Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

śrīdevyuvāca |
sāraṃ yadasya tantrasya yāgaṃ tu parameśvara |
tamākhyāhi samāsena sādhakānāṃ hitāya vai || 1 ||
[Analyze grammar]

śrībhairava uvāca |
mūlabījākṣaraṃ mantranāyakaṃ paramīśvaram |
praṇavāsanamārūḍhamaṅgavaktraiḥ samanvitam || 2 ||
[Analyze grammar]

pūrvoktadravyasaṃghātaiḥ pūjayetparameśvaram |
sa eva homavinyāsaḥ dīkṣā saiva prakīrtitaḥ || 3 ||
[Analyze grammar]

daśalakṣaṃ japedyastu ekacittaḥ samāhitaḥ |
samudragasarittīre sahāyaiḥ parivarjitaḥ || 4 ||
[Analyze grammar]

homayennaramāṃsasya lakṣamekaṃ saguggulam |
jitendriyaikacittastu brahmacarye vyavasthitaḥ || 5 ||
[Analyze grammar]

asādhyaṃ sādhayeddevi nātra kāryā vicāraṇā |
yāni kānīha karmāṇi catuṣpīṭhasthitāni ca || 6 ||
[Analyze grammar]

adhamānyatha madhyāni hyuttamāni varānane |
tāni siddhyanti deveśi bhairavasya vaco yathā || 7 ||
[Analyze grammar]

athātaḥ sampravakṣyāmi kārikākośamuttamam |
yaṃ jñātvā devadeveśi vicarantīha sādhakāḥ || 8 ||
[Analyze grammar]

abhimukhakhaḍgani pātitaśūraśiraḥ śoṣitaṃ samādāya |
raktālaktakalikhitaṃ sādhyatanau mantrayuktamabhidhānam || 9 ||
[Analyze grammar]

pretānale sutaptaṃ vidhāya niśi yatkṛte śataṃ japati |
asurendracakravartinamasurendraguruṃ vā tamānayatyanilavegāt || 10 ||
[Analyze grammar]

pretālaktakalikhitaṃ naraśirasi pretavahnisantaptam |
yamalokādapyacirādānayati balena pūrvavatsādhyam || 11 ||
[Analyze grammar]

mṛtanāryā vāmapadādudbaddhāyāstu pāṃsulīṃ samādāya |
rudhirālaktakarocanayā sādhyatanuṃ mantrasaṃyuktām || 12 ||
[Analyze grammar]

khadirānale sutaptāṃ rātryardhe sammukho japaśatena |
ānayati śacīmahalyāmathavā divasasya śatabhāgāt || 13 ||
[Analyze grammar]

udbaddhastrītanuvāmāṅghreḥ pāṃsulīṃ samādāya |
pretālaktakanijarudhirarocanābhirvilikhya sādhyatanum || 14 ||
[Analyze grammar]

pretānale sutaptāṃ śatābhijaptāṃ svanāmamantrayutām |
kṛtvā yakṣasurāsurapannaganārīḥ samānayatyāśu || 15 ||
[Analyze grammar]

nijavāmakare'laktakarocanayā sādhyanāma parilikhitam |
mantravidarbhitametajjapaśatayuktaṃ sutāpitaṃ rātrau || 16 ||
[Analyze grammar]

khadirānale vidhūme'suragurumapyānayatyanilavegāt |
sādhyamabhidhānalikhitaṃ bhūmitale gairikeṇa raktena || 17 ||
[Analyze grammar]

gandhodvartitavāmahastena tu tattvabījayuktena |
ākramya bhūmilikhitaṃ sādhyābhimukho'rdharātrakāle tu || 18 ||
[Analyze grammar]

kṣitipatimapi sāmātyaṃ cānayati nimeṣaśatabhāgāt |
nṛkapālamadhyalikhitaṃ rocanayā raktamiśrayā sādhyam || 19 ||
[Analyze grammar]

nāma ca tasya lalāṭe mantreṇa vidarbhitaṃ samālikhya |
gandhodakena liptaṃ nṛkapālaṃ vai dvitīyamādāya || 20 ||
[Analyze grammar]

kṛtvā kapālasampuṭamatha mṛtasūtreṇa veṣṭayetsamyak |
khadirāṅgārasutaptaṃ sikthakaliptaṃ tu tatpunaḥ kṛtvā || 21 ||
[Analyze grammar]

yāvatsikthakametatkapālalagnaṃ vilīyate tāvat |
surapatimapyākarṣati japaśatayogānnimeṣamātreṇa || 22 ||
[Analyze grammar]

bhittau gairikalikhitaṃ mantrārṇavidarbhitaṃ tadabhidhānam |
sādhyābhimukho rātrau vāmakarākrāntamatha japan kruddhaḥ || 23 ||
[Analyze grammar]

kroṅkārāṅkuśayogādānayati surāsurān kṣipram |
raṇaśastraghātapatitaṃ narapiśitaṃ trimadhusaṃyutaṃ juhuyāt || 24 ||
[Analyze grammar]

viparītacakramudrāṃ baddhvā sādhyaṃ tu nikṣipenmadhye |
sampīḍitakarasampuṭavihvalavaktraṃ karāntare dhyātvā || 25 ||
[Analyze grammar]

ānayati mahāpuruṣaṃ kṣitipatimapi divasaśatabhāgāt |
śitaśastrapātarahitadhvajanaraśīrṣaṃ pragṛhya lakṣamayutam || 26 ||
[Analyze grammar]

tatra trirūpagaditaṃ dhāma likhitvābhipūjayedyastu |
tasya haripavanakamalajadhanadayamendrāḥ sasiddhagandharvāḥ || 27 ||
[Analyze grammar]

vividhavarasiddhijātaṃ vidadhati vicitrāstathāparāḥ siddhīḥ |
vyaktāvyaktaṃ tathā vyaktamavyaktaṃ tu trirūpakam || 28 ||
[Analyze grammar]

dhāmacārādhayetsamyaktatra yastu vicakṣaṇaḥ |
jāyate trividhā siddhirgirirājatanūdbhave || 29 ||
[Analyze grammar]

suniścitamateḥ samyaggirirājasya tasya vai |
raktacandanadhūliṃ tu rājikāṃ lavaṇaṃ tathā || 30 ||
[Analyze grammar]

pādadhūliṃ tu sādhyasya ekīkṛtya tu peṣayet |
japan svacchandadevaṃ tu nirmathnaṃśca karadvayam || 31 ||
[Analyze grammar]

citāgnau juhuyāccūrṇaṃ cāṇḍālāgnāvathāpi vā |
sādhyasyābhimukho bhūtvā prayogamimamācaret || 32 ||
[Analyze grammar]

śatamekaṃ japedyāvattāvadākarṣayennṛpam |
vaśamāyāti bhūnātha ātmanā ca dhanena ca || 33 ||
[Analyze grammar]

siddha eṣa prayogastu nānyathā te vadāmyaham |
tāmeva dhūliṃ saṃgṛhya lohacūrṇavimiśritām || 34 ||
[Analyze grammar]

śmaśānacīrake baddhvā saptajaptāṃ catuṣpathe |
nikhanyāṣṭāṅgulaṃ bhūmau ripunāmasamanvitām || 35 ||
[Analyze grammar]

nikṣipedyasya nāmnā tāṃ sa kṣaṇātstambhito bhavet |
tāmeva dhūliṃ saṃgṛhya pañcakonmattasaṃyutām || 36 ||
[Analyze grammar]

baddhvā tāṃ pretavastreṇa ripunāmasamanvitām |
śatajaptāṃ tu tāṃ kṛtvā śmaśāne nikhaneddrutam || 37 ||
[Analyze grammar]

bhavatyunmattakaḥ sādhya uddhṛtāyāṃ tu mucyate |
uddhṛtaṃ vastramādāya kṣīreṇa pariśodhayet || 38 ||
[Analyze grammar]

pratyānayanametaddhi siddhameva na saṃśayaḥ |
atha raktāśvamārasya kusumāni samāharet || 39 ||
[Analyze grammar]

śatamaṣṭottaraṃ teṣāṃ śatajaptaṃ tu kārayet |
sakṛjjaptena puṣpeṇa liṅgamūrdhani tāḍayet || 40 ||
[Analyze grammar]

evaṃ dine dine kuryāddaśāhaṃ susamāhitaḥ |
tatastvekādaśaitāni saṃgṛhya kusumāni tu || 41 ||
[Analyze grammar]

mahānadīṃ tato gatvā tatraikaikaṃ pravāhayet |
ānupūrvyeṇa sarvāṇi sakṛjjaptvā tu mantravit || 42 ||
[Analyze grammar]

yatteṣāṃ paścimaṃ puṣpaṃ pratisrotaḥ prayāti hi |
tadgṛhītvāmbusammiśraṃ dantairaspṛṣṭamāpibet || 43 ||
[Analyze grammar]

tato'śvamārakusumaṃ raktaṃ vai śatamantritam |
tarjanyagre tu tatkṛtvā aṅguṣṭhenākramedbudhaḥ || 44 ||
[Analyze grammar]

bhrāmayetsavyataḥ puṣpaṃ yasya nāmnā tu mantravit |
svacchandaṃ japamānastu tamākarṣayate drutam |
apasavyaṃ bhrāmayitvā punastasya visarjanam |
iti svacchandatantre trayodaśaḥ paṭalaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 13

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Like what you read? Consider supporting this website: