Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

Chapter 15

śrībhairava uvāca |
japadhyānādiyuktasya caryāvratadharasya ca |
chummakāḥ sampravakṣyāmi sādhakasya varānane || 1 ||
[Analyze grammar]

bhairavastu smṛto dhāma sarvadastu guruḥ smṛtaḥ |
sādhakastu girirjñeyaḥ putrako vimalaḥ smṛtaḥ || 2 ||
[Analyze grammar]

samayī kāntadehastu bhaginyo baladarpitāḥ |
madyaṃ tu harṣaṇaṃ jñeyaṃ muditā tu surā smṛtā || 3 ||
[Analyze grammar]

matysā jalacarā jñeyā māṃsaṃ ca balavardhanam |
jātaṃ prarūḍhamityāhurmṛtaṃ caiva parāṅmukham || 4 ||
[Analyze grammar]

raktaṃ tvamṛtamityāhuḥ padmanālo'ntrasañcayaḥ |
śukraṃ candraḥ samākhyātaḥ snāyuḥ sūtraṃ prakīrtitam || 5 ||
[Analyze grammar]

śmaśānaṃ ḍāmaraṃ jñeyaṃ rākṣasastu bhayaṅkaraḥ |
piśāco romajananaḥ ruhā jñeyā rajasvalā || 6 ||
[Analyze grammar]

rātriṃ vai cchādikāṃ viddhi prakāśaśca dinaṃ bhavet |
nayane cañcale jñeye jihvāṃ saṃgrāhikāṃ viduḥ || 7 ||
[Analyze grammar]

karau dhanakarau jñeyau pādau sahacarau viduḥ |
liṅgaṃ santoṣajananaṃ bhagaḥ prītivivardhanaḥ || 8 ||
[Analyze grammar]

śastraṃ vibhāgajananaṃ kartarī kāryasādhikā |
dūtī saṃvāhikā jñeyā dhūpo hlādana ucyate || 9 ||
[Analyze grammar]

gandhaḥ santoṣajanano rājāno dhārakāḥ smṛtāḥ |
paśurvibodhako jñeyaścarukaḥ sārvakāmikaḥ || 10 ||
[Analyze grammar]

annaṃ sādhanamityuktaṃ vasā maṇḍamihocyate |
diśāṃ mukhaṃ tu śravaṇaṃ tvakca saṃvedanī smṛtā || 11 ||
[Analyze grammar]

ghrāṇaṃ susthitamityuktaṃ mukhaṃ tu pravicārakam |
paśu pracāro vijñeyaḥ mātā dhātrīti kathyate || 12 ||
[Analyze grammar]

pitaraṃ sṛṣṭikartāraṃ bhrātaraṃ pālakaṃ viduḥ |
bhaginī śubhakarī jñeyā sakhī sarvārthasādhikā || 13 ||
[Analyze grammar]

mitraṃ guṇānāṃ jananaṃ guṇanāśaṃ ripuṃ viduḥ |
chitsphijau kīrtito devi dṛṣṭiścakṣuḥ prakīrtitam || 14 ||
[Analyze grammar]

daśanāḥ khaṇḍakā jñeyā ādhāra udaraṃ smṛtam |
hṛdayaṃ guhyamityuktaṃ kaṭhinaṃ tvasthi viddhi hi || 15 ||
[Analyze grammar]

medo vasāṃ vijānīyātmajjā puṣṭikaraḥ smṛtaḥ |
viṣṭhāṃ vidūṣikāṃ viddhi mūtraṃ snāva ihocyate || 16 ||
[Analyze grammar]

kāleyakaṃ tu kusumaṃ dhūmaṃ dhṛtikaraṃ viduḥ |
melakaṃ caiva saṅghātaḥ putraḥ soddyotakaḥ smṛtaḥ || 17 ||
[Analyze grammar]

duhitā hlādikā jñeyā kṣubdhaṃ vai calitaṃ viduḥ |
dūṣako jāra ityuktaḥ pītaṃ vanditameva ca || 18 ||
[Analyze grammar]

bhakṣitaṃ prāptamityāhuścharditaṃ vikṛtīkṛtam |
dūṣitaṃ karṣitaṃ jñeyaṃ sammataṃ samayaṃ viduḥ || 19 ||
[Analyze grammar]

mahallo rakṣako jñeyaśchagalastu kaniṣṭhakaḥ |
vinayo dehakarma syātsādhanaṃ tu japaḥ smṛtaḥ || 20 ||
[Analyze grammar]

homitaṃ siddhijananaṃ vibhāgo rocakaḥ smṛtaḥ |
kadambaṃ vṛndamityāhurviralo'śliṣṭa ucyate || 21 ||
[Analyze grammar]

vimalaḥ śiṣya ityukta icchā cājñā prakīrtitā |
devatādarśanaṃ yattat labdhaṃ śastrahataṃ viduḥ || 22 ||
[Analyze grammar]

niśācaro biḍālaḥ syāt nakhinaśca vidārakāḥ |
ānītaṃ sāritaṃ jñeyaṃ rakṣitaṃ pihitaṃ tathā || 23 ||
[Analyze grammar]

śikhāṃ saṃspṛśate yā tu sā tu śaktiṃ vinirdiśet |
śiraḥ pradarśayedyā tu sā ca binduṃ vinirdiśet || 24 ||
[Analyze grammar]

lalāṭaṃ darśayedyā tu īśvaraṃ sā vinirdiśet |
tālukaṃ darśayedyā tu tayā rudraḥ prakīrtitaḥ || 25 ||
[Analyze grammar]

jihvāṃ pradarśayedyā tu vidyāṃ sātha vinirdiśet |
sapta koṭayastu mantrāṇāṃ tasyā jñeyāstu suvrate || 26 ||
[Analyze grammar]

ghaṇṭikāṃ darśayedyā tu tasyānantaḥ pradarśitaḥ |
kaṇṭhaṃ tu saṃspṛśeyā sā kālatattvaṃ vinirdiśet || 27 ||
[Analyze grammar]

hṛtpadmaṃ darśayedyā tu puruṣaṃ sā vinirdiśet |
nābhiṃ pradarśayedyā tu prakṛtiṃ sā vinirdiśet || 28 ||
[Analyze grammar]

tasyādhastādbuddhitattvaṃ yadi syāddarśanaṃ priye |
yadā guhyaṃ spṛśeddevi ahaṃkāro'dhidaivatam || 29 ||
[Analyze grammar]

kaṭiṃ sandarśayedyā tu vyoma tatrādhidhaivatam |
ūrukau darśayeddevi pavanaṃ sā vinirdiśet || 30 ||
[Analyze grammar]

jānunī darśayedyā tu tayā tejaḥ prakīrtitam |
jaṅghe pradarśayedyā tu varuṇaṃ sā vinirdiśet || 31 ||
[Analyze grammar]

śarīraṃ darśayeddevi sarvavedamayaṃ priye |
pūjāgnijapayuktasya dhyānayuktasya mantriṇaḥ || 32 ||
[Analyze grammar]

samayācārayuktasya kālāṃśakavidaḥ priye |
kriyopetasya deveśi yoginyastu varapradāḥ || 33 ||
[Analyze grammar]

darśayanti mahādhvānaṃ nānābhogasamanvitam |
girirājasya deveśi yaṃ gatvā phalamaśnute || 34 ||
[Analyze grammar]

bhairaveṇa samājñaptāḥ śaktayastu varānane |
anyāśca siddhīrvividhā adhamā madhyamottamāḥ || 35 ||
[Analyze grammar]

anyatantrasamutthāśca sādhayanti na saṃśayaḥ |
evaṃ saṃkṣepataḥ proktaṃ melakaṃ tu varānane || 36 ||
[Analyze grammar]

satatābhyāsayogena dadate carukaṃ svakam |
yasya samprāśanāddevi vīreśasadṛśo bhavet || 37 ||
[Analyze grammar]

tasmāddhyānārcane homaṃ japaṃ ca varavarṇini |
kurvanti bhāvitātmānastataḥ siddhyanti mantriṇaḥ |
iti svacchandatantre pañcadaśaḥ paṭalaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 15

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Like what you read? Consider supporting this website: