvataḥ || 207 ||
[Analyze grammar]

tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā |
bhairavatvaṃ viśvaśaktīrākṣipedvyāpakatvataḥ || 208 ||
[Analyze grammar]

sadāśivādayastūrdhvavyāptyabhāvādadhojuṣaḥ |
śaktīḥ samākṣipeyustadupāsāntikadūrataḥ || 209 ||
[Analyze grammar]

itthaṃ-bhāve ca śāktākhyo vaikalpikapathakramaḥ |
iha tūkto yatastasmāt pratiyogyavikalpakam || 210 ||
[Analyze grammar]

avikalpapathārūḍho yena yena pathā viśet |
dharāsadāśivāntena tena tena śivībhavet || 211 ||
[Analyze grammar]

nirmale hṛdaye prāgryasphuradbhūmyaṃśabhāsini |
prakāśe tanmukhenaiva saṃvitparaśivātmatā || 212 ||
[Analyze grammar]

evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ |
śāmbhavākhyaṃ samāveśaṃ sumatyantenivāsinaḥ || 213 ||
[Analyze grammar]

śākto'tha bhaṇyate cetodhī-manohaṃkṛti sphuṭam |
savikalpatayā māyāmayamicchādi vastutaḥ || 214 ||
[Analyze grammar]

abhimānena saṃkalpādhyavasāyakrameṇa yaḥ |
śāktaḥ sa māyopāyo'pi tadante nirvikalpakaḥ || 215 ||
[Analyze grammar]

paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param |
apūrṇā mātṛdaurātmyāttadapāye vikasvarā || 216 ||
[Analyze grammar]

evaṃ vaikalpikī bhūmiḥ śākte kartṛtvavedane |
yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ || 217 ||
[Analyze grammar]

tathā saṃkocasaṃbhāravilāyanaparasya tu |
sā yatheṣṭāntarābhāsakāriṇī śaktirujjvalā || 218 ||
[Analyze grammar]

nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā |
anyopāyātra tūccārarahitatvaṃ nyarūpayat || 219 ||
[Analyze grammar]

uccāraśabdenātroktā bahvantena tadādayaḥ |
śaktyupāye na santyete bhedābhedau hi śaktitā || 220 ||
[Analyze grammar]

aṇurnāma sphuṭo bhedastadupāya ihāṇavaḥ |
vikalpaniścayātmaiva paryante nirvikalpakaḥ || 221 ||
[Analyze grammar]

nanu dhī-mānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam |
nādhovartitayā tena kathitaṃ kathamīdṛśam || 222 ||
[Analyze grammar]

ucyate vastuto'smākaṃ śiva eva tathāvidhaḥ |
svarūpagopanaṃ kṛtvā svaprakāśaḥ punastathā || 223 ||
[Analyze grammar]

dvaitaśāstre mataṅgādau cāpyetatsunirūpitam |
adhovyāptuḥ śivasyaiva sa prakāśo vyavasthitaḥ || 224 ||
[Analyze grammar]

yena buddhi-manobhūmāvapi bhāti paraṃ padam || 225 ||
[Analyze grammar]

dvāvapyetau samāveśau nirvikalpārṇavaṃ prati |
prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana || 226 ||
[Analyze grammar]

saṃvittiphalabhiccātra na prakalpyetyato'bravīt |
kalpanāyāśca mukhyatvamatraiva kila sūcitam || 227 ||
[Analyze grammar]

vikalpāpekṣayā yo'pi prāmāṇyaṃ prāha tanmate |
tadvikalpakramopāttanirvikalpapramāṇatā || 228 ||
[Analyze grammar]

ratnatattvamavidvānprāṅniścayopāyacarcanāt |
anupāyāvikalpāptau ratnajña iti bhaṇyate || 229 ||
[Analyze grammar]

abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate |
bhedābhedātmakopāyaṃ bhedopāyaṃ tadāṇavam || 230 ||
[Analyze grammar]

ante jñāne'tra sopāye samastaḥ karmavistaraḥ |
prasphuṭenaiva rūpeṇa bhāvī so'ntarbhaviṣyati || 231 ||
[Analyze grammar]

kriyā hi nāma vijñānānnānyadvastu kramātmatām |
upāyavaśataḥ prāptaṃ tatkriyeti puroditam || 232 ||
[Analyze grammar]

samyagjñānaṃ ca muktyekakāraṇaṃ svaparasthitam |
yato hi kalpanāmātraṃ svaparādivibhūtayaḥ || 233 ||
[Analyze grammar]

tulye kālpanikatve ca yadaikyasphuraṇātmakaḥ |
guruḥ sa tāvadekātmā siddho muktaśca bhaṇyate || 234 ||
[Analyze grammar]

yāvānasya hi saṃtāno gurustāvatsa kīrtitaḥ |
samyagjñānamayaśceti svātmanā mucyate tataḥ || 235 ||
[Analyze grammar]

tata eva svasaṃtānaṃ jñānī tārayatītyadaḥ |
yuktyāgamābhyāṃ saṃsiddhaṃ tāvāneko yato muniḥ || 236 ||
[Analyze grammar]

tenātra ye codayanti nanu jñānādvimuktatā |
dīkṣādikā kriyā ceyaṃ sā kathaṃ muktaye bhavet || 237 ||
[Analyze grammar]

jñānātmā seti cejjñānaṃ yatrasthaṃ taṃ vimocayet |
anyasya mocane vāpi bhavetkiṃ nāsamañjasam |
iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam || 238 ||
[Analyze grammar]

malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat |
tadvihantrī kriyā dīkṣā tvañjanādikakarmavat || 239 ||
[Analyze grammar]

tatpurastānniṣetsyāmo yuktyāgamavigarhitam |
malamāyākarmaṇāṃ ca darśayiṣyāmahe sthitim || 240 ||
[Analyze grammar]

evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam |
mūlaṃ taduttaraṃ madhyamuttarottaramādimam || 241 ||
[Analyze grammar]

tato'pi paramaṃ jñānamupāyādivivarjitam |
ānandaśaktiviśrāntamanuttaramihocyate || 242 ||
[Analyze grammar]

tatsvaprakāśaṃ vijñānaṃ vidyāvidyeśvarādibhiḥ |
api durlabhasadbhāvaṃ śrīsiddhātantra ucyate || 243 ||
[Analyze grammar]

mālinyāṃ sūcitaṃ caitatpaṭale'ṣṭādaśe sphuṭam |
na caitadaprasannena śaṃkareṇeti vākyataḥ || 244 ||
[Analyze grammar]

ityanenaiva pāṭhena mālinīvijayottare |
iti jñānacatuṣkaṃ yatsiddhimuktimahodayam |
tanmayā tantryate tantrālokanāmnyatra śāsane || 245 ||
[Analyze grammar]

tatreha yadyadantarvā bahirvā parimṛśyate |
anudghāṭitarūpaṃ tatpūrvameva prakāśate || 246 ||
[Analyze grammar]

tathānudghāṭitākārā nirvācyenātmanā prathā |
saṃśayaḥ kutracidrūpe niścite sati nānyathā || 247 ||
[Analyze grammar]

etatkimiti mukhye'sminnetadaṃśaḥ suniścitaḥ |
saṃśayo'stitvanāstyādidharmānudghāṭitātmakaḥ || 248 ||
[Analyze grammar]

kimityetasya śabdasya nādhiko'rthaḥ prakāśate |
kiṃ tvanunmudritākāraṃ vastvevābhidadhātyayam || 249 ||
[Analyze grammar]

sthāṇurvā puruṣo veti na mukhyo'styeṣa saṃśayaḥ |
bhūyaḥsthadharmajāteṣu niścayotpāda eva hi || 250 ||
[Analyze grammar]

āmarśanīyadvairūpyānudghāṭanavaśātpunaḥ |
saṃśayaḥ sa kimityaṃśe vikalpastvanyathā sphuṭaḥ || 251 ||
[Analyze grammar]

tenānudghāṭitātmatvabhāvaprathanameva yat |
prathamaṃ sa ihoddeśaḥ praśnaḥ saṃśaya eva ca || 252 ||
[Analyze grammar]

tathānudghāṭitākārabhāvaprasaravartmanā |
prasarantī svasaṃvittiḥ praṣṭrī śiṣyātmatāṃ gatā || 253 ||
[Analyze grammar]

tathāntaraparāmarśaniścayātmatirohiteḥ |
prasarānantarodbhūtasaṃhārodayabhāgapi || 254 ||
[Analyze grammar]

yāvatyeva bhavedbāhyaprasare prasphuṭātmani |
anunmīlitarūpā sā praṣṭrī tāvati bhaṇyate || 255 ||
[Analyze grammar]

svayamevaṃ vibodhaśca tathā praśnottarātmakaḥ |
guruśiṣyapade'pyeṣa dehabhedo hyatāttvikaḥ || 256 ||
[Analyze grammar]

bodho hi bodharūpatvādantarnānākṛtīḥ sthitāḥ |
bahirābhāsayatyeva drāksāmānyaviśeṣataḥ || 257 ||
[Analyze grammar]

srakṣyamāṇaviśeṣāṃśākāṃkṣāyogyasya kasyacit |
dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā || 258 ||
[Analyze grammar]

srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā |
nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ || 259 ||
[Analyze grammar]

tasyātha vastunaḥ svātmavīryākramaṇapāṭavāt |
unmudraṇaṃ tayākṛtyā lakṣaṇottaranirṇayāḥ || 260 ||
[Analyze grammar]

nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ |
bhūyo bhūyaḥ samuddeśalakṣaṇātmaparīkṣaṇam || 261 ||
[Analyze grammar]

dṛṣṭānumānaupamyāptavacanādiṣu sarvataḥ |
uddeśalakṣaṇāvekṣātritayaṃ prāṇināṃ sphuret || 262 ||
[Analyze grammar]

nirvikalpitamuddeśo vikalpo lakṣaṇaṃ punaḥ |
parīkṣaṇaṃ tathādhyakṣe vikalpānāṃ paramparā || 263 ||
[Analyze grammar]

nago'yamiti coddeśo dhūmitvādagnimāniti |
lakṣyaṃ vyāptyādivijñānajālaṃ tvatra parīkṣaṇam || 264 ||
[Analyze grammar]

uddeśo'yamiti prācyo gotulyo gavayābhidhaḥ |
iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet || 265 ||
[Analyze grammar]

svaḥkāma īdṛguddeśo yajetetyasya lakṣaṇam |
agniṣṭomādinetyeṣā parīkṣā śeṣavartinī || 266 ||
[Analyze grammar]

vikalpasrakṣyamāṇānyarucitāṃśasahiṣṇunaḥ |
vastuno yā tathātvena sṛṣṭiḥ soddeśasaṃjñitā || 267 ||
[Analyze grammar]

tadaiva saṃviccinute yāvataḥ srakṣyamāṇatā |
yato hyakālakalitā saṃdhatte sārvakālikam || 268 ||
[Analyze grammar]

srakṣyamāṇasya yā sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ |
anūdyamāne dharme sā saṃvillakṣaṇamucyate || 269 ||
[Analyze grammar]

tatpṛṣṭhapātibhūyoṃśasṛṣṭisaṃhāraviśramāḥ |
parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ || 270 ||
[Analyze grammar]

prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ |
parā parāparā devī caramā tvaparātmikā || 271 ||
[Analyze grammar]

icchādi śaktitritayamidameva nigadyate |
etatprāṇita evāyaṃ vyavahāraḥ pratāyate || 272 ||
[Analyze grammar]

etatpraśnottarātmatve pārameśvaraśāsane |
parasaṃbandharūpatvamabhisaṃbandhapañcake || 273 ||
[Analyze grammar]

yathoktaṃ ratnamālāyāṃ sarvaḥ parakalātmakaḥ |
mahānavāntaro divyo miśro'nyo'nyastu pañcamaḥ || 274 ||
[Analyze grammar]

bhinnayoḥ praṣṭṛtadvaktroścaikātmyaṃ yatsa ucyate |
saṃbandhaḥ paratā cāsya pūrṇaikātmyaprathāmayī || 275 ||
[Analyze grammar]

anenaiva nayena syātsaṃbandhāntaramapyalam |
śāstravācyaṃ phalādīnāṃ paripūrṇatvayogataḥ || 276 ||
[Analyze grammar]

itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā |
uddeśāditrayaprāṇā sarvaśāstrasvarūpiṇī || 277 ||
[Analyze grammar]

tatrocyate puroddeśaḥ pūrvajānujabhedavān |
vijñānabhidgatopāyaḥ paropāyastṛtīyakaḥ || 278 ||
[Analyze grammar]

śāktopāyo naropāyaḥ kālopāyo'tha saptamaḥ |
cakrodayo'tha deśādhvā tattvādhvā tattvabhedanam || 279 ||
[Analyze grammar]

kalādyadhvādhvopayogaḥ śaktipātatirohitī |
dīkṣopakramaṇaṃ dīkṣā sāmayī pautrike vidhau || 280 ||
[Analyze grammar]

prameyaprakriyā sūkṣmā dīkṣā sadyaḥsamutkramaḥ |
tulādīkṣātha pārokṣī liṅgoddhāro'bhiṣecanam || 281 ||
[Analyze grammar]

antyeṣṭiḥ śrāddhaklṛptiśca śeṣavṛttinirūpaṇam |
liṅgārcā bahubhitparvapavitrādi nimittajam || 282 ||
[Analyze grammar]

rahasyacaryā mantraugho maṇḍalaṃ mudrikāvidhiḥ |
ekīkāraḥ svasvarūpe praveśaḥ śāstramelanam || 283 ||
[Analyze grammar]

āyātikathanaṃ śāstropādeyatvanirūpaṇam |
iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ || 284 ||
[Analyze grammar]

āhnikānāṃ samabhyasyet sa sākṣādbhairavo bhavet |
saptatriṃśatsu saṃpūrṇabodho yadbhairavo bhavet || 285 ||
[Analyze grammar]

kiṃ citramaṇavo'pyasya dṛśā bhairavatāmiyuḥ |
ityeṣa pūrvajoddeśaḥ kathyate tvanujo'dhunā || 286 ||
[Analyze grammar]

vijñānabhitprakaraṇe bharvasyoddeśanaṃ kramāt |
dvitīyasminprakaraṇe gatopāyatvabheditā || 287 ||
[Analyze grammar]

viśvacitpratibinbatvaṃ parāmarśodayakramaḥ |
mantrādyabhinnarūpatvaṃ paropāye vivicyate || 288 ||
[Analyze grammar]

vikalpasaṃskriyā tarkatattvaṃ gurusatattvakam |
yogāṅgānupayogitvaṃ kalpitārcādyanādaraḥ || 289 ||
[Analyze grammar]

saṃviccakrodayo mantravīrya japyādi vāstavam |
niṣedhavidhitulyatvaṃ śāktopāye'tra carcyate || 290 ||
[Analyze grammar]

buddhidhyānaṃ prāṇatattvasamuccāraścidātmatā |
uccāraḥ paratattvāntaḥpraveśapathalakṣaṇam || 291 ||
[Analyze grammar]

karaṇaṃ varṇatattvaṃ cetyāṇave tu nirūpyate |
cāramānamahorātrasaṃkrāntyādivikalpanam || 292 ||
[Analyze grammar]

saṃhāracitratā varṇodayaḥ kālādhvakalpane |
cakrabhinmantravidyābhidetaccakrodaye bhavet || 293 ||
[Analyze grammar]

parimāṇaṃ purāṇāṃ ca saṃgrahastattvayojanam |
etaddeśādhvanirdeśe dvayaṃ tattvādhvanirṇaye || 294 ||
[Analyze grammar]

kāryakāraṇabhāvaśca tattvakramanirūpaṇam |
vastudharmastattvavidhirjāgradādinirūpaṇam || 295 ||
[Analyze grammar]

pramātṛbheda ityetat tattvabhede vicāryate |
kalāsvarūpamekatripañcādyaistattvakalpanam || 296 ||
[Analyze grammar]

varṇabhedakramaḥ sarvādhāraśaktinirūpaṇam |
kalādyadhvavicārāntaretāvatpravivicyate || 297 ||
[Analyze grammar]

abhedabhāvanākampahāsau tvadhvopayojane |
saṃkhyādhikyaṃ malādīnāṃ tattvaṃ śaktivicitratā || 298 ||
[Analyze grammar]

anapekṣitvasiddhiśca tirobhāvavicitratā |
śaktipātaparīkṣāyāmetāvānvācyasaṃgrahaḥ || 299 ||
[Analyze grammar]

tirobhāvavyapagamo jñānena paripūrṇatā |
utkrāntyanupayogitvaṃ dīkṣopakramaṇe sthitam || 300 ||
[Analyze grammar]

śiṣyaucityaparīkṣādau sthānabhitsthānakalpanam |
sāmānyanyāsabhedo'rghapātraṃ caitatprayojanam || 301 ||
[Analyze grammar]

dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt |
praveśo diksvarūpaṃ ca dehaprāṇādiśodhanam || 302 ||
[Analyze grammar]

viśeṣanyāsavaicitryaṃ saviśeṣārghabhājanam |
dehapūjā prāṇabuddhicitsvadhvanyāsapūjane || 303 ||
[Analyze grammar]

anyaśāstragaṇotkarṣaḥ pūjā cakrasya sarvataḥ |
kṣetragrahaḥ pañcagavyaṃ pūjanaṃ bhūgaṇeśayoḥ || 304 ||
[Analyze grammar]

astrārcā vahnikāryaṃ cāpyadhivāsanamagnigam |
tarpaṇaṃ carusaṃsiddhirdantakāṣṭhāntasaṃskriyā || 305 ||
[Analyze grammar]

śivahastavidhiścāpi śayyāklṛptivicāraṇam |
svapnasya sāmayaṃ karma samayāśceti saṃgrahaḥ || 306 ||
[Analyze grammar]

samayitvavidhāvasminsyātpañcadaśa āhnike |
maṇḍalātmānusandhānaṃ nivedyapaśuvistaraḥ || 307 ||
[Analyze grammar]

agnitṛptiḥ svasvabhāvadīpanaṃ śiṣyadehagaḥ |
adhvanyāsavidhiḥ śodhyaśodhakādivicitratā || 308 ||
[Analyze grammar]

dīkṣābhedaḥ paro nyāso mantrasattāprayojanam |
bhedo yojanikādeśca ṣoḍaśe syādihāhnike || 309 ||
[Analyze grammar]

sūtraklṛptistattvaśuddhiḥ pāśadāho'tha yojanam |
adhvabhedastathetyevaṃ kathitaṃ pautrike vidhau || 310 ||
[Analyze grammar]

jananādivihīnatvaṃ mantrabhedo'tha susphuṭaḥ |
iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike || 311 ||
[Analyze grammar]

kalāvekṣā kṛpāṇyādinyāsaścāraḥ śarīragaḥ |
brahmavidyāvidhiścaivamuktaṃ sadyaḥsamutkrame || 312 ||
[Analyze grammar]

adhikāraparīkṣāntaḥsaṃskāro'tha tulāvidhiḥ |
ityetadvācyasarvasvaṃ syādviṃśatitamāhnike || 313 ||
[Analyze grammar]

mṛtajīvadvidhirjālo padeśaḥ saṃskriyāgaṇaḥ |
balābalavicāraścetyekaviṃśāhnike vidhiḥ || 314 ||
[Analyze grammar]

śravaṇaṃ cābhyanujñānaṃ śodhanaṃ pātakacyutiḥ |
śaṅkāccheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame || 315 ||
[Analyze grammar]

parīkṣācāryakaraṇaṃ tadvrataṃ haraṇaṃ mateḥ |
tadvibhāgaḥ sādhakatvamabhiṣekavidhau tviyat || 316 ||
[Analyze grammar]

adhikāryatha saṃskārastatprayojanamityadaḥ |
caturviṃśe'ntyayāgākhye vaktavyaṃ paricarcyate || 317 ||
[Analyze grammar]

prayojanaṃ bhogamokṣadānenātra vidhiḥ sphuṭaḥ |
pañcaviṃśāhnike śrāddhaprakāśe vastusaṃgrahaḥ || 318 ||
[Analyze grammar]

prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā |
liṅgasvarūpaṃ bahudhā cākṣasūtranirūpaṇam || 319 ||
[Analyze grammar]

pūjābheda iti vācyaṃ liṅgārcāsaṃprakāśane |
naimittikavibhāgastatprayojanavidhistataḥ || 320 ||
[Analyze grammar]

parvabhedāstadviśeṣaścakracarcā tadarcanam |
gurvādyantadinādyarcāprayojananirūpaṇam || 321 ||
[Analyze grammar]

mṛteḥ parīkṣā yogīśīmelakādividhistathā |
vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat || 322 ||
[Analyze grammar]

naimittikaprakāśākhye'pyaṣṭāviṃśāhnike sthitam |
adhikāryātmano bhedaḥ siddhapatnīkulakramaḥ || 323 ||
[Analyze grammar]

arcāvidhirdautavidhī rahasyopaniṣatkramaḥ |
dīkṣābhiṣekau bodhaścetyekonatriṃśa āhnike || 324 ||
[Analyze grammar]

mantrasvarūpaṃ tadvīryamiti triṃśe nirūpitam |
śūlābjabhedo vyomaśasvastikādinirūpaṇam || 325 ||
[Analyze grammar]

vistareṇābhidhātavyamityekatriṃśa āhnike |
guṇapradhānatābhedāḥ svarūpaṃ vīryacarcanam || 326 ||
[Analyze grammar]

kalābheda iti proktaṃ mudrāṇāṃ saṃprakāśane |
dvātriṃśatattvādīśākhyātprabhṛti prasphuṭo yataḥ || 327 ||
[Analyze grammar]

na bhedo'sti tato noktamuddeśāntaramatra tat |
mukhyatvena ca vedyatvādadhikārāntarakramaḥ || 328 ||
[Analyze grammar]

ityuddeśavidhiḥ proktaḥ sukhasaṃgrahahetave |
athāsya lakṣaṇāvekṣe nirūpyete yathākramam || 329 ||
[Analyze grammar]

ātmā saṃvitprakāśasthitiranavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ |
ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ || 330 ||
[Analyze grammar]

mithyājñānaṃ timiramasamān dṛṣṭidoṣānprasūte tatsadbhāvādvimalamapi tadbhāti mālinyadhāma |
yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ runddhetprabhavatu kathaṃ tatra mālinyaśaṅkā || 331 ||
[Analyze grammar]

bhāvavrāta haṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase |
yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt || 332 ||
[Analyze grammar]

iha galitamalāḥ parāvarajñāḥ śivasadbhāvamayā adhikriyante |
guravaḥ pravicāraṇe yatastadviphalā dveṣakalaṃkahāniyācñā || 333 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka prathamamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: