Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

ekādaśaḥ paṭalaḥ |
śrīdevyuvāca |
adhvāyaṃ tu mayā jñātastvatprasādātsurādhipa |
jagatsṛṣṭistvayā deva sūcitā na tu varṇitā || 1 ||
[Analyze grammar]

adhvasṛṣṭiṃ mahādeva kathayasva prasādataḥ |
śrībhairava uvāca yo'sau sūkṣmaḥ paro devaḥ kāraṇaṃ sarvagaḥ śivaḥ || 2 ||
[Analyze grammar]

nimittakāraṇaṃ so'tra kathitastava suvrate |
akāmātsaṃsṛjetsarvaṃ jagatsthāvarajaṅgamam || 3 ||
[Analyze grammar]

svatejasā varārohe vyoma saṃkṣobhya līlayā |
upādānaṃ tu tatproktaṃ saṃkṣubdhaṃ samavāyataḥ || 4 ||
[Analyze grammar]

tasmācchūnyaṃ samutpannaṃ śūnyātsparśasamudbhavaḥ |
tasmānnādaḥ samutpannaḥ pūrvaṃ vai kathitastava || 5 ||
[Analyze grammar]

aṣṭadhā sa tu deveśi vyaktaḥ śabdaprabhedataḥ |
ghoṣo rāvaḥ svanaḥ śabdaḥ sphoṭākhyo dhvanireva ca || 6 ||
[Analyze grammar]

jhāṅkāro dhvaṅkṛtaścaiva aṣṭau śabdāḥ prakīrtitāḥ |
navamastu mahāśabdaḥ sarveṣāṃ vyāpakaḥ smṛtaḥ || 7 ||
[Analyze grammar]

nadatyasau sadā yasmātsarvabhūteṣvavasthitaḥ |
tasmātsadāśivo devo vyakto vai dṛkkriyātmakaḥ || 8 ||
[Analyze grammar]

nādādbinduḥ samutpannaḥ sūryakoṭisamaprabhaḥ |
sa caiva daśadhā jñeyo daśatattvaphalapradaḥ || 9 ||
[Analyze grammar]

daśadhā varṇarūpeṇa daśadaivatasaṃyutaḥ |
bindoḥ sadāśivo jñeyaḥ so'ṣṭabhedāṅgasaṃyutaḥ || 10 ||
[Analyze grammar]

pañcabrahmakalābhiśca vidyāṅgaiḥ śaktibhiryutaḥ |
pañcabhiśca mahājñānairmūrtibhiśca samanvitaḥ || 11 ||
[Analyze grammar]

sa evāpararūpeṇa paramātmā śivo'vyayaḥ |
dvidhāvasthaḥ sa ca jñeyaḥ soccāroccāravarjitaḥ || 12 ||
[Analyze grammar]

mudrāmantrasvarūpeṇa sa eva ca punardvidhā |
kriyājñānasvarūpeṇa icchārūpasvarūpataḥ || 13 ||
[Analyze grammar]

śabdāvabodharūpeṇa vasturūpasvarūpataḥ |
sthūlaḥ sūkṣmaḥ paraścaiva parātīto nirañjanaḥ || 14 ||
[Analyze grammar]

vyomarūpasvarūpeṇa samanonmana eva ca |
unmanātīto deveśi śivo jñeyaḥ śivāgame || 15 ||
[Analyze grammar]

unmanāsamanāsthānaṃ śivena samadhiṣṭhitam |
pañcakāraṇarūpeṇa tadadhaḥ punareva saḥ || 16 ||
[Analyze grammar]

kāraṇaṃ pañcakaṃ devi adhiṣṭhāya tvadhastataḥ |
vyāpakaḥ śaktimūrdhastho biladvāramanāśritaḥ || 17 ||
[Analyze grammar]

anantaśca suṣumneśastvanāthaścordhvagastathā |
vyomarūpī mahādevi bindvīśaḥ parikīrtitaḥ || 18 ||
[Analyze grammar]

anāśritaḥ svayaṃ brahmā samadhiṣṭhāya saṃsthitaḥ |
anātho viṣṇurityuktastvananto rudra eva ca || 19 ||
[Analyze grammar]

vyomarūpīśvaraḥ prokto vyāpī caiva sadāśivaḥ |
vyāpakaśca punardevi hāṭakaḥ parameśvaraḥ || 20 ||
[Analyze grammar]

vidyāmantragaṇairyuktaḥ saptapātālanāyakaḥ |
anantaścaiva deveśi rudraḥ kālāgnivigrahaḥ || 21 ||
[Analyze grammar]

anātho'nantarūpeṇa sthitaścādhvani dhārakaḥ |
anāśrito mahādevi sthito vai hūhukaḥ prabhuḥ || 22 ||
[Analyze grammar]

svaśaktyāśritaḥ sa bhavāṃstena gītastvanāśritaḥ |
tasyāśritaṃ jagatsarvamunmanyantaṃ varānane || 23 ||
[Analyze grammar]

saṃsthitaścāmbhaso mūrdhni śaktyādhārastu hūhukaḥ |
aptattvaṃ caiva tadadha āgneyaṃ tadanantaram || 24 ||
[Analyze grammar]

vāyavyaṃ nābhasaṃ caiva tanmātrāṇīndriyāṇi ca |
viṣayāśca manaścaiva ahaṃkārastvanukramāt || 25 ||
[Analyze grammar]

bauddhaṃ gauṇaṃ ca deveśi prākṛtaṃ pauruṣaṃ tathā |
niyatiḥ kālarāgau ca vidyā caiva kalā tathā || 26 ||
[Analyze grammar]

māyātattvaṃ tathā vidyā īśvaraśca sadāśivaḥ |
bindvardhendunirodhī ca nādo nāḍī tvataḥ param || 27 ||
[Analyze grammar]

adho brahmabilaṃ devi śaktitattvaṃ tataḥ param |
pañcakāraṇasaṃyuktā vyāpinī ca tataḥ param || 28 ||
[Analyze grammar]

samanā unmanā caiva prakriyāṇḍairyutā priye |
evaṃ vai prakriyāṇḍaṃ tu adhordhvaṃ saṃvyavasthitam || 29 ||
[Analyze grammar]

evaṃvidhānyadho'dho vai ūrdhvordhvaṃ ca samantataḥ |
yathā ātmāṇavo devi asaṃkhyātā vyavasthitāḥ || 30 ||
[Analyze grammar]

evaṃ vai prakriyāṇḍāni tvasaṃkhyeyānyanekaśaḥ |
ekena varṇiteneha sarvo'dhvā varṇitaḥ priye || 31 ||
[Analyze grammar]

yathā hyekaṃ tathā sarvaṃ prakriyāṇḍaṃ sthitaṃ priye |
sarveṣāṃ prakriyāṇḍānāṃ svasvarūpeṇa suvrate || 32 ||
[Analyze grammar]

vyāpakastu śivaḥ sūkṣmaḥ sabāhyābhyantaraṃ sthitaḥ |
sarvātiśayanirmuktaḥ sarvakāraṇavarjitaḥ || 33 ||
[Analyze grammar]

sṛṣṭisaṃhāranirmuktaḥ prapañcātītagocaraḥ |
nirmalo vimalaḥ śāntastvadha ūrdhvaṃ vyavasthitaḥ || 34 ||
[Analyze grammar]

ākāśasya yathā nordhvaṃ na madhyaṃ nāpyadhaḥ kvacit |
evaṃ sarvagato devaḥ śivaḥ paramakāraṇam || 35 ||
[Analyze grammar]

vyāpya devi jagatsarvaṃ vyomasu vyomavatsthitaḥ |
evaṃ jñātvā varārohe na bhūyo janmabhāgbhavet || 36 ||
[Analyze grammar]

kāraṇānāṃ punarvyāptiṃ kathayāmi samāsataḥ |
tattve tu pārthive brahmā adhiṣṭhātā vyavasthitaḥ || 37 ||
[Analyze grammar]

aptattve tu sthito viṣṇū rudrastejasi saṃsthitaḥ |
īśvaro vāyutattve tu ākāśe tu sadāśivaḥ || 38 ||
[Analyze grammar]

ādityaśca smṛto brahmā somo viṣṇuśca suvrate |
grahāṇāmadhipo rudro nakṣatrāṇāṃ tatheśvaraḥ || 39 ||
[Analyze grammar]

yajamānastu deveśi svayaṃ devaḥ sadāśivaḥ |
sadyojātastu vai brahmā vāmo viṣṇuḥ prakīrtitaḥ || 40 ||
[Analyze grammar]

aghoro rudra ityuktastathā puruṣa īśvaraḥ |
īśānastu varārohe svayaṃ devaḥ sadāśivaḥ || 41 ||
[Analyze grammar]

sadyojātastu ṛgvedo vāmadevo yajuḥ smṛtaḥ |
aghoraḥ sāmavedastu puruṣo'tharva ucyate || 42 ||
[Analyze grammar]

īśānaśca suraśreṣṭhaḥ sarvavidyātmakaḥ smṛtaḥ |
laukikaṃ devi vijñānaṃ sadyojātādvinirgatam || 43 ||
[Analyze grammar]

vaidikaṃ vāmadevāttu ādhyātmikamaghorataḥ |
puruṣāccātimārgākhyaṃ nirgataṃ tu varānane || 44 ||
[Analyze grammar]

mantrākhyaṃ tu mahājñānamīśānāttu vinirgatam |
tathā tattvavibhāgena punaśca śṛṇu suvrate || 45 ||
[Analyze grammar]

caturviṃśatitattvāni brahmā vyāpya vyavasthitaḥ |
pradhānāntaṃ tu deveśi pauruṣaṃ tu janārdanaḥ || 46 ||
[Analyze grammar]

niyateratha māyāntaṃ rudro vyāpya vyavasthitaḥ |
vidyā tathaiśvaraṃ tattvaṃ vyāptaṃ caiveśvareṇa tu || 47 ||
[Analyze grammar]

ūrdhvaṃ sadāśivo devaḥ sarvaṃ vyāpya vyavasthitaḥ |
tattvatrayavibhāgena punarvakṣyāmi suvrate || 48 ||
[Analyze grammar]

ātmatattve tu vai brahmā māyānte ca vyavasthitaḥ |
vidyātattve tathā viṣṇuryāvatsādākhyagocaram || 49 ||
[Analyze grammar]

śivatattve tathā rudro vijñeyastu varānane |
sādākhyamūrdhvamadhvānaṃ sarvaṃ vyāpya vyavasthitaḥ || 50 ||
[Analyze grammar]

raudryā adhiṣṭhitātmā vai sa rudraḥ parikīrtitaḥ |
vyāptaśca vāmayā viṣṇurjyeṣṭhayā ca pitāmahaḥ || 51 ||
[Analyze grammar]

jñānaśaktiḥ smṛto brahmā kriyāśaktirjanārdanaḥ |
icchāśaktiḥ paro rudraḥ sa śivaḥ parigīyate || 52 ||
[Analyze grammar]

viṣṇuḥ sadāśivo devo brahmā caiveśvarastathā |
sadāśivaḥ śivāddevi utpannaḥ prabhurīśvaraḥ || 53 ||
[Analyze grammar]

tasmādvidyā tato māyā vidyāyāḥ punarīśvaraḥ |
jñānaśaktikarāgreṇa svecchayā parameśvaraḥ || 54 ||
[Analyze grammar]

sapta koṭīstu mantrāṇāṃ sṛjejjñānakriyātmikāḥ |
te ca sādākhyaparyante pārthivādye tu suvrate || 55 ||
[Analyze grammar]

anugrahaṃ prakurvanti dehināṃ bhuvane sthitāḥ |
śivaśaktisamāviṣṭāstrinetrāścandramaulayaḥ || 56 ||
[Analyze grammar]

rudramūrtibhireko'sau śivaḥ paramakāraṇam |
jagadvyāpya sthito māyī śūlapāṇiranekadhā || 57 ||
[Analyze grammar]

jñānaśaktyā punaścaiva samālokya varānane |
icchāśaktyā samāviṣṭaḥ kriyāśaktyā tu suvrate || 58 ||
[Analyze grammar]

māyātattvaṃ jagadbījaṃ nityaṃ vibhutayāvyayam |
tatsthaṃ kṛtvātmavargaṃ tu yugapatkṣobhayetprabhuḥ || 59 ||
[Analyze grammar]

helādaṇḍāhatāyāśca badaryā vā phalāni tu |
tiryagūrdhvamadhastācca nirgacchanti samāsataḥ || 60 ||
[Analyze grammar]

muktestu bhājanaṃ ye'tra anudhyātāḥ śivena tu |
ūrdhvaṃ gacchanti te sarve śivaṃ paramanirmalam || 61 ||
[Analyze grammar]

vidyāyā bhājanaṃ tiryaṅmantrarūpā bhavanti vai |
saṃsārabhājanaṃ ye tu malakarmakalānvitāḥ || 62 ||
[Analyze grammar]

adhastātte vrajantyatra ghore'dhvanyatidāruṇe |
tasmātkalā samutpannā vidyā rāgastathaiva ca || 63 ||
[Analyze grammar]

kālo niyatitattvaṃ ca puṃstattvaṃ prakṛtistathā |
sattvaṃ rajastamaścaiva prakṛtestu guṇāstrayaḥ || 64 ||
[Analyze grammar]

sattvaṃ prakāśajanakaṃ pravṛttijanakaṃ rajaḥ |
tamo'vaṣṭambhakaṃ proktaṃ vijñeyaṃ tu guṇatrayam || 65 ||
[Analyze grammar]

sattvaṃ brahmā rajo viṣṇustamo rudraḥ prakīrtitaḥ |
brahmatve sṛjate lokānviṣṇutve sthitikārakaḥ || 66 ||
[Analyze grammar]

rudratve saṃharetsarvaṃ jagadetaccarācaram |
jāgratsvapnasuṣuptaṃ ca tisro'vasthāśca tadgatāḥ || 67 ||
[Analyze grammar]

guṇebhyo dhiṣaṇā jātā bhāvabhedaiḥ samanvitā |
brahmā tatrādhipatyena buddhitattve vyavasthitaḥ || 68 ||
[Analyze grammar]

sarvajñaṃ ca tamevāhurbauddhānāṃ paramaṃ padam |
guṇeṣvārahatānāṃ ca pradhānaṃ vedavādinām || 69 ||
[Analyze grammar]

pauruṣaṃ caiva sāṃkhyānāṃ sukhaduḥkhādivarjitam |
ṣaḍviṃśakaṃ ca deveśi yogaśāstre paraṃ padam || 70 ||
[Analyze grammar]

vrate pāśupate proktamaiśvaraṃ paramaṃ padam |
mausule kāruke caiva māyātattvaṃ prakīrtitam || 71 ||
[Analyze grammar]

kṣemeśo brahmaṇaḥ svāmī teṣāṃ tatparamaṃ padam |
tejeśo vaimalānāṃ ca pramāṇe ca dhruvaṃ padam || 72 ||
[Analyze grammar]

dīkṣājñānaviśuddhātmā dehāntaṃ yāva caryayā |
kapālavratamāsthāya svaṃ svaṃ gacchati tatpadam || 73 ||
[Analyze grammar]

japabhasmakriyāniṣṭhāste vrajantyaiśvaraṃ padam |
sarvādhvāno viniṣkrāntaṃ śaivānāṃ tu paraṃ padam || 74 ||
[Analyze grammar]

buddhitattvādahaṅkāraḥ punarjātastridhā priye |
sāttviko rājasaścaiva tāmasaśca prakīrtitaḥ || 75 ||
[Analyze grammar]

bhūtādirvaikṛtaścaiva taijasaśca tridhā sthitaḥ |
tanmātrāṇyatha bhūtādestebhyo bhūtānyajījanat || 76 ||
[Analyze grammar]

śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ |
etāni pañca khyātāni tanmātrāṇi krameṇa tu || 77 ||
[Analyze grammar]

śabdādvyoma samutpannaṃ sparśadvāyustathā punaḥ |
rūpāttejaḥ samutpannamāpo jātā rasātpunaḥ || 78 ||
[Analyze grammar]

gandhāttu pṛthivī jātā samāsātkathitaṃ tava |
karmendriyāṇi jātāni tasmādvaikārikādatha || 79 ||
[Analyze grammar]

vākpāṇipādaṃ pāyuśca upasthaśceti pañcamam |
buddhīndriyāṇi pañcaiva taijasāttu bhavantyatha || 80 ||
[Analyze grammar]

śrotraṃ tvakcakṣuṣau jihvā nāsikā caiva pañcamī |
ubhayātma manaḥ proktaṃ vyāptṛ sarvendriyāṇi tu || 81 ||
[Analyze grammar]

ātmopakārakāṇyeva kathitāni yathārthataḥ |
ātmā caivāntarātmā ca bāhyātmā caiva sundari || 82 ||
[Analyze grammar]

nirātmā parātmātmaitān kathayāmi samāsataḥ |
abudhaśca budhaścaiva budhyamānastathaiva ca || 83 ||
[Analyze grammar]

prabuddhaḥ suprabuddhaśca punaśca kathayāmi te |
pradhānasāmyamāśritya sukhaduḥkhavivarjitaḥ || 84 ||
[Analyze grammar]

yadā tasmin sthitvā devi tadātmā tu sa ucyate |
puryaṣṭakasamāyogātparyaṭetsarvayoniṣu || 85 ||
[Analyze grammar]

antarātmā sa vijñeyo nibaddhastu śubhāśubhaiḥ |
buddhikarmendriyairyukto mahābhūtaiḥ samāvṛtaiḥ || 86 ||
[Analyze grammar]

bāhyātmā tu tadā devi bhuṅkte'sau viṣayān sadā |
bhūtabhāvavinirmuktastattvadharmakalojjhitaḥ || 87 ||
[Analyze grammar]

maladharmaikayuktātmā māyādharmatiraskṛtaḥ |
nirātmā tu tadā jñeyaḥ paramātmātha kathyate || 88 ||
[Analyze grammar]

malakarmakalādyaistu nirmuktaśca yadā priye |
sarvādhvasamatītaśca māyāmohojjhitaśca yaḥ || 89 ||
[Analyze grammar]

nirmalatvaṃ yadā yāti padaṃ paramamavyayam |
paramātmā tadā devi procyate prabhuravyayaḥ || 90 ||
[Analyze grammar]

abudhaṃ ca punardevi kathayāmi samāsataḥ |
tattvabhūtātmasaṃhāre kalākṣityantagocare || 91 ||
[Analyze grammar]

māyāsāmyaniśāyāṃ vai saṃhṛtya parameśvaraḥ |
nirvyāpāro bhavettāvad yāvadvai nodaya punaḥ || 92 ||
[Analyze grammar]

sukhaduḥkhādyabhāvaśca hyātmavargasya karmaṇaḥ |
malanidrāvimūḍhātmā ruddhacaitanyadṛkkriyaḥ || 93 ||
[Analyze grammar]

na vijānāti śabdādīnātmānaṃ ca varānane |
kāraṇaṃ na vijānāti na ca sthānaṃ svakaṃ priye || 94 ||
[Analyze grammar]

sarvametanna jānati yato luptākṣadṛkkriyaḥ |
abudhastiṣṭhate tatra yāvanmāyā aharmukham || 95 ||
[Analyze grammar]

abudhastu samākhyātaḥ budhaṃ caiva nibodha me |
paripākagate karmaṇīśvarecchākaroddhṛte || 96 ||
[Analyze grammar]

prakāśaṃ nāyanaṃ yadvadanugṛhṇāti bhāskaraḥ |
karaṇānyanugṛhṇāti tadvadīśvara ātmanām || 97 ||
[Analyze grammar]

kalonmīlitacaitanyo vidyādarśitagocaraḥ |
rāgo'sya rañjakatvena viṣayānandalakṣaṇaḥ || 98 ||
[Analyze grammar]

kālo vai kalayatyenaṃ tuṭyādipralayāvadhiḥ |
niyatirniścitaṃ nityaṃ yojayecca śubhāśubhe || 99 ||
[Analyze grammar]

paramāṇusahasrāṃśānna ca nyūnaṃ na cādhikam |
pumbhāvaṃ tamanuprāpya tattve ca puruṣāhvaye || 100 ||
[Analyze grammar]

puraṃ pradhānamityuktaṃ prapañcānekasaṃkulam |
tatpuraṃ poṣayedyasmāttasmādvai puruṣaḥ smṛtaḥ || 101 ||
[Analyze grammar]

yataḥ śrīkaṇṭhanāthastu niyatyā karmataḥ paśum |
pradhānapāśajāleva veṣṭayedasamañjasam || 102 ||
[Analyze grammar]

buddhistriguṇabandhena buddhvā vaikārikeṇa tu |
tanmātrendriyabandhena dṛḍhaṃ bhūtaiśca veṣṭitaḥ || 103 ||
[Analyze grammar]

baddhaḥ saṃcarati hyevaṃ māyādyavanigocare |
saṃsārī procyate tasmātsaṃsaredyatpunaḥ punaḥ || 104 ||
[Analyze grammar]

śadbādiviṣayā yasmādvidyante viṣayī tataḥ |
viṣayāḥ paramityāha nānābhedairvisarpitāḥ || 105 ||
[Analyze grammar]

nānākarmavipākaiśca bhuṅkte tadbhāvabhāvitaḥ |
evaṃ bhuṅkte tu vai yasmāttasmādbhoktā sa ucyate || 106 ||
[Analyze grammar]

tasmiṃstajjño varārohe kṣetre vai kārṣako yathā |
mahābilāṣamālokya kṛṣedvai lobhalāṅgalaiḥ || 107 ||
[Analyze grammar]

vapecca mohabhāvena manovākkāyikaṃ sadā |
dharmādharmamayaṃ bījaṃ pravikīrya samantataḥ || 108 ||
[Analyze grammar]

tasmādvai aṅkurotpattiḥ sukhaduḥkhaphalodayā |
vardhate kāmakrodhena siktā rāgāmbunā bhṛśam || 109 ||
[Analyze grammar]

yasmindeśe ca kāle ca vayasā yādṛśena ca |
uptaṃ śubhāśubhaṃ karma tatkāle labhate phalam || 110 ||
[Analyze grammar]

bhuṅkte tu vividhākāraṃ pūrvakarmavaśādbudhaḥ |
yasmādevaṃ vijānāti tasmātkṣetrajña ucyate || 111 ||
[Analyze grammar]

viṣayānbudhyate yasmādbudhastasmātprakīrtitaḥ |
tadevāniṣṭarūpeṇa yadā bhāvayate pumān || 112 ||
[Analyze grammar]

budhyamānastu sa tadā adhunā kathayāmi te |
yadā jugupsate bhogān śubhāṃścaivāśubhāṃstathā || 113 ||
[Analyze grammar]

kṛtrimāneva manyeta paraṃ vairāgyamāśritaḥ |
māyādyavaniparyantamindrajālaṃ tu budhyate || 114 ||
[Analyze grammar]

putramitrakalatrāṇi suhṛtsvajanabāndhavāḥ |
yadarjitaṃ mayā dravyaṃ śubhenāpyaśubhena vā || 115 ||
[Analyze grammar]

tadbhokṣyante tvime sarve nirātaṅkā nirākulāḥ |
ekākī cāhamevaiṣa yāsyāmi yamasādanam || 116 ||
[Analyze grammar]

tasmācca na śubhā hyete vairiṇo'narthakāriṇaḥ |
svāmīyamapyayaṃ dehaṃ nityameva jugupsate || 117 ||
[Analyze grammar]

śukraśoṇitasambhūtaṃ viṣayoragadūṣitam |
nānāvyādhisamākīrṇaṃ jarāmṛtyubhayākulam || 118 ||
[Analyze grammar]

so'hamasmi malākīrṇe kathamatra ramāmyaham |
nityamudvignacittastu cintayedvai punaḥ punaḥ || 119 ||
[Analyze grammar]

kathaṃ muktirbhavedasmātsaṃsārādduratikramāt |
evaṃ prabuddho deveśi tallayastatparāyaṇaḥ || 120 ||
[Analyze grammar]

sarvārambhavinirmuktaḥ pramuktaḥ procyate tadā |
prabuddhastu samākhyātaḥ suprabuddhaṃ tu me śṛṇu || 121 ||
[Analyze grammar]

dīkṣājñānena yogena caryayāpyatha suvrate |
yadā prāptaḥ paraṃ sthānamadhvātītaṃ nirāmayam || 122 ||
[Analyze grammar]

virajo vimalaṃ śāntaṃ prapañcātītagocaram |
niṣkampaṃ kāraṇātītaṃ sarvajñaṃ sarvatomukham || 123 ||
[Analyze grammar]

sutṛptānādisambuddhaṃ svatantraṃ nityameva hi |
aluptaśaktivibhavaṃ suprabuddhaṃ sanātanam || 124 ||
[Analyze grammar]

tasminyuktastadātmā vai tadguṇaistu samanvitaḥ |
suprabuddhaḥ sa evokto bhairavasya vaco yathā || 125 ||
[Analyze grammar]

na cādhikāritā dīkṣāṃ vinā yogo'sti śāṅkare |
adhunā kathayiṣyāmi bhāvabhedānvarānane || 126 ||
[Analyze grammar]

karaṇāni daśa trīṇi kāryaṃ ca daśadhā priye |
ekādaśendriyavadhā ahaṅkārastu vai tridhā || 127 ||
[Analyze grammar]

buddhiraṣṭavidhā caiva pañcadhā tu viparyayaḥ |
nāmānyeṣāṃ vibhāgena kathayāmi yathākramam || 128 ||
[Analyze grammar]

pṛthivyāpastathā tejo vāyurākāśameva ca || 129 ||
[Analyze grammar]

gandho rasaśca tanmātre rūpatanmātrameva ca |
sparśaḥ śabdaśca pañcaiva tanmātrāṇīritāni tu || 130 ||
[Analyze grammar]

etatte daśadhā kāryaṃ kīrtitaṃ nāmasaṃkhyayā |
vākpāṇipādaṃ pāyuṃ ca upasthaṃ ca tathā viduḥ || 131 ||
[Analyze grammar]

śrotraṃ tvakcakṣuṣī jihvā nāsikā ceti kīrtitam |
bahiṣkaraṇakaṃ devi daśadhā saṃvyavasthitam || 132 ||
[Analyze grammar]

manohaṃkārabuddhyākhyaṃ tridhāntaḥkaraṇaṃ smṛtam |
mūkatā kauṇyapaṅgutvaṃ tathānutsargatāpi ca || 133 ||
[Analyze grammar]

nirānandaśca vijñeyo badhiratvaṃ tathaiva ca |
śīrṇatā caiva gātrasya tathā cāndhatvameva ca || 134 ||
[Analyze grammar]

anāsvādastvagandhaśca anavasthā manasyatha |
itīndriyavadhāḥ khyātā ekādaśa tu tatkramāt || 135 ||
[Analyze grammar]

taijaso vaikṛtākhyaśca bhūtādiśca tṛtīyakaḥ |
ahaṅkārastridhā prokto mayā ta varavarṇini || 136 ||
[Analyze grammar]

dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ca caturthakam |
adharmaṃ ca tathājñānamavairāgyamanaiśvaram || 137 ||
[Analyze grammar]

aṣṭāvete samākhyātā buddherdharmādayo guṇāḥ |
tamo moho mahāmohastāmisro'nyo viparyayaḥ || 138 ||
[Analyze grammar]

andhatāmisramityāhurevaṃ pañca viparyayāḥ |
bhāvabhedāḥ samākhyātāḥ pañcāśatte yathākramam || 139 ||
[Analyze grammar]

punaścāṣṭau tu ye buddherbhedā dharmādayaḥ sthitāḥ |
teṣāṃ bhedā yathā bhinnāstathāhaṃ kathayāmi te || 140 ||
[Analyze grammar]

badhnāti saptadhā sā tu puṃsaḥ saṃsāravartmani |
mocayejjñānabhāvena sāṃkhyajñānaratānnarān || 141 ||
[Analyze grammar]

jñānaṃ ca sāttvikaṃ proktaṃ trayo'nye rājasāḥ smṛtāḥ |
tāmasāścāpyadharmādyāścatvāro vai varānane || 142 ||
[Analyze grammar]

dharmaśca daśadhā prokto jñānaṃ caivāṣṭadhā smṛtam |
vairāgyaṃ navadhā caivamaiśvaryaṃ cāṣṭadhā viduḥ || 143 ||
[Analyze grammar]

eta eva viparyastā adharmādyāḥ prakīrtitāḥ |
akrodho guruśuśrūṣā śaucaṃ santoṣa ārjavam || 144 ||
[Analyze grammar]

ahiṃsā satyamasteyaṃ brahmacaryamakalkatā |
evaṃ daśavidho dharmaḥ kathitastu varānane || 145 ||
[Analyze grammar]

tāraṃ sutāraṃ taraṇaṃ tārakaṃ ca pramodakam |
pramuditaṃ ramyakaṃ ca sadāpramuditaṃ tathā || 146 ||
[Analyze grammar]

etajjñānaṃ samākhyātaṃ samāsātparameśvari |
ambhā ca salilā odhā vṛṣṭisaṃjñā tathāparā || 147 ||
[Analyze grammar]

sutārā ca supārā ca sunetrā ca parā smṛtā |
aṣṭamī ca kumārī syāduttamāmbhasikā tathā || 148 ||
[Analyze grammar]

vairāgyaṃ navadhā caiva kathitaṃ tu mayā tava |
aṇimā laghimā caiva mahimā prāptireva ca || 149 ||
[Analyze grammar]

prākāmyaṃ ca tatheśitvaṃ vaśitvaṃ ca tathā param |
yatrakāmāvasāyitvamaṣṭamaṃ parikīrtitam || 150 ||
[Analyze grammar]

aiśvaryamaṣṭadhā caiva kathitaṃ tu varānane |
krodhaścāguruśuśrūṣā aśaucaṃ ca tataḥ param || 151 ||
[Analyze grammar]

asantoṣo'nārjavaṃ ca hiṃsā cāsatyameva ca |
steyamabrahmacaryaṃ ca tathā caiva sakalkatā || 152 ||
[Analyze grammar]

evameṣa samākhyāto daśadhādharmasaṃgrahaḥ |
atāramasutāraṃ ca atāraṇamathāpi ca || 153 ||
[Analyze grammar]

atārakaṃ ca deveśi caturthaṃ parikīrtitam |
apramodo'pramuditamaramyakamathāpi ca || 154 ||
[Analyze grammar]

asadāpramuditaṃ tadajñānaṃ caivamaṣṭadhā |
anambhā asalilā ca anoghāvṛṣṭireva ca || 155 ||
[Analyze grammar]

asutāramasupāramasunetramataḥ param |
akumārī ca vijñeyānuttamāmbhasikā tathā || 156 ||
[Analyze grammar]

anaṇimālaghimā caivāmahimā maheśvari |
aprāptiraprākāmyaṃ cānīśitvaṃ ca tathaiva ca || 157 ||
[Analyze grammar]

avaśitvaṃ tathā caivāyatrakāmāvasāyitā |
anaiśvaryaṃ ca deveśi aṣṭadhā parikīrtitam |
anaiśvaryādibhiścaite paiśācādyā adhiṣṭhitāḥ || 158 ||
[Analyze grammar]

yathā krameṇa teṣvaṣṭau saṃsthitān kathayāmi te |
anaiśvaryaṃ hi paiśāce avairāgyaṃ ca rākṣase || 159 ||
[Analyze grammar]

yākṣe caiva tadajñānaṃ gāndharve'dharma eva ca |
dharmaṃ caiva tathaindre tu jñānaṃ saumye pratiṣṭhitam || 160 ||
[Analyze grammar]

prājāpatye tu vairāgyamaiśvaryaṃ brahmaṇi sthitam |
catuṣṣaṣṭiguṇaṃ caitatpade brāhme vyavasthitam || 161 ||
[Analyze grammar]

ṣaṭpañcāśadguṇaṃ tacca prājāpatye vyavasthitam |
aṣṭacatvāriṃśadguṇaṃ saumye vai parikīrtitam || 162 ||
[Analyze grammar]

catvāriṃśadguṇaṃ caiva māhendraiśvaryamucyate |
dvātriṃśadguṇitaṃ devi gāndharvaiśvaryamucyate || 163 ||
[Analyze grammar]

caturviṃśaguṇaṃ yākṣaṃ ṣoḍaśaṃ rākṣasaṃ smṛtam |
aiśvaryamaṣṭaguṇitaṃ paiśācaṃ parikīrtitam || 164 ||
[Analyze grammar]

evaṃ sthitaṃ tadaiśvaryaṃ devayoniṣu suvrate |
anye saptasvarūpeṇa saṃsthitā devayoniṣu || 165 ||
[Analyze grammar]

eta eva susaṃkīrṇā mānuṣeṣu vyavasthitāḥ |
pradhānaguṇabhāvena sthāvarāntaṃ vyavasthitāḥ || 166 ||
[Analyze grammar]

guṇatrayasya vyāptiṃ vai kathayāmi yathāsthitām |
sattvenādhiṣṭhitā devā brahmādyā maghavāntakāḥ || 167 ||
[Analyze grammar]

gandharvayakṣamanujā daityāścaiva tu rājasāḥ |
yātudhānāḥ piśācāśca tāmasāḥ parikīrtitāḥ || 168 ||
[Analyze grammar]

rajaḥsattvotkaṭā jñeyā ṛṣayaḥ saṃśitavratāḥ |
anyonyābhibhavāste ca pṛthivyāṃ saṃvyavasthitāḥ || 169 ||
[Analyze grammar]

atyantatamasāviṣṭāḥ sthāvarāśca sarīsṛpāḥ |
pādapādavihīnāśca tāmasāḥ parikīrtitāḥ || 170 ||
[Analyze grammar]

sarīsṛpādyā vijñeyāḥ sthāvarāntāstu suvrate |
eṣāmantargatāścānyā anantā eva yonayaḥ || 171 ||
[Analyze grammar]

mānuṣeṣu tathānantā bhedānantyavyavasthayā |
na śakyā gadituṃ tā vai karmānantyaprabhedataḥ || 172 ||
[Analyze grammar]

guṇāstu mānuṣe loke dharmādyā eva saṃsthitāḥ |
dharmādyeṣu nibaddhāni yāni jñānāni suvrate || 173 ||
[Analyze grammar]

adharmādyeṣu yāni syustāni te kathayāmyaham |
hetuśāstraṃ ca yalloke nityānityaviḍambakam || 174 ||
[Analyze grammar]

vādajalpavitaṇḍābhiḥ vivadante hyaniścitāḥ |
hetuniṣṭhāni vākyāni vastuśūnyāni suvrate || 175 ||
[Analyze grammar]

jñānayogavihīnāni devatārahitāni tu |
dharmārthakāmamokṣeṣu niścayo naiva jāyate || 176 ||
[Analyze grammar]

ajñānena nibaddhāni tvadharmeṇa nimittataḥ |
nirayaṃ te pragacchanti ye tatrābhiratā narāḥ || 177 ||
[Analyze grammar]

avairāgyādanaiśvaryaṃ bhuñjate niraye sadā |
catvāraste varārohe duḥkhadā narake sadā || 178 ||
[Analyze grammar]

mohakāḥ sarvajantūnāṃ yataste tāmasāḥ smṛtāḥ |
dharmeṇaikena deveśi baddhaṃ jñānaṃ hi laukikam || 179 ||
[Analyze grammar]

dharmajñānanibaddhaṃ tu pāñcarātraṃ ca vaidikam |
bauddhamārahataṃ caiva vairāgyeṇaiva suvrate || 180 ||
[Analyze grammar]

jñānavairāgyasambaddhaṃ sāṃkhyajñānaṃ hi pārvati |
jñānaṃ vairāgyamaiśvaryaṃ yogajñānapratiṣṭhitam || 181 ||
[Analyze grammar]

atītaṃ buddhibhāvānāmatimārgaṃ prakīrtitam |
lokātītaṃ tu tajjñānamatimārgamiti smṛtam || 182 ||
[Analyze grammar]

lokāśca paśavaḥ proktāḥ sṛṣṭisaṃhāravartmani |
teṣāmatītāste jñeyā ye'timārge vyavasthitāḥ || 183 ||
[Analyze grammar]

kapālavratino ye ca tathā pāśupatāśca ye |
sṛṣṭirna vidyate teṣāṃ īśvare ca dhruve sthitāḥ || 184 ||
[Analyze grammar]

yasmānmokṣaṃ gamiṣyanti apunarbhavakāraṇam |
laukikānāṃ punaḥ sṛṣṭiḥ punaḥ saṃhāra eva ca || 185 ||
[Analyze grammar]

saṃsāracakramārūḍhā bhramanti ghaṭayantravat |
dharmādyarakasaṃyuktamaṣṭāraṃ cakrakaṃ priye || 186 ||
[Analyze grammar]

īśvarādhiṣṭhitaṃ devi nityatyādaṇḍakāhatam |
malakarmakalāviddhaṃ bhramate kālavegataḥ || 187 ||
[Analyze grammar]

laukikādyeṣu jñāneṣu ye teṣvabhiratāḥ priye |
hetuśāstraparā ye tu ye cānye pāpakarmiṇaḥ || 188 ||
[Analyze grammar]

te sarve cāsya cakrasya nāntaṃ paśyanti mohitāḥ |
laukikādyeṣu ye sādhyā atimārgāntagocare || 189 ||
[Analyze grammar]

līlayā sādhayetsarvān śivajñāne mahodaye |
na sarvaiḥ sādhyate tadvai yato'tīva sunirmalam || 190 ||
[Analyze grammar]

yato yojayate devi abhāve parame pade |
abhāvaṃ bhāvanātītaṃ prapañcātītagocaram || 191 ||
[Analyze grammar]

manobuddhyādinirmuktaṃ hetuvādavivarjitam |
pratyakṣādipramāṇaiśca vyatītaṃ prabhu cāvyayam || 192 ||
[Analyze grammar]

sarvatarkāgamātītaṃ pāśamantravivarjitam |
sarvajñaṃ sarvagaṃ śāntaṃ nirmalaṃ nirupaplavam || 193 ||
[Analyze grammar]

sarvaśaktyātmakaṃ hyekaṃ svatantrānāthanādimat |
sarvātiśayanirmuktamanādibhavavarjitam || 194 ||
[Analyze grammar]

sarvajñānapadātītaṃ śaivaṃ jñānaṃ paraṃ smṛtam |
evaṃ sṛṣṭāni tattvāni jñānāni ca varānane || 195 ||
[Analyze grammar]

tattvairetairjagatsarvaṃ visṛṣṭaṃ sacarācaram |
bhuvanāni vicitrāṇi śataśo'tha sahasraśaḥ || 196 ||
[Analyze grammar]

tattvābhyantarasaṃsthāni śāstrāṇi vividhāni ca |
vijñānaṃ kuhakaṃ śilpaṃ siddhisandohalakṣaṇam || 197 ||
[Analyze grammar]

sarvaṃ tattveṣu boddhavyaṃ sarvatattveṣu dṛśyate |
prakriyā śivadīkṣā ca tattvairetairhi labhyate || 198 ||
[Analyze grammar]

nāsti dīkṣāsamo mokṣo na vidyā mātṛkā parā |
na prakriyāparaṃ jñānaṃ nāsti yogastvalakṣakaḥ || 199 ||
[Analyze grammar]

tatsarvaṃ kathitaṃ devi śivajñānamahodadhau |
evaṃ sṛṣṭiḥ samākhyātā sthitiḥ saṃhāra ucyate || 200 ||
[Analyze grammar]

mānuṣākṣinimeṣasya aṣṭamāṃśaḥ kṣaṇaḥ smṛtaḥ |
kṣaṇadvayaṃ tuṭirjñeyā taddvayaṃ tu lavaḥ smṛtaḥ || 201 ||
[Analyze grammar]

lavadvayaṃ nimeṣastu jñātavyo gaṇitakramāt |
daśa pañca nimeṣāśca kāṣṭhā caiva prakīrtitā || 202 ||
[Analyze grammar]

triṃśatkāṣṭhāḥ kalā jñeyā muhūrtastriṃśadeva tāḥ |
muhūrtastu punastriṃśadahorātrastu mānuṣaḥ || 203 ||
[Analyze grammar]

ahorātraśataiścaiva tribhiḥ ṣaṣṭyadhikaiḥ priye |
saṃvatsarastu vijñeyo mānuṣaḥ kamalekṣaṇe || 204 ||
[Analyze grammar]

saṃvatsaraśataṃ pūrṇamāyurjñeyaṃ tu mānuṣam |
daśa pañca tvahorātrāḥ pakṣastu parikīrtitaḥ || 205 ||
[Analyze grammar]

pakṣadvayena māsastu ṛturdviguṇa eva saḥ |
ṛtudvayena kālaḥ syādayanaṃ ca tribhistribhiḥ || 206 ||
[Analyze grammar]

tābhyāṃ dvyābhyāṃ varārohe varṣaṃ tu parigīyate |
dakṣiṇaṃ cāyanaṃ rātriruttaraṃ cāyanaṃ dinam || 207 ||
[Analyze grammar]

pitṝṇāṃ tadahorātramanenābdastu pūrvavat |
evaṃ daivastvahorātrastatrāpyabdādi pūrvavat || 208 ||
[Analyze grammar]

dvādaśābdasahasrāṇi vijñeyaṃ tu caturyugam |
caturbhistu kṛtaṃ devi sahasraistu yathākramam || 209 ||
[Analyze grammar]

tretā jñeyā tribhirdevi dvābhyāṃ vai dvāparaḥ smṛtaḥ |
sahasreṇaiva varṣāṇāṃ vijñeyastu kaliḥ priye || 210 ||
[Analyze grammar]

sandhyādvayasya mānaṃ tu kathayāmi yuge yuge |
śatāni catvāri kṛte tvādirantaśca kīrtyate || 211 ||
[Analyze grammar]

trete śatatrayaṃ jñeyaṃ dvāpare tu śatadvayam |
kalau cāpi śataṃ jñeyaṃ sandhyāmānamidaṃ smṛtam || 212 ||
[Analyze grammar]

laukikena tu mānena punaśca kathayāmi te |
tricatvāriṃśallakṣāṇi sahasrāṇi ca viṃśatiḥ || 213 ||
[Analyze grammar]

laukikena tu mānena tviyaṃ saṃkhyā caturyuge |
ekaikasya punardevi yugasya kathayāmi te || 214 ||
[Analyze grammar]

daśa sapta ca lakṣāṇi sahasrāṇyaṣṭaviṃśatiḥ |
kṛtasyaitadbhavenmānaṃ tretāyāṃ kathayāmi te || 215 ||
[Analyze grammar]

ṣaṇṇavatiḥ sahasrāṇi lakṣāṇi dvādaśaiva tu |
tretāyugasya mānaṃ tu dvāparasya nibodha me || 216 ||
[Analyze grammar]

catuṣṣaṣṭiḥ sahasrāṇi hyaṣṭau lakṣāṇi suvrate |
dvāparasya tu mānaṃ ca kalestu kathayāmi te || 217 ||
[Analyze grammar]

dvātriṃśattu sahasrāṇi lakṣāṇāṃ ca catuṣṭayam |
etanmānaṃ kaleḥ proktaṃ samāsāttava suvrate || 218 ||
[Analyze grammar]

varṣaistu mānavairdevi mānametadyuge yuge |
caturyugaikasaptatyā bhavenmanvantaraṃ punaḥ || 219 ||
[Analyze grammar]

sandhyāmānavihīnaṃ tu yugairmānaṃ prakīrtitam |
yugairmānaṃ etaddivyena mānena mānaṃ manvantare smṛtam || 220 ||
[Analyze grammar]

varṣamānaiḥ punaścaiva laukikaiḥ kathayāmi te |
saptaṣaṣṭistu lakṣāṇi triṃśatkoṭyo varānane || 221 ||
[Analyze grammar]

sahasraviṃśatirjñeyaṃ mānaṃ manvantare priye |
caturdaśabhirdeveśi kalpo manvantare bhavet || 222 ||
[Analyze grammar]

manvantare vyatikrānte cānyasminpunarāgate |
pañca varṣasahasrāṇi madhye sandhyā bhavetsadā || 223 ||
[Analyze grammar]

ādau sahasraṃ sarveṣāmante cāpi punastathā |
kalpo brahmadinaṃ proktaṃ caturyugasahasrakam || 224 ||
[Analyze grammar]

varṣamānena divyena punaśca kathayāmi te |
koṭirekā tu varṣāṇāṃ lakṣāṇāṃ caiva viṃśatiḥ || 225 ||
[Analyze grammar]

divyenaiva tu mānena brahmaṇastu dinaṃ bhavet |
ṣaṇṇavatyā sahasraistu sandhyākālaḥ prakīrtitaḥ || 226 ||
[Analyze grammar]

laukikena tu mānena adhunā kathayāmi te |
varṣavṛndāni catvāri tvarbudatrayameva ca || 227 ||
[Analyze grammar]

koṭidvayaṃ ca deveśi dinaṃ paitāmahaṃ smṛtam |
sandhyā koṭitrayaṃ caiva pañca lakṣāṇi kīrtitā || 228 ||
[Analyze grammar]

catvāriṃśattathā ṣaṣṭiḥ sahasrāṇi tathaiva ca |
paścimaḥ sandhirevaṃ hi pūrvasandhyāpi tatsamā || 229 ||
[Analyze grammar]

narakaiḥ saha saptānāṃ pātālānāṃ tathā priye |
lokānāṃ caiva saptānāṃ sthitireṣā prakīrtitā || 230 ||
[Analyze grammar]

saṃhāraṃ ca punardevi śṛṇuṣva kathayāmi te |
brahmaṇaḥ svadinānte vai kalpaḥ saṃhāra ucyate || 231 ||
[Analyze grammar]

dinenaikena brāhmeṇa indrāścaiva caturdaśa |
rājyaṃ kṛtvā kramādyānti manvantaravyavasthayā || 232 ||
[Analyze grammar]

tataḥ saṃharate viśvaṃ saptalokāntagocaram |
supte pitāmahe devi ūrdhvaṃ kālāgnirīkṣate || 233 ||
[Analyze grammar]

tasya vai dakṣiṇaṃ vaktraṃ mahājvālāṃ vinikṣipet |
tasmādvaktrānmahājvālā lakṣayojanavistṛtā || 234 ||
[Analyze grammar]

ūrdhvaṃ prayāti sā dīptā tīvravegā suduḥsahā |
lokeṣu ye sthitā lokā ye ca pātālavāsinaḥ || 235 ||
[Analyze grammar]

sukhaduḥkhobhaye kṣīṇe mohaṃ bhūyiṣṭhamāgate |
sattāmātrāstu te sarve bhavanti brahmaviṣṭape || 236 ||
[Analyze grammar]

yāvannodayanaṃ bhūyaḥ sukhaduḥkhādikarmaṇām |
tāvattiṣṭhanti te mūḍhā yāvadbrahmā na budhyate || 237 ||
[Analyze grammar]

rudralokādhipatayaḥ pātālapatayaśca ye |
kūṣmāṇḍahāṭakādyāstu te tisṭhantyatinirmalāḥ || 238 ||
[Analyze grammar]

nirvyāpārāstu te tāvad yāvatsṛṣṭiḥ punarbhavet |
śūnyabhūteṣu lokeṣu jvālā dahati durdharā || 239 ||
[Analyze grammar]

sā dahennarakāndevi pātālāni samantataḥ |
trīṃllokāṃścaiva dahati bhūrbhuvaḥsvaḥpadāntikān || 240 ||
[Analyze grammar]

dhūmena ca trayo lokā vinaśyanti varānane |
mahojanastapaḥsaṃjñāḥ satyaloko'pi suvrate || 241 ||
[Analyze grammar]

tiṣṭhanti mohitātmāno nidrayā te mṛtopamāḥ |
evaṃ dagdghā jagatsarvaṃ jvālā vaktraṃ viśetpunaḥ || 242 ||
[Analyze grammar]

tato vānti mahāvātā brahmaniḥśvāsasambhavāḥ |
nāśayanti ca tadbhasma jagaddāhodbhavaṃ priye || 243 ||
[Analyze grammar]

brahmaprasvedajaṃ vāri tajjagatplāvayetpunaḥ |
tenaiva vāriṇā devi jagadekārṇavaṃ bhavet || 244 ||
[Analyze grammar]

niśākṣaye punaḥ sthitvā sukhaduḥkhaphalodaye |
karmataḥ sarvalokasya brahmā lokapitāmahaḥ || 245 ||
[Analyze grammar]

śūnyabhūtāṃ samālokya bhagavānprabhuricchayā |
ṣaḍvidhāṃ kurute sṛṣṭiṃ yathāpūrvavyavasthayā || 246 ||
[Analyze grammar]

prathamāṃ tāmasīṃ sṛṣṭiṃ karoti tamasotkaṭān |
narakānvividhākārānpaśūnvai sthāvarāntagān || 247 ||
[Analyze grammar]

tamorajaḥsamāveśānmānavān saṃsṛjetpunaḥ |
rajaḥsattvasamāviṣṭaḥ sṛjenmunivareśvaram || 248 ||
[Analyze grammar]

gatanidraḥ prabuddhaśca sattvaniṣṭho jagatpatiḥ |
sṛjeddevān salokāṃśca pūrvayaiva vyavasthayā || 249 ||
[Analyze grammar]

tato rudrendrasūryendunakṣatrāṇi graheśvarāḥ |
adhikāraṃ prakurvanti sve sve viṣayagocare || 250 ||
[Analyze grammar]

dine dine sṛjatyevaṃ saṃharecca dinakṣaye |
dinamānaṃ ca yatproktaṃ rātrisaṃkhyā ca tāvatī || 251 ||
[Analyze grammar]

ahorātreṇa cānena abdaṃ vai pūrvavatsmṛtam |
abdānāṃ tu śate pūrṇe mahākalpaḥ sa ucyate || 252 ||
[Analyze grammar]

brāhme varṣaśate devi divyānyabdāni me śṛṇu |
ekanavatikoṭistu tathā lakṣāṇi viṃśatiḥ || 253 ||
[Analyze grammar]

tathā saptaiva kharvāṇi nikharvāṣṭakameva ca |
brāhmaṃ varṣaśataṃ caitajjñātavyaṃ kālavedinā || 254 ||
[Analyze grammar]

daivikena tu mānena mānamitthaṃ prakīrtitam |
laukikena tu mānena punaścaiva nibodha me || 255 ||
[Analyze grammar]

dvātriṃśadabdakoṭyastu tathā kharvāṣṭakaṃ priye |
kharvadvayaṃ ca deveśi nikharvāḥ pañca eva tu || 256 ||
[Analyze grammar]

śaṅkutrayaṃ padmamekaṃ sāgaratrayameva ca |
etaddevi samākhyātaṃ jñātavyaṃ ca mumukṣubhiḥ || 257 ||
[Analyze grammar]

thābdakoṭyastu ekaṃ caivārbudaṃ priye |
kharvāśītastathā caiva nikharvāṇāṃ ca pañcakam |
catuṣṭayaṃ ca śaṅkūnāṃ triṃśatsāgara eva ca || 257 ||
[Analyze grammar]

etallaukikamānena brāhmamabdaśataṃ smṛtam |
ekaṃ daśaguṇaṃ pūrvaṃ śataṃ daśaguṇaṃ tu tat || 258 ||
[Analyze grammar]

śataṃ daśaguṇaṃ kṛtvā sahasraṃ parikīrtitam |
sahasraṃ daśaguṇitamayutaṃ taddhi kīrtitam || 259 ||
[Analyze grammar]

daśāyutāni lakṣaṃ tu niyutaṃ daśatāni ca |
daśa tāni ca koṭiḥ syāddaśa koṭistathārbudam || 260 ||
[Analyze grammar]

arbudairdaśabhirvṛndaṃ kharvaṃ daśabhireva taiḥ |
daśabhistairnikharvaṃ tu śaṅkuḥ syāddaśa tāni tu || 261 ||
[Analyze grammar]

śaṅkubhirdaśabhiḥ padmaṃ daśa padmāni sāgaraḥ |
sāgarairdaśabhirmadhyamantyaṃ tairdaśabhiḥ smṛtam || 262 ||
[Analyze grammar]

antyaṃ daśāhataṃ kṛtvā parārdhaṃ parikīrtitam |
evamaṣṭādaśaitāni sthānāni gaṇitasya tu || 263 ||
[Analyze grammar]

mahākalpasya paryante brahmā yāti pare layam |
viṣṇośca taddinaṃ proktaṃ rātrirvai tatsamā bhavet || 264 ||
[Analyze grammar]

anena parimāṇena tasyābdaṃ tu vidhīyate |
varṣāṇāṃ ca śate pūrṇe so'pi yāti pare layam || 265 ||
[Analyze grammar]

viṣṇorāyuryadevoktaṃ rudrasyaitaddinaṃ bhavet |
dine dine sṛjatyanyau brahmaviṣṇū prajāpatī || 266 ||
[Analyze grammar]

brāhmī ca vaiṣṇavī śaktiradhikārapadaṃ gatā |
yaṃ cādhitiṣṭhatyātmānaṃ tatsaṃjñāṃ sa prapadyate || 267 ||
[Analyze grammar]

tadādhikāraṃ kurute icchayā paramātmanaḥ |
brahmaviṣṇvindrarudrāśca vidyeśā īśvarastathā || 268 ||
[Analyze grammar]

lokādhipāśca deveśi tathā ca bhuvanādhipāḥ |
grahādimātaro rudrā yoganakṣatrarāśayaḥ || 269 ||
[Analyze grammar]

śaktiyuktāstu te sarve bhavanti tadadhiṣṭhitāḥ |
tatparākramavīryāstu svakīye tu pade sthitāḥ || 270 ||
[Analyze grammar]

śivasyaikā mahāśaktiḥ śivaścaiko hyanādimān |
sā śaktirbhidyate devi bhedairānantyasambhavaiḥ || 271 ||
[Analyze grammar]

evaṃ vai kurute sṛṣṭiṃ rudraścaiva dine dine |
saṃhāraṃ ca dinānte vai rātrirvai tatsamā bhavet || 272 ||
[Analyze grammar]

dinarātripramāṇenā-nena syādvatsaro'sya ca |
vatsarāṇāṃ śate pūrṇe śatarudradinakṣayāt || 273 ||
[Analyze grammar]

so'pi yāti paraṃ sthānaṃ yadgatvā niṣkalo bhavet |
tasmin sthāne punaścānyastatsamaśca prabhurbhavet || 274 ||
[Analyze grammar]

raudraśaktisamāyogādbrahmaviṣṇvindranāyakaḥ |
śatarudrāstu deveśi svābdānāṃ tu śatakṣaye || 275 ||
[Analyze grammar]

te prayānti paraṃ tattvaṃ tato'ṇḍaṃ tu vinaśyati |
sarvabhūtaguṇādhāraṃ sarvatattvālayālayam || 276 ||
[Analyze grammar]

saparvatavanodyānadvīpasāgaramaṇḍitam |
vimānamālākulitaṃ grahanakṣatramaṇḍitam || 277 ||
[Analyze grammar]

devadānavagandharvasiddhavidyādharoragaiḥ |
ṛṣibhirmānuṣādyaiśca saptalokanivāsibhiḥ || 278 ||
[Analyze grammar]

narakaiścaiva pātālairyuktaṃ bhuvanamaṇḍitam |
aśeṣabhuvanādhāramaṇḍamapsu pralīyate || 279 ||
[Analyze grammar]

tataḥ kālāgnirudraśca kālatattve layaṃ vrajet |
aptattvāttu samārabhya yāvanmāyāntagocaram || 280 ||
[Analyze grammar]

tatsarvaṃ saṃharetkālaḥ svayameva carācaram |
tadūrdhvaṃ śuddhamadhvānaṃ yāvacchaktyantagocaram || 281 ||
[Analyze grammar]

tatsarvaṃ saṃharedghoramaghoro ghoranāśanaḥ |
triṣvevaṃ saṃsthito rudraḥ kālarūpī maheśvaraḥ || 282 ||
[Analyze grammar]

tataḥ saṃharate toyamamareśaśatātyaye |
evaṃ bhūtādyāvaraṇapatayaśca śatātyaye || 283 ||
[Analyze grammar]

saṃharanti ca deveśi sṛjanti ca parasparam |
āpastejasi līyante tattejaścānile punaḥ || 284 ||
[Analyze grammar]

kvacittu |
evaṃ bhūtapatīnāṃ tu prāpte varṣaśatātyaye |
yātaistairniṣkalasthānaṃ tato bhūtāni śāṅkari |
saṃharanti ca deveśi sṛjanti ca parasparam || 284 ||
[Analyze grammar]

tathānilo'mbaraṃ prāpya saha tenaiva līyate |
tanmātreṣu pralīyante yathotpannāni ca kramāt || 285 ||
[Analyze grammar]

tanmātrāṇyapyahaṅkāre sendriyāṇi yathākramam |
sa buddhau sā ca gahane guṇasāmye pralīyate || 286 ||
[Analyze grammar]

guṇasāmyamanirdeśyamapratarkyamanaupamam |
tasmin jagadaśeṣaṃ tu prasuptamiva tiṣṭhati || 287 ||
[Analyze grammar]

paramāṇupramāṇena līnaṃ saṃtiṣṭhate jagat |
ṣaḍviṃśakasya rudrasya caitaddinamiha smṛtam || 288 ||
[Analyze grammar]

prajāḥ prajānāṃ patayaḥ pitaro mānavaiḥ saha |
sāṅkhyajñānena ye siddhāḥ vedena brahmavādinaḥ || 289 ||
[Analyze grammar]

chandaḥ sāmāni coṅkāro buddhistaddevatāḥ priye |
ahni tiṣṭhanti te sarve parameśasya dhīmataḥ || 290 ||
[Analyze grammar]

dinānte tu pralīyante rātryante viśvasambhavaḥ |
ṣaṭtriṃśattu sahasrāṇi brahmaṇāṃ pralayodbhavāḥ || 291 ||
[Analyze grammar]

avyakte ca dinaṃ proktaṃ rudrāṇāṃ tannivāsinām |
tasmin saṃharate sarvaṃ pradhānasya dinakṣaye || 292 ||
[Analyze grammar]

rātryante ca sṛjedbhūyaḥ śrīkaṇṭho viśvanāyakaḥ |
tasyāpyanena nyāyena parimāṇasthitirbhave || 293 ||
[Analyze grammar]

yasmātpralayakoṭyaśca vyatītāśca sahasraśaḥ |
tato niyatikālau ca rāgo vidyā kalā tathā || 294 ||
[Analyze grammar]

parasparaṃ layaṃ yānti kramātsarve svamānataḥ |
kalādyavaniparyantaṃ gahaneśadinakṣaye || 295 ||
[Analyze grammar]

nānābhuvanavinyāsaracanādivibhūṣitam |
saguṇādhāraparyantarudrakṣetrajñasaṅkulam || 296 ||
[Analyze grammar]

gahaneśe layaṃ yāti mūlaprakṛtikāraṇe |
rātryante jāyate bhūyo gahaneśapracodanāt || 297 ||
[Analyze grammar]

ahorātrastvayaṃ proktaḥ prākṛtaḥ parameśvari |
pralayaśca sa evokto bhūtānāṃ parameśvari || 298 ||
[Analyze grammar]

prādhānikaparārdhena daśadhāguṇitena tu |
māyā saṃharate sarvaṃ punaścaiva sṛjejjagat || 299 ||
[Analyze grammar]

māyākālaparārdhasya śatadhāguṇitasya ca |
īśvaraḥ kurute sṛṣṭiṃ punaśca saṃharejjagat || 300 ||
[Analyze grammar]

tataḥ sadāśivo devaḥ svamānena ca saṃharet |
sṛjate ca punarbhūya ātmīye devyaharmukhe || 301 ||
[Analyze grammar]

mahāpralaya evoktaḥ sādākhye tu dinadvaye |
bindutattve layaṃ yāti pañcamantramahātanuḥ || 302 ||
[Analyze grammar]

binduṃ caivārdhacandraṃ tu bhittvā caiva nirodhikām |
nādatattve layaṃ yāti gṛhītvā sacarācaram || 303 ||
[Analyze grammar]

nādaḥ sauṣumnamārgeṇa bhittvā brahmabilaṃ priye |
śaktitattve layaṃ yāti śaktitattvadinakṣaye || 304 ||
[Analyze grammar]

parārdhaḥ sa tu vijñeyaḥ kālastu varavarṇini |
tacca śivatattvasthasya vyāpīśasyāpyaharmukham || 305 ||
[Analyze grammar]

tataśca saṃsṛjedbhūyo vyāpī vyomasvarūpiṇi |
līyate so'pyananteśe so'nāthe so'pyanāśrite || 306 ||
[Analyze grammar]

śaktikālaparārdhasya koṭidhāguṇitasya ca |
anāśritasya devasya dinametatprakīrtitam || 307 ||
[Analyze grammar]

anena parimāṇena parārdhaguṇitena tu |
so'pi yāti paraṃ sthānaṃ kāraṇaṃ svamanāśrayam || 308 ||
[Analyze grammar]

sa kālaḥ sāmyasaṃjñaśca janmamṛtyubhayāpahaḥ |
tato'pyūrdhvamameyastu kālaḥ syātparamāvadhiḥ || 309 ||
[Analyze grammar]

nityo nityodito devi akalyaśca na kalyate |
sa cādhaḥ kalayetsarvaṃ vyāpinyādiṃ dharāvadhim || 310 ||
[Analyze grammar]

tuṭyādibhiḥ kalābhiśca devyadhvānaṃ carācaram |
ūrdhvamunmanaso yacca tatra kālo na vidyate || 311 ||
[Analyze grammar]

na kalyaḥ kalyate kaścinniṣkalaḥ kālavarjitaḥ |
yaḥ śāṅkaryunmanātītaḥ sa nityo vyāpako'vyayaḥ || 312 ||
[Analyze grammar]

tasyādau yādṛśaṃ rūpaṃ kalpānte caiva tādṛśam |
arūpā rūpanirmuktaḥ so'nādirbhavavarjitaḥ || 313 ||
[Analyze grammar]

sarvajñaḥ sarvakartā ca dānādiguṇavarjitaḥ |
sa evāpararūpeṇa unmanyā mūrdhni saṃsthitaḥ || 314 ||
[Analyze grammar]

devadevo jagannāthaḥ paramātmā śivo'vyayaḥ |
paryānukramayogena so'kāmātsṛjate jagat || 315 ||
[Analyze grammar]

devyuvāca |
akāmasya kriyā nāsti niṣkriyaśca sṛjetkatham |
evaṃ praśnavaraṃ guhyaṃ kathayasva prasādataḥ || 316 ||
[Analyze grammar]

bhairava uvāca |
ādityasya maṇeryadvattāpitādraviraśmibhiḥ |
vahniḥ saṃjāyate tasmād ravestatra na kāmitā || 317 ||
[Analyze grammar]

maṇerapi na kāmitvaṃ tadvaddevasya ceṣṭitam |
ādityavacchivo jñeyaḥ śaktirmaṇiriva sthitā || 318 ||
[Analyze grammar]

ṛtukālamitādvṛkṣātkālo'ṅkuraniyojakaḥ |
yadvacchivasamāyogāttadvacchakterjagatsthitiḥ |
iti svacchandatantre ekādaśaḥ paṭalaḥ samāptaḥ || 319 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 11

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Like what you read? Consider supporting this website: