Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

sṛṣṭiḥ sthitiśca saṃhārastattvānāṃ kathitastvayā |
jagatsaṃbhavahetuśca tvatprasādācchrutaṃ mayā || 1 ||
[Analyze grammar]

tattvavijñānamākhyāhi siddhisteṣu yathā bhavet |
pṛthivyādi śivāntaṃ ca kathayāmi samāsataḥ || 2 ||
[Analyze grammar]

pṛthvī kaṭhinarūpeṇa śṛṇu dehe yathā sthitā |
māṃse'sthiṣu tathā caiva snāyulomanakheṣu ca || 3 ||
[Analyze grammar]

majjāntreṣu ca vijñeyā pṛthvī pañcaguṇotkaṭā |
kaphāsṛgāmamūtreṣu rasasvedavasāsu ca || 4 ||
[Analyze grammar]

śukre ca saṃgrahe caiva sthitā āpaścaturguṇāḥ |
pacane dahane caiva tejasyūṣmaṇi saṃsthitam || 5 ||
[Analyze grammar]

tejastvevaṃ sthitaṃ devi prakāśe ca trilakṣaṇam |
vāyurucchvāsaniḥśvāsasparśanavyūhalakṣaṇaḥ || 6 ||
[Analyze grammar]

mūtroccāravisargeṣu annapānapraveśane |
vāyurebhiḥ sthito dehe vijñeyastu dvilakṣaṇaḥ || 7 ||
[Analyze grammar]

ekalakṣaṇamākāśaṃ kathayāmi yathā sthitam |
suṣirātmakaṃ tu vijñeyaṃ navadhā cchidralakṣaṇam || 8 ||
[Analyze grammar]

śabdātmakaṃ guṇaṃ h yetatkathitaṃ tava suvrate |
vāgindriyaṃ vadedvāṇīṃ sā ca vāṇī caturvidhā || 9 ||
[Analyze grammar]

saṃskṛtā prākṛtī caiva apabhraṣṭānunāsikā |
chedanaṃ bhedanaṃ dānaṃ vyadhanaṃ śilpayojanam || 10 ||
[Analyze grammar]

grahaṇaṃ vijayaścaiva sarvaṃ hastendriye sthitam |
samanimnonnatāścaiva loṣṭakaṇṭakavālukāḥ || 11 ||
[Analyze grammar]

kardamo jaladurgāṇi rathyāṭṭālakaparvatāḥ |
pādendriyeṇa gamyante deśāntaragamāgame || 12 ||
[Analyze grammar]

utsarge pardite caiva pāyurvai ceṣṭate sadā |
ānandakṛdupasthaśca gamyāgamyapravartakaḥ || 13 ||
[Analyze grammar]

karmasvetāni vartante tena karmendriyāṇi tu |
buddhīndriyāṇi deveśi vartante buddhiyogataḥ || 14 ||
[Analyze grammar]

ṣaḍjākhyarṣabhagāndhāramadhyamāḥ pañcamaḥ priye |
dhaivato niṣadhaścaiva svarāḥ sapta prakīrtitāḥ || 15 ||
[Analyze grammar]

gāndhāro madhyamaḥ ṣaḍjastrayo grāmāśca pārvati |
saptasvarāstrayo grāmā mūrchanāścaikaviṃśatiḥ || 16 ||
[Analyze grammar]

tāna ekonapañcāśadityetatsuramaṇḍalam |
sūkṣmaśabdāḥ smṛtā hyete carācararavasthitāḥ || 17 ||
[Analyze grammar]

sthūlāṃścaiva pravakṣyāmi yathāvattānnibodha me |
bherīpaṭahaśaṅkhottho mṛdaṅgapaṇavotthitaḥ || 18 ||
[Analyze grammar]

veṇugomukhaśabdaśca mandalo darduro dhvaniḥ |
tantrīvādyāni citrāṇi karavādyāni yāni ca || 19 ||
[Analyze grammar]

saṃyogajaviyogotthāḥ kāṣṭhapāṣāṇavārijāḥ |
apabhraṃśo'nunāsikyaḥ saṃskṛtaḥ prākṛto ravaḥ || 20 ||
[Analyze grammar]

saptasvarapratiṣṭhāni vyaktāvyaktāni caiva hi |
uktānuktāni gṛhṇāti śravaṇendriyayogataḥ || 21 ||
[Analyze grammar]

śabdo'sya viṣayo hyeṣa yena budhyeta pudgalaḥ |
mṛduṃ ca kaṭhinaṃ caiva karkaśaṃ śītalaṃ tathā || 22 ||
[Analyze grammar]

uṣṇaṃ ca picchilaṃ loṣṭaṃ kardamaṃ vālukāstathā |
śarakuntāsighātādi tāḍanaṃ chedanaṃ tathā || 23 ||
[Analyze grammar]

etāni vai vijānāti sparśanaṃ ca tvagindriyam |
sparśo'sya viṣayo hyeṣa yena budhyeta pudgalaḥ || 24 ||
[Analyze grammar]

cakṣurindriyakarmāṇi kathyamānāni me śṛṇu |
sitaṃ raktaṃ ca pītaṃ ca kṛṣṇaṃ haritadhūmrakam || 25 ||
[Analyze grammar]

kapilaṃ piṅgalaṃ babhru anyānyapi viśeṣataḥ |
naranārīpaśumṛgāñjyotiḥ sthāvarajaṅgamam || 26 ||
[Analyze grammar]

rūpākṛtiviviktāni cakṣuḥ paśyati sarvadā |
rūpākhyo viṣayo hyasya yenātmā pratibuddhyate || 27 ||
[Analyze grammar]

madhurāmlarasaṃ caiva lavaṇaṃ kaṭu tiktakam |
kaṣāyamiśraṃ svāduṃ ca jihvā vedayate rasam || 28 ||
[Analyze grammar]

raso'sya viṣayo hyeṣa yena buddhyeta pudgalaḥ |
surabhirdivyagandhaśca durgandhaścāpyanekadhā || 29 ||
[Analyze grammar]

ubhau jighrati nāsāgre viṣayo gandhasaṃjñitaḥ |
yenāsau budhyate kṣetrī ahaṅkāreṇa mohitaḥ || 30 ||
[Analyze grammar]

saṃkalpe ca vikalpe ca daśadhākṣeṣu dhāvati |
anivāritasandehamajayyaṃ sarvadehinām || 31 ||
[Analyze grammar]

manaśca kathitaṃ hyetaddharmādharmanibandhakam |
svarūpadharmaṃ vakṣyāmi tanmātrāṇāṃ yathārthataḥ || 32 ||
[Analyze grammar]

gandhaṃ tu gandhatanmātraṃ nāsikāgreṇa jighrati |
jihvayā rasatanmātraṃ rasaṃ gṛhṇāti saṃsthitam || 33 ||
[Analyze grammar]

cakṣuṣā rūpatanmātraṃ rūpaṃ gṛhṇātyupāgatam |
gṛhṇāti sparśatanmātraṃ tvacā sparśamupāgatam || 34 ||
[Analyze grammar]

śabdaṃ ca śabdatanmātraṃ gṛhṇāti śravaṇena tu |
sūkṣmastanmātradharmo'yaṃ bhūtānāṃ prakṛtikramāt || 35 ||
[Analyze grammar]

vaikārikastataścordhvaṃ budhyate yena pudgalaḥ |
ahaṃ vidvānahaṃ bhogī tvahaṃ jāto mahākule || 36 ||
[Analyze grammar]

ahaṃ dātā ca bhoktā ca tejasvī balavānaham |
ahaṃ yoddhā ca saṃgrāme śatravaśca mayā jitāḥ || 37 ||
[Analyze grammar]

dharmaśīlaśca guṇavān śreyaskartā hyahaṃ param |
ahaṃ pāpī durācāro mūrkhaścāhaṃ durākṛtiḥ || 38 ||
[Analyze grammar]

na dattaṃ na mayā bhuktaṃ matsamo nāsti duḥkhitaḥ |
ityahaṅkāracittānāṃ mamatvavaśavartinām || 39 ||
[Analyze grammar]

ahaṅkāro nibadhnāti saṃsāre dṛḍhabandhanaiḥ |
trividhasyāpyayaṃ dharmo'haṅkārasya prakīrtitaḥ || 40 ||
[Analyze grammar]

buddhidharmāṃstato vakṣye dharmādīṃstava suvrate |
dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ca catuṣṭayam || 41 ||
[Analyze grammar]

adharmaśca tathājñānamavairāgyamanaiśvaram |
badhnāti saptadhā sā tu jñānabhāvena mohayet || 42 ||
[Analyze grammar]

buddhiścādhyavasāyaṃ ca karoti vividheṣvapi |
dharmādīnāmathāṣṭānāṃ lakṣaṇāni śṛṇu priye || 43 ||
[Analyze grammar]

upavāso japo maunamakrodho'steyamārjavam |
satyaṃ śaucaṃ ca dānaṃ ca dayā kṣāntiśca sarvadā || 44 ||
[Analyze grammar]

vidyābhyāsaśca lajja ca indriyāṇāṃ ca nigrahaḥ |
iṣṭāpūrtaṃ tīrthasevā pitṛṇāṃ caiva tarpaṇam || 45 ||
[Analyze grammar]

abhayaṃ sarvasattvebhyo jīvitasya ca rakṣaṇam |
dhīguṇaḥ prathamo hyeṣa dharma ityabhidhīyate || 46 ||
[Analyze grammar]

dharmakarmanibaddhānāṃ saṃsāramanuvartinām |
punarmārtyaṃ punaḥ svargyaṃ tīryaktvaṃ ca punaḥ punaḥ || 47 ||
[Analyze grammar]

dharmabhāvaḥ samākhyātaḥ jñānabhāvaṃ ca me śṛṇu |
caturviṃśatikaḥ piṇḍaḥ karaṇendriyasaṃyutaḥ || 48 ||
[Analyze grammar]

prākṛtaḥ sa tu vijñeyo dharmādharmapravartakaḥ |
akartā nirguṇaścāhaṃ na me bandho'sti prākṛtaḥ || 49 ||
[Analyze grammar]

prakṛtyā kāritaṃ manye vāsanādeva mucyate |
sāṅkhyajñānaṃ mayā proktaṃ prakṛteryena mucyate || 50 ||
[Analyze grammar]

muktaṃ prakṛtibandhāttaṃ punarbadhnāti ceśvaraḥ |
baddhaḥ saṃsarate bhūyo yāvaddevaṃ na vindati || 51 ||
[Analyze grammar]

īśvaraṃ sṛṣṭikartāraṃ sarvajantunibandhakam |
vairāgyātsantyajetputrāndārāniṣṭānsusaṃmatān || 52 ||
[Analyze grammar]

hastyaśvarathayānāni suhṛdbhogadhanāni ca |
upavāsaṃ japaṃ tīrthaṃ pañcāgniṃ jalaśāyitām || 53 ||
[Analyze grammar]

upāsyaitāni ghorāṇi dehaṃ santyajati kṣaṇāt |
girivṛkṣajalāgnibhyaḥ prahārodbandhanāśanaiḥ || 54 ||
[Analyze grammar]

vairāgyaṃ tu samāśritya kurute sāhasānyapi |
aiśvaryabhāvamāpanno dravyaistṛptiṃ na gacchati || 55 ||
[Analyze grammar]

na dārairna dhanairbhāgaiḥ parivārairna vāhanaiḥ |
tapo vratāni mantrāṃśca aiśvaryārthe tu sādhayet || 56 ||
[Analyze grammar]

yuddhaṃ dyutaṃ tathā māyāṃ cauryaṃ cānṛtahiṃsanam |
anyānyapi tvayuktāni visrambhacchalaghātitām || 57 ||
[Analyze grammar]

aiśvaryabhāvamāpannaḥ karoti ca bahūnyapi |
prāṇihiṃsārato nityaṃ caurikānṛtadambhavān || 58 ||
[Analyze grammar]

yācako duḥkhadātā ca bhaveccādharmaceṣṭitam |
nāstidharmo na cādharmaḥ svargaṃ mokṣaṃ ca ko gataḥ || 59 ||
[Analyze grammar]

ajñānabhāvamāpannaḥ sarvaṃ mithyeti bhāṣate |
nityaṃ duḥkhī parapreṣyo bhāraṃ yānaṃ vahannapi || 60 ||
[Analyze grammar]

kṛcchrajīvī ca satatamavairāgye na khidyate |
rājyaṃ kṛtvā tu sāmantaḥ sāmantyādgrāmabhugbhavet || 61 ||
[Analyze grammar]

grāmādbhraṣṭastadardhena vartate'sāvanīśvaraḥ |
na śocati na codvignaḥ krīḍate pūrvarājyavat || 62 ||
[Analyze grammar]

anaiśvaryasya bhāvo'yamevaṃ te samudāhṛtaḥ |
avyaktaṃ triguṇaṃ vakṣye saṃsārasya pravartakam || 63 ||
[Analyze grammar]

yasmācca jagadutpattiḥ prakṛtistena cocyate |
asya dharmaṃ pravakṣyāmi rajaḥ sattvatamo'bhidham || 64 ||
[Analyze grammar]

prakāśabhāvaḥ sattvaṃ ca dharmaḥ sattvasamāśritaḥ |
saṃvibhāgī ca satataṃ nityaṃ sattvopakārakaḥ || 65 ||
[Analyze grammar]

kṣamādayāsamāyukto jñānavijñānapāragaḥ |
prītirdānaṃ dhṛtirmedhā tapaḥ śaucaṃ damastathā || 66 ||
[Analyze grammar]

ṛtavāksamadṛṣṭiśca divyabuddhiprabodhanam |
yasminnete sadā dharmā bhavanti puruṣottame || 67 ||
[Analyze grammar]

sa sāttvikastu vijñeyaḥ rajodharmāṃśca me śṛṇu |
nistriṃśaścātilobhī ca vidveṣī krodhanastathā || 68 ||
[Analyze grammar]

kāmī harṣasamāviṣṭo duḥkhārtaḥ paryaṭetsadā |
mānī dambhasamāyukto'pyahaṅkāre vyavasthitaḥ || 69 ||
[Analyze grammar]

nityaṃ yuddharataḥ śūraḥ rājasaṃ guṇalakṣaṇam |
kāmakrodhābhibhūtatvaṃ lobhena ca samanvayaḥ || 70 ||
[Analyze grammar]

īrśyā dambho viṣādaśca mada unmāda eva ca |
nidrālasya makarmitvaṃ daurmedhyājñānite tathā || 71 ||
[Analyze grammar]

adharmatābuddhimattvaṃ nāstikyaṃ chalacittatā |
tamaḥ cihnāni caitāni dṛśyante yatra mānave || 72 ||
[Analyze grammar]

tāmasaḥ sa tu vijñeyaḥ puruṣaḥ kaluṣāśayaḥ |
etatriguṇamavyaktaṃ triguṇaṃ sāmudāhṛtam || 73 ||
[Analyze grammar]

etatsamyagviditvā tu mucyate prākṛtairguṇaiḥ |
guṇadharmā na caivāhaṃ buddhyahāṃkṛdguṇo nahi || 74 ||
[Analyze grammar]

karaṇendriyahīnaśca bhūtatanmātravarjitaḥ |
akartā nirguṇaścāhaṃ cinmātraḥ puruṣaḥ smṛtaḥ || 75 ||
[Analyze grammar]

mānasaṃ vācikaṃ caiva śārīraṃ karma yatkṛtam |
prakṛtyā kāritāṃ manye akartā puruṣaḥ smṛtaḥ || 76 ||
[Analyze grammar]

evaṃ saṃnyasya karmāṇi vartate naca nityaśaḥ |
nāhaṃ kartā na me bandha evaṃ budhyeta yo naraḥ || 77 ||
[Analyze grammar]

prakṛteḥ sa vimucyeta yāvanna sṛjatīśvaraḥ |
sāṅkhyajñānena saṃmūdho muktirityabhimanyate || 78 ||
[Analyze grammar]

na hi muktirbhavettasya kaṃcitkālaṃ videhatā |
tiṣṭhetprakṛtinirmuktaḥ sṛṣṭisaṃhāravarjitaḥ || 79 ||
[Analyze grammar]

yāvatkarotyasau sṛṣṭimīśvaraḥ parameśvaraḥ |
tāvatprakṛtibandhena saṃsāre kṣipyate punāḥ || 80 ||
[Analyze grammar]

kṣiptaḥ saṃsarate bhūyaḥ saṃsāre ghorasāgare |
dharmādhārmanibaddhastu sāṅkhyajñānena mohitaḥ || 81 ||
[Analyze grammar]

ahaṃ kartā ca bhoktā ca īśvarobalavānaham |
mamatvenaiva saṃmūḍho bhrāmyate ghaṭayantravat || 82 ||
[Analyze grammar]

sāṅkhyajñānaṃ mayā proktaṃ śṛṇu dhyānādhidaivatam |
pṛthvīṃ kaṭhinarūpeṇa catuḥ sāgaramekhalām || 83 ||
[Analyze grammar]

saparvatavanākīrṇāṃ mṛgapakṣisamākulām |
susthitāṃ pītavarṇābhāmūbījena samanvitām || 84 ||
[Analyze grammar]

dhyātvā tatsiddhimabhyeti viṣasattvānnivārayet |
acālyaḥ sarvabhūtānāṃ yathaiva vasudhā bhavet || 85 ||
[Analyze grammar]

jalāpūritasarvāṅgo jaladhyānena pūrayet |
evamabhyasyamānastu viṣasattvānvināśayet || 86 ||
[Analyze grammar]

tṛṣṇādāhavinirmukta ītibhiśca vivarjitaḥ |
jagadāpūrayetsiddhaḥ pūrvabījasamanvitaḥ || 87 ||
[Analyze grammar]

kuryātkarmasahasrāṇi svabījena tu bījitaḥ |
kṛṣṇareṇvātmako vāyurdhyeyo bījena saṃyutaḥ || 88 ||
[Analyze grammar]

pūrayedvai jagaddehān siddhaścāścaryakārakaḥ |
suṣirātmakaṃ svadehaṃ tu jagacca suṣirātmakam || 89 ||
[Analyze grammar]

dhyāyetprakṛtibījena citrakarmāṇi kārayet |
vāgindriye tathā vahnirdhyāto vāksiddhidāyakaḥ || 90 ||
[Analyze grammar]

indraḥ pāṇāvabhidhyātaḥ bāhuśālī tvajeyakaḥ |
pādayordūrasaṃcāraṃ dhyāto viṣṇuḥ prayacchati || 91 ||
[Analyze grammar]

pāyau mitraḥ sito dhyātaḥ pāyuvyādhivināśakaḥ |
śiśne prajāpatiṃ śyāmaṃ dhyāyedyuktena cetasā || 92 ||
[Analyze grammar]

jitendriyaśca bhavati tvicchayā ramate śatam |
śrotrendriye diśaścitrā dhyāyedvījena saṃyutāḥ || 93 ||
[Analyze grammar]

sakṛduktaṃ ca gṛhṇāti digyātrā caiva siddhyati |
mārutaṃ kṛṣṇarūpeṇa dhyāyettu tvaci saṃsthitam || 94 ||
[Analyze grammar]

yaḥ sa daṃṣṭrādyabhedyaḥ syāt na kvaciñjāyate vyathā |
ādityaṃ cakṣuṣi dhyāyejjihvāyāṃ varuṇaṃ tathā || 95 ||
[Analyze grammar]

nāsāyāṃ pṛthivīṃ pītāṃ manasīnduṃ tathaiva ca |
pītakaṃ gandhatanmātraṃ rasatanmātrakaṃ sitam || 96 ||
[Analyze grammar]

raktaṃ tu rūpatanmātraṃ kṛṣṇaṃ tu sparśasaṃjñitam |
arūpaṃ śabdatanmātraṃ dhyātavyaṃ bindurūpi ca || 97 ||
[Analyze grammar]

viṣayeṣvīpsitāṃ siddhiṃ jānāti ca vicintitam |
vaikārike tathā rudro dhyātavyaḥ siddhimicchatā || 98 ||
[Analyze grammar]

dhyānātsiddhimavāpnoti muktāhaṅkārabandhanām |
brahmāṇaṃ buddhisaṃsthaṃ tu dhyāyedyuktena cetasā || 99 ||
[Analyze grammar]

smaranvai pūrvabījena jñānaughaḥ saṃpravartate |
divyā ca jāyate buddhiḥ saṃśayocchittikārikā || 100 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhaviṣyacca pratyakṣaṃ saṃprajāyate |
prakṛtiḥ kṛṣṇavarṇā tu raktaśuklā virājate || 101 ||
[Analyze grammar]

raktaṃ ca hṛdayaṃ tasyāḥ bahupādabhujānanā |
dhyātavyā tattvabījena yadīcchetsiddhimātmanaḥ || 102 ||
[Analyze grammar]

siddhaścaiva svatantraśca divyadṛṣṭiśca jāyete |
ṣaṇmāsābhyāsayogena divyā dṛṣṭiḥ pravartate || 103 ||
[Analyze grammar]

trailokye yatpravarteta pratyakṣaṃ tasya jāyate |
eṣa te prākṛto yoga uktaḥ mokṣakaraḥ paraḥ || 104 ||
[Analyze grammar]

ataḥ paraṃ tu puruṣaḥ padmamadhye vyavasthitaḥ |
citsvarūpaśca sarveṣu dehamāpūrya saṃsthitaḥ || 105 ||
[Analyze grammar]

sa jīva iti vikhyāto yena jīvati tatpuram |
nirgatena mṛtā yena acetāḥ śīryate tanuḥ || 106 ||
[Analyze grammar]

badhyate mucyate'sau vai sukhaduḥkhāni vetti ca |
na tasya rūpaṃ varṇo vā pramāṇaṃ dṛśyate kvacit || 107 ||
[Analyze grammar]

na śakyaḥ kathituṃ vāpi sūkṣmaścānantavigrahaḥ |
vālāgraśatabhāgasya śatadhā kalpitasya tu || 108 ||
[Analyze grammar]

tasya sūkṣmataro jīvaḥ sa cānantyāya kalpate |
ādityavarṇaṃ rukmābhamabbindumiva puṣkare || 109 ||
[Analyze grammar]

paśyanti tārakamiva yogino divyacakṣuṣā |
rāgavidyākalopetaḥ kālabaddho hi rūpavān || 110 ||
[Analyze grammar]

śyāmavarṇena vijñeyā sthitā jīvasya devatā |
dakṣiṇena sitāṅgī tu vāmenāsitarūpiṇī || 111 ||
[Analyze grammar]

tadvarṇāni ca vaktrāṇi maṇḍalāni viśeṣataḥ |
karmabandhena badhnāti sukhaduḥkhaṃ prayacchati || 112 ||
[Analyze grammar]

niyatiṃ ca vijānīyādanivāryāṃ surāsuraiḥ |
pūrvabījasahadhyānā dvirūpeṇa samanvitā || 113 ||
[Analyze grammar]

dhyānātsiddhimavāpnoti niyateśca vimucyate |
trinetraṃ ca caturvaktraṃ kṛṣṇavarṇaṃ caturbhujam || 114 ||
[Analyze grammar]

saṃharantaṃ durādharṣamanantaṃ kālamīśvaram |
svabījadhyānarūpajñaḥ kālena nahi kalyate || 115 ||
[Analyze grammar]

cakravatparivartante kāladhyānavivarjitāḥ |
evaṃ kālaṃ sadā dhyāyetdhyeyasiddhiśca jāyate || 116 ||
[Analyze grammar]

rāgaṃ tu raktavarṇaṃ vai vidyāṃ śyāmāṃ sulocanām |
sitavarṇāṃ kalāṃ dhyāyeccetanyonmīlinīṃ tu tām || 117 ||
[Analyze grammar]

kṛṣṇavarṇā ca raktākṣī dīrghadantā sulocanā |
kacordhvapiṅgakeśī ca sthūlakāyā mahodarī || 118 ||
[Analyze grammar]

yā pātayati bhūtāni brahmādyāni punaḥ punaḥ |
nirvairaparipanthitvānmāyā granthirduruttarā || 119 ||
[Analyze grammar]

sāṅkhyavedapurāṇajñā anyaśāstravidaśca ye |
na tāṃ laṅghayituṃ śaktā ye cānye mokṣavādinaḥ || 120 ||
[Analyze grammar]

kliśyanti māyayā bhrāntā amokṣe mokṣalipsayā |
svabījadhyānayogena pūrvadhyānasvarūpataḥ || 121 ||
[Analyze grammar]

dīkṣāsinā ca tāṃ chittvā viśanti śivamavyayam |
caturvarṇā bhavedvidyā sā varṇavyāpinī smṛtā || 122 ||
[Analyze grammar]

sitaraktapītakṛṣṇā dhyātavyā suṣirātmikā |
ākāśavāyumārūḍhā rūpayauvanaśālinī || 123 ||
[Analyze grammar]

svabījena tu sā dhyeyā tatsiddhiścaiva jāyate |
divyā siddhiramoghā tu siddhavidyaśca jāyate || 124 ||
[Analyze grammar]

veda lokāṃstataḥ sarvān kāmarūpī sa gacchati |
kuṅkumābhaṃ ca nāreśaṃ trinetraṃ tu jaṭādharam || 125 ||
[Analyze grammar]

pūrvānanamabhidhyāyet vāyubhakṣasya yatphalam |
tatpuṇyaphalamāpnoti aśvamedhāyutasya ca || 126 ||
[Analyze grammar]

jagacca vaśamāyāti kramate siddhimeti ca |
ṣaḍbhirmāsairasandehaḥ dakṣiṇaṃ ca tathaiva hi || 127 ||
[Analyze grammar]

nīlāmbudapratīkāśaṃ piṅgabhrūśmaśrulocanam |
bhrukuṭīkarālavaktraṃ ca kapālāhi vibhūṣitam || 128 ||
[Analyze grammar]

bahurūpajaṭādhāraṃ dakṣiṇaṃ tasya cintayet |
sukhaduḥkhavināśāya ītijvaravināśanam || 129 ||
[Analyze grammar]

viṣagrahādi sarvaṃ tu dhyānānnāśayate kṣaṇāt |
agnivajjvalate yogī jarāmṛtyuvivarjitaḥ || 130 ||
[Analyze grammar]

kramate sarvalokānvai siddhaśca samatāṃ vrajet |
sitaṃ trinayanaṃ devi sākṣāsūtrakamaṇḍalu || 131 ||
[Analyze grammar]

paścimaṃ vadanaṃ dhyāyeddivyasiddhipradāyakam |
hatvā prāṇisahasrāṇi paradāraśatāni ca || 132 ||
[Analyze grammar]

alepako viśuddhātmā siddhiṃ prāpya śivo bhavet |
trinetramuttaraṃ vaktraṃ raktotpalasamadyuti || 133 ||
[Analyze grammar]

dhyānāttasya jagatsarvaṃ vaśameti na saṃśayaḥ |
tapate varṣate caiva sṛjate saṃharatyapi || 134 ||
[Analyze grammar]

īpsitāṃ labhate siddhiṃ yo'bdamekaṃ tu cintayet |
sitamūrdhvaṃ sadā dhyāyecchūlahastaṃ jaṭādharam || 135 ||
[Analyze grammar]

vyāghracarmapārīdhānaṃ sākṣāsūtrakamaṇḍalu |
vīṇāḍamaruhastaṃ ca nāgayajñopavītakam || 136 ||
[Analyze grammar]

candramūrdhordhvaliṅgaṃ ca dhyāyennityaṃ maheśvaram |
anenaiva tu dehena sarvajñaḥ kāmarūpavān || 137 ||
[Analyze grammar]

ghaṇṭānādasya vā dhyānātsiddhiḥ ṣāṇmāsikī bhavet |
īpsitā martyaloke tu siddhistasya prajāyate || 138 ||
[Analyze grammar]

liṅgadhyānaṃ tu yaḥ kuryātpūrvabījena saṃyutam |
māsenaikena paśyetsa sūkṣmaṃ liṅgaṃ tanūpari || 139 ||
[Analyze grammar]

śuddhasphaṭikasaṅkāśaṃ taddṛṣṭvā tu vimucyate |
siddhistu mānuṣe loke ṣaṇmāsena prajāyate || 140 ||
[Analyze grammar]

trailokyadarśane buddhiḥ pratyakṣā tasya jāyate |
ākrāmetsarvalokāṃśca īśvareṇa samo bhavet || 141 ||
[Analyze grammar]

somārkau cakṣuṣī syātāṃ cakre vai dhī rathasya tu |
tanmātrāṇi hayāstasya manaḥ sārathi coditaḥ || 142 ||
[Analyze grammar]

ahaṃkāro bhavedyoddhā guṇaścāsya mahādhanuḥ |
indriyāṇi śarāstasya mṛgo dharmaḥ prakīrtitaḥ || 143 ||
[Analyze grammar]

evaṃ sa krīḍate yogī paramātmani hṛtsthite |
puṇyapāpairvartamāna icchayā parameśvari || 144 ||
[Analyze grammar]

nāhaṃ kartā na me bandhaḥ sarvamīśvarakāraṇam |
matvā ceśvaravijñānaṃ sarvakarmaṇi santyajet || 145 ||
[Analyze grammar]

dharmādharmasya kartṛtve prerako hṛdi saṃsthitaḥ |
tamahaṃ śaraṇaṃ prāpto na me bandho'sti kaṛtṛtā || 146 ||
[Analyze grammar]

sadāśivo'ṣṭabhedena pūrvabījasamanvitaḥ |
dhyeyaḥ pūrvoktarūpeṇa tatsiddhiphalamicchatā || 147 ||
[Analyze grammar]

nādaṃ vai vyāpakaṃ dhyāyedahorātrāyaneṣu ca |
dakṣiṇottarasaṃkrāntyā viṣuvajjñasya mokṣadaḥ || 148 ||
[Analyze grammar]

vaṃśadhvanisamaprakhyaḥ śāntanādastu sa smṛtaḥ |
sadāśivaḥ sa vijñeyaḥ dhyānātsiddhiphalaṃ śṛṇu || 149 ||
[Analyze grammar]

māsamātreṇa tejasvī vāgīśastu dvitīyake |
tṛtīye paśyate siddhāndivyadṛṣṭiścaturthake || 150 ||
[Analyze grammar]

siddhistu mānuṣe loke vatsarārdhe na saṃśayaḥ |
divyāsiddhistathābdena sāyujyaṃ tu dvitīyake || 151 ||
[Analyze grammar]

ṣaṇmukhīkaraṇaṃ kṛtvā dhyāyeddevaṃ sadāśivam |
aṅguṣṭhābhyāṃ śrutī netre tarjanīmadhyamākramāt || 152 ||
[Analyze grammar]

śeṣābhyāṃ vṛṇuyādghrāṇe ṣaṇmukhe kila baddhadhīḥ |
daśadhā varṇarūpeṇa dṛśyate ca sadāśivaḥ || 153 ||
[Analyze grammar]

sitaṃ raktaṃ ca pītaṃ ca kṛṣṇaṃ haritapiṅgalam |
nīlaṃ citrakavarṇaṃ tu sphaṭikābhaṃ manoramam || 154 ||
[Analyze grammar]

dṛṣṭvā sarvāṇi rūpāṇi tyajettani vicakṣaṇaḥ |
ekameva tu gṛhṇīyādanye tu guṇarūpakāḥ || 155 ||
[Analyze grammar]

candramaṇḍalasaṅkāśaṃ vidyutpuñjanibhekṣaṇam |
tārakācalitākāraṃ bindumevaṃ vilakṣayet || 156 ||
[Analyze grammar]

nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca |
ābhiḥ kalābhiḥ saṃyukto dhyātavyo bindurīśvaraḥ || 157 ||
[Analyze grammar]

bindudhyānaṃ samākhyātaṃ śaktilakṣaṃ nibodha me |
khaṃ vīkṣya mīlitākṣo yadudyadbhāskarasannibham || 158 ||
[Analyze grammar]

īkṣate ca mahattejaḥ śaktiḥ prabhvīti sā smṛtā |
pītā raktā tathā kṛṣṇā sphaṭikābhā manoramā || 159 ||
[Analyze grammar]

draṣṭavyā pāramā śaktiḥ tāṃ dṛṣṭvā śivatāṃ vrajet |
vyāpinīṃ ca tataścordhve pañcarūpāṃ vicintayet || 160 ||
[Analyze grammar]

kāraṇaiḥ svaiḥ samopetāṃ dhyātvā svacchandatāṃ vrajet |
samanāmunmanāṃ coktāṃ dhyāyedyuktena cetasā || 161 ||
[Analyze grammar]

dhyānātsiddhimavāpnoti vyāpakaḥ prabhurakhyayaḥ |
tataścordhve śivaḥ śāntaḥ pūrvaṃ vai kathito mayā || 162 ||
[Analyze grammar]

cakṣuṣā yaśca dṛśyeta vāco vā yaśca gocaraḥ |
manaścintayate yāni buddhiryāni vyavasyati || 163 ||
[Analyze grammar]

ahaṃkṛtāni yānyeva yacca vedyatayā sthitam |
yaśca nāsti sa tatraiva tvanveṣṭavyaḥ prayatnataḥ || 164 ||
[Analyze grammar]

yatra tatra sthito deśe yatra tatrāśrame rataḥ |
sukhāsīnaḥ saṃyatātmā ekacittaḥ samāhitaḥ || 165 ||
[Analyze grammar]

svacchandaṃ samanusmṛtya abhāvaṃ bhāvayetsadā |
bhāvanāttasya tattvasya tatsamaścaiva jāyate || 166 ||
[Analyze grammar]

ye dharmāstasya cākhyātāḥ pūrvaṃ te varavarṇini |
taistu dharmaiḥ samāyukti yogī vai bhavati priye || 167 ||
[Analyze grammar]

svarūparūpakadhyānaṃ tattvānāṃ kathitaṃ mayā |
evaṃ jñātvā ca dhyātvā ca siddhyate mucyate'pi ca |
iti svacchandatantre dvādaśaḥ paṭalaḥ || 168 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 12

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Like what you read? Consider supporting this website: