Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

daśamaḥ paṭalaḥ |
adhvāyaṃ tu mahādeva sūcito na tu varṇitaḥ |
kathayasva prasādena sādhakānāṃ hitāya tam || 1 ||
[Analyze grammar]

adhvānaṃ saṃpravakṣyāmi sādhakānāṃ hitāya vai |
atha kālāgnirudrādhaḥ kaṭāhaḥ saṃvyavasthitaḥ || 2 ||
[Analyze grammar]

koṭiyojanabāhulyaḥ tasyordhve bhuvanāni tu |
navanavatikoṭyaścāpyaṇḍānāṃ tu sahasrakam || 3 ||
[Analyze grammar]

koṭīnāṃ saptatirlakṣāṇyayutānāṃ sahasrakam |
arbudānyatha vṛndāni kharvāṇi ca tathaiva ca || 4 ||
[Analyze grammar]

padmāni cāpyasaṃkhyānītyevamādīnyanekaśaḥ |
teṣāṃ vai nāyako hyatra tvanantaḥ parameśvaraḥ || 5 ||
[Analyze grammar]

tena śuddhena śuddhāni tvaṇḍānyatrohakaiḥ saha |
śaktyādhārāśrayaireva dvātriṃśatparisaṃkhyayā || 6 ||
[Analyze grammar]

koṭikoṭiparīvārāstvanaupamyaguṇānvitāḥ |
divyāṅgānaughasaṃkīrṇā bhrūbhaṅgalalitekṣaṇaiḥ || 7 ||
[Analyze grammar]

sūryāyutapratīkāśāstoraṇāṭṭālamaṇḍitāḥ |
na tatra diḥkhitaḥ kaścinmuktvā diḥkhamanaṅgajam || 8 ||
[Analyze grammar]

ramante tatra vai vīrā nārībhiḥ saha līlayā |
bhuvaneṣu vicitreṣu yonyākāreṣu saṃsthitāḥ || 9 ||
[Analyze grammar]

bhuvanānyevamuktāni bhuvanāntaravāsinām |
sarvāṇi śuddhimāyānti tānyanante viśodhite || 10 ||
[Analyze grammar]

athopariṣṭātkālāgniḥ śrīkaṇṭhena niveśitaḥ |
adhikāraṃ prakurute tadājñānuvidhāyakaḥ || 11 ||
[Analyze grammar]

anekarudrakoṭībhirupetastiṣṭhati priye |
adhunā saṃpravakṣyāmi pramāṇaṃ śivanirmitam || 12 ||
[Analyze grammar]

yojanānāṃ varārohe yathā bhavati tacchṛṇu |
avyaktāddaśabhirbhāgairmahānsthūlo vibhāvyate || 13 ||
[Analyze grammar]

dvipañcabhāgo mahato bhūtādiḥ sthūla ucyate |
bhūtādeḥ parimāṇaṃ ca bhāvagrāhyaṃ na cākṣuṣam || 14 ||
[Analyze grammar]

bhūtāderyaddaśaguṇamaṇīyo dṛśyate rajaḥ |
jālāntaragate bhānau paramāṇuḥ sa ucyate || 15 ||
[Analyze grammar]

aṣṭānāṃ paramāṇūnāṃ samavāyastu yo bhavet |
trasareṇuḥ sa vikhyātaḥ tatpadmaraja ucyate || 16 ||
[Analyze grammar]

trasareṇavaśca yetvaṣṭau vālāgraṃ tu vidhīyate |
vālāgrāṇi tathātvaṣṭau likṣeti parikīrtitā || 17 ||
[Analyze grammar]

likṣāścāṣṭau viduryūkāṃ yūkāścāṣṭau yavo bhavet |
aṣṭau yavā varārohe parvāṅguṣṭhamathāṅgulam || 18 ||
[Analyze grammar]

dvādaśāṅgulamānena vitastistāla ucyate |
tāladvayaṃ bhaveddhastaścaturviṃśatikāṅgulaḥ || 19 ||
[Analyze grammar]

caturhasto dhanurdaṇḍo nālikā yūpa eva ca |
dhanuḥ sahasre dve pūrṇe krośaḥ samabhidhīyate || 20 ||
[Analyze grammar]

krośadvayena gavyūtirgavyūtī dve tu yojanam |
anena parimāṇena yojanānāṃ yaśasvini || 21 ||
[Analyze grammar]

siṃhāsanaṃ mahādīptaṃ sahasradvayavistṛtam |
sahasramucchritaṃ tasya mahāpīṭheṣu suvrate || 22 ||
[Analyze grammar]

tiṣṭhate tatra deveśaḥ kālo dvādaśalocanaḥ |
sitaraktapītakṛṣṇaścaturvaktro mahābalaḥ || 23 ||
[Analyze grammar]

raktāṅgo'tha karālaśca piṅgabhrūśmaśrulocanaḥ |
vaktrajvālā jaṭājvālā lomajvālāḥ sujājvalāḥ || 24 ||
[Analyze grammar]

jvalantyasyāyudhajvālāḥ sutīvrāḥ karamadhyagāḥ |
jvalatparvatavaddīpto jvalajjvālābhirājitaḥ || 25 ||
[Analyze grammar]

daśabāhurmahātmā vai khaḍgakheṭakadhārakaḥ |
śaraśārṅgavihastaśca pāśāṅkuśadharastathā || 26 ||
[Analyze grammar]

kapālakhaṭvāṅgadharo varadābhayapāṇibhṛt |
daśayojanalakṣāṇi śarīraṃ bhāti bhāsvaram || 27 ||
[Analyze grammar]

koṭiyojanamānena bhuvanaṃ cāsya jājvalam |
saṃbhṛtaṃ rudrakanyābhī rudrairjvalitaśūlibhiḥ || 28 ||
[Analyze grammar]

nānārūpavimānaiśca prajvaladbhiḥ samāvṛtam |
jvālāstasya viniṣkrāntāḥ koṭayo daśacordhvataḥ || 29 ||
[Analyze grammar]

tasyopariṣṭāddeveśi pañcakoṭyo varānane |
na kaścinnavasatyatra dhūmoṣmaparivāritaḥ || 30 ||
[Analyze grammar]

ataḥ paraṃ varārohe narakāḥ parikīrtitāḥ |
pañcāśatkoṭayo devi kathitāhyanupūrvaśaḥ || 31 ||
[Analyze grammar]

pradhānaṃ saṃpravakṣyāmi śataṃ tatra varānane |
catvāriṃśatsamopetaṃ kathitaṃ nāmataḥ śṛṇu || 32 ||
[Analyze grammar]

avīcī rauravaścaiva mahāraurava eva ca |
tāmisraścāndhatāmisraḥ saṃjīvanasujīvanau || 33 ||
[Analyze grammar]

padmaścaiva mahāpadmaḥ kālasūtrastathaiva ca |
sūcīmukhaḥ mahākāyaḥ kṣuradhāro'siparvataḥ || 34 ||
[Analyze grammar]

asistālo drumaścaiva drumamastaka eva ca |
drumārāmaśca vikhyātaḥ kumbhīpākastathaiva ca || 35 ||
[Analyze grammar]

ambareṣo'ṅgārarāśiḥ tīkṣṇatuṇḍastathaiva ca |
vajratuṇḍaśca śakuniḥ mīnodarakharodarau || 36 ||
[Analyze grammar]

sandaṃśaḥ vajrakāyaśca medakaśca varānane |
uṣṭragrīvo mahākāyo vetālo vaḍavāmukhaḥ || 37 ||
[Analyze grammar]

asṛkpūyahradaścaiva bhramaro maṣakastathā |
saṃgrahaśca kapālaśca taptakavaca eva ca || 38 ||
[Analyze grammar]

gajapādo mahāvaktraḥ kūrmākhyonakulastathā |
pīḍanaścaivakumbhīraḥ krakacaḥ śūlameva ca || 39 ||
[Analyze grammar]

anaṅgaścāṅgārodgāraḥ pradīptastrimukhastathā |
pañcavaktraḥ śatāsyaśca jalauko biladhūmakaḥ || 40 ||
[Analyze grammar]

sutapto jatupaṅkaśca ghorarūpo'tidāruṇaḥ |
asthibhaṅgaḥ pūtimāṃsaḥ dravyaścaiva tvamedhyakaḥ || 41 ||
[Analyze grammar]

ulūkaḥ paraśurdaṇḍaḥ kākākhyaśca tathaiva ca |
socchvāsaśca nirucchvāsaḥ vṛkāsyaśca tathaiva ca || 42 ||
[Analyze grammar]

aśvāsyo gopalādaśca aloko dahanastathā |
śvavaktro'tha davāgniśca kṣārakūpastathā tamaḥ || 43 ||
[Analyze grammar]

ahīnāṃ nicayaścaiva taptapāṣāṇa eva ca |
virūpo rūpavāṃścaiva citrī citradharastathā || 44 ||
[Analyze grammar]

kṛṣṇapiṅgalaraktāsyaḥ mahiṣo rākṣasastathā |
kubjaḥ uttaptatailākhyaḥ aśanī vṛṣṭimudgarau || 45 ||
[Analyze grammar]

musalaḥ anātapaścaiva yamalādristathaiva ca |
krimikūṭaḥ bahuśākhaḥ śalmaliśca phaḍistathā || 46 ||
[Analyze grammar]

nigaḍo loharajjuśca lohapañjara eva ca |
tanubhedaścoragaśca vṛścikaḥ kāla eva ca || 47 ||
[Analyze grammar]

vajrakaṇaḥ kaṭāhaśca paṭṭaḥ saṃkula eva ca |
ghoraścājagaraścaiva mahāvaitaraṇī tathā || 48 ||
[Analyze grammar]

gṛddhraśca kuraraścaiva kukkuṭaśca pramardakaḥ |
kardamaḥ durduraścaiva lamboṣṭho vajranāsikaḥ || 49 ||
[Analyze grammar]

cipiṭaḥ khañjarīṭaśca śavalo nīla eva ca |
kākaḥ kaṅkumamukhaścaiva śivārāvastataḥ paraḥ || 50 ||
[Analyze grammar]

gajanādo mahānādaḥ siṃhanādastathaiva ca |
mahāgrāhastathā nakro mūṣikākīṭasāgaraḥ || 51 ||
[Analyze grammar]

avākśirāḥ trirāvartaḥ cakrapīḍanakastathā |
trapulepastrapukūpaḥ ikṣuyantraḥ girerlatā || 52 ||
[Analyze grammar]

kaṭaṅkaṭaścavikhyātaḥ taptavāluka eva ca |
ete'tighorā narakāstrikoṇāḥ parikīrtitāḥ || 53 ||
[Analyze grammar]

asatkarmaratānāṃ ca prāṇināṃ pātanāya tu |
nistriṃśakarmakartṝṇāṃ śaṭhānāṃ pāpināṃ tathā || 54 ||
[Analyze grammar]

nirdayādhamajātīnāṃ parahiṃsāratātmanām |
paradāraratānāṃ ca śivaśāstrasya dūṣiṇām || 55 ||
[Analyze grammar]

devadravyāpahartṝṇāṃ brahmaghnapitṛghātinām |
goghnānāṃ ca kṛtaghnānāṃ mitravisrambhaghātinām || 56 ||
[Analyze grammar]

suvarṇabhūmihartṝṇāṃ śaucācāranivartinām |
dayādākṣiṇyahīnānāṃ paiśunyānṛtacetasām || 57 ||
[Analyze grammar]

narakāstu samākhyātāstvakarmapathavartinām |
śubhakarmaratā lokā narake na patanti hi || 58 ||
[Analyze grammar]

tatsamāsena vakṣyāmi yathāvadanupūrvaśaḥ |
satyaṃ kṣāntirahiṃsā ca śaucaṃ snānamakalkatā || 59 ||
[Analyze grammar]

dayālaulyaṃ ca yasyāsau narakānnādhigacchati |
śānto dāntaḥ suhṛṣṭātmā tvanahaṃkāravānsamaḥ || 60 ||
[Analyze grammar]

adrohī cānasūyaśca paraiśvarye ca niḥspṛhaḥ |
amātsaryamamānitvaṃ śivabhaktiracāpalam || 61 ||
[Analyze grammar]

japadhyānaratiḥ sthairyaṃ kārpaṇyasya ca varjanam |
vratāni niyamāścaiva svādhyāyaśca tridaṃdhyatā || 62 ||
[Analyze grammar]

sarvatra śraddadhānatvamārjavaṃ hrīrmanasvitā |
tejaḥ praśāntiḥ saṃtoṣo'priyavākyavivarjanam || 63 ||
[Analyze grammar]

samīkṣyakāritā nityaṃ manohaṃkāranigrahaḥ |
adambhitvamamāyitvamakalko jñānaśīlatā || 64 ||
[Analyze grammar]

pitṛdevārcane bhaktirgobrāhmaṇa śaraṇyatā |
agnau homo gururdānaṃ jñānināṃ paryupāsanam || 65 ||
[Analyze grammar]

ekānte ca ratirdhyānamātmanyeva ca tuṣṭatā |
avyāpāraḥ parārtheṣu audāsīnyamanāgasaḥ || 66 ||
[Analyze grammar]

akrodhitvamanālasyāmete dharmāḥ prakīrtitāḥ |
yastvetānbhajate bhāvān so'mṛtatvāya kalpate || 67 ||
[Analyze grammar]

naśyanti pauruṣāḥ pāśā ye'pyanantāḥ prakīrtitāḥ |
śivācāraratānāṃ tu dhārmikāṇāṃ hi dehinām || 68 ||
[Analyze grammar]

tasmādevaṃ tu vijñāya mano dharme niyojayet |
yasya cittamasaṃbhrāntaṃ nirvikalpamakalmaṣam || 69 ||
[Analyze grammar]

sa yāti paramāṃllokānnarakāṃśca na paśyati |
yasya buddhirasaṃmūḍhā sarvabhūteṣvapātakī || 70 ||
[Analyze grammar]

akalkavānsattvavānyo narakānsa na paśyati |
jitāni yenendriyāṇi mano yasya vaśe sthitam || 71 ||
[Analyze grammar]

tajjayena jitaṃ sarvaṃ trailokyaṃ sacarācaram |
svakārye parakārye vā yasya buddhiḥ sthirā bhavet || 72 ||
[Analyze grammar]

etadeva hi pāṇḍityaṃ śeṣāḥ pustakavācakāḥ |
ityeṣa tāntriko nyāyaḥ kathitastu samāsataḥ || 73 ||
[Analyze grammar]

atāntrikāṇāmanyeṣāṃ parisaṃkhyā na vidyate |
śivaśāstraratā ye tu gurubhaktiparāyaṇāḥ || 74 ||
[Analyze grammar]

paratattvavido ye tu na teṣāṃ duritaṃ bhavet |
eteṣāṃ narakāṇāṃ tu pradhānāni nibodha me || 75 ||
[Analyze grammar]

pañcatriṃśattu narakāḥ caturbhedāḥ prakīrtitāḥ |
catvāriṃśacchataṃhyetatsamāsātparikīrtitam || 76 ||
[Analyze grammar]

tairviśuddhairviśuddhyanti pañcāśatkoṭayastu tāḥ |
pañcatriṃśadyadā vaite dvātriṃśadvā viśodhitāḥ || 77 ||
[Analyze grammar]

catvāriṃśacchataṃ śuddhaṃ tadetatsyādvarānane |
tribhiḥ śuddhaistu dvātriṃśacchuddhā eva bhavanti hi || 78 ||
[Analyze grammar]

teṣāṃ nāmāni vakṣyāmi trayāṇāṃ varavarṇini |
avīciścaiva vikhyātaḥ kumbhīpākaśca dāruṇaḥ || 79 ||
[Analyze grammar]

mahārauravarājaśca sthānaṃ teṣāṃ nibodha me |
adhomadhyordhvabhāgeṣu saṃsthitāste yathākramam || 80 ||
[Analyze grammar]

vyāptiṃ teṣāṃ pravakṣyāmi yathāvadanupūrvaśaḥ |
narakaikādaśagatamavīciṃ śodhayetpriye || 81 ||
[Analyze grammar]

ātmanā dvādaśaṃ devi kumbhīpākaṃ viśodhayet |
mahārauravasaṃjñaṃ cāpyevameva na saṃśayaḥ || 82 ||
[Analyze grammar]

pañcatriṃśatpravakṣyāmi samāsena varānane |
avīciḥ kriminicayo nadī vaitaraṇī tathā || 83 ||
[Analyze grammar]

lohaśca śalmaliścaivāpyasiparvata eva ca |
socchvāsaśca nirucchvāsaḥ pūtimāṃsaḥ parastathā || 84 ||
[Analyze grammar]

taptatrapuḥ kṣārakūpo jatulepastathaiva ca |
antarbhūtā avīcau tu kumbhīpākasya śrūyatām || 85 ||
[Analyze grammar]

asthibhaṅgaḥ krakacachedaḥ kūpaścāpi kaṭaṅkaṭaḥ |
vasāmiśrohyayastuṇḍastrapulepaḥ prakīrtitaḥ || 86 ||
[Analyze grammar]

kumbhīpākaśca vijñeyastīkṣṇāsiśca tathaiva ca |
tapralohaśca vijñeyaḥ kṣuradhārapathastathā || 87 ||
[Analyze grammar]

aśaniśca sutaptaśca dvādaśaite prakīrtitāḥ |
ekādaśāntarvijñeyāḥ kumbhīpākasya dāruṇāḥ || 88 ||
[Analyze grammar]

mahārauravarāje ca ata ūrdhvaṃ nibodha me |
kālasūtro mahāpadmaḥ kumbhaḥ saṃjīvanekṣukau || 89 ||
[Analyze grammar]

pāśo'mbareṣakaścaiva ayaḥpaṭṭastathaiva ca |
daṇḍayantrastvamedhyaśca ghorarūpastathāparaḥ || 90 ||
[Analyze grammar]

mahāraurava eteṣāmupariṣṭādvyavasthitaḥ |
avīcau kṛminarakān kumbhīpāke sudāruṇān || 91 ||
[Analyze grammar]

mahārauravake'medhyānantarbhūtānvicintayet |
dvātriṃśannarakāṇāṃ ca mānaṃ caiva nibodha me || 92 ||
[Analyze grammar]

navanavatirlakṣāṇi ekaikasyocchrayaḥ smṛtaḥ |
lakṣamātrāntarā jñeyā dvātriṃśaccāpyanukramāt || 93 ||
[Analyze grammar]

eteṣāmupariṣṭāttu prabhutvena varānane |
yogaiśvaryaguṇopetaḥ kūṣmāṇḍādhipatiḥ sthitaḥ || 94 ||
[Analyze grammar]

navanavatirlakṣāṇi puraṃ tasya prakīrtitam |
tasyopariṣṭātpātālān kathayāmi samāsataḥ || 95 ||
[Analyze grammar]

ābhāsaṃ varatālaṃ ca śarkaraṃ ca gabhastimat |
mahātalaṃ ca sutalaṃ rasātalamataḥ param || 96 ||
[Analyze grammar]

sauvarṇamaṣṭamaṃ jñeyaṃ sarvakāmasamanvitam |
ābhāsādyāvatsauvarṇaṃ pramāṇaṃ kathayāmi te || 97 ||
[Analyze grammar]

sahasranavakotsedhamekaikaṃ tu purottamam |
ekaikasyāntaraṃ jñeyaṃ sahasraparisaṃkhyayā || 98 ||
[Analyze grammar]

chatrākārāṇi sarvāṇi teṣāṃ vai bhuvanāni tu |
sarvakāmaiḥ sametāni guṇaiḥ sarvairyutāni tu || 99 ||
[Analyze grammar]

hemaprākāraśikharaiśchatradhvajasamākulaiḥ |
kiṅkiṇījālamukharaistoraṇāṭṭālamaṇḍitaiḥ || 100 ||
[Analyze grammar]

nirgamaiḥ sagavākṣaiśca divyavastravibhūṣitaiḥ |
tantrīmurajavādyaiśca geyatūryaravākulaiḥ || 101 ||
[Analyze grammar]

nānābhuvanapaṅktyoghaiḥ sarvaratnasamujjvalaiḥ |
prāsādaistuṅgaśikharaiścandrātapasamaprabhaiḥ || 102 ||
[Analyze grammar]

rathyāmārgavarārāmaiḥ sadāpuṣpaphalānvitaiḥ |
kokilārāvamadhuraiḥ śikhiṣaṭpadasevitaiḥ || 103 ||
[Analyze grammar]

haṃsakāraṇḍavākīrṇaiścakravākopaśobhitaiḥ |
sārasārāvasaṃghuṣṭapadminīṣaṇḍamaṇḍitaiḥ || 104 ||
[Analyze grammar]

taḍāgaiḥ svacchatoyāḍhyairdīrghikābhiryutāni tu |
puruṣaiśca mahākāyairmahābalaparākramaiḥ || 105 ||
[Analyze grammar]

sarvaiśvaryasvarūpāḍhyaiḥ sarvalakṣaṇasaṃyutaiḥ |
divyavastraiḥ sutāmbūlairdivyagandhānulepanaiḥ || 106 ||
[Analyze grammar]

divyābharaṇasaṃyuktairmukuṭai ratnamaṇḍitaiḥ |
śivārādhanasaktā ye tatprasādena sādhakāḥ || 107 ||
[Analyze grammar]

te viśanti mahādevi pātālaṃ siddhasevitam |
rasaṃ rasāyanaṃ divyaṃ siddhadravyaṃ labhanti te || 108 ||
[Analyze grammar]

krīḍanti cānye satataṃ divyānāṃ yoṣitāṃ gaṇaiḥ |
kāminaḥ kāmarūpaistu mattamātaṅgagāmibhiḥ || 109 ||
[Analyze grammar]

sarvābharaṇasaṃyuktaiḥ kāmaśāstrasupeśalaiḥ |
divyavastraparīdhānaiḥ stanabhārasamānataiḥ || 110 ||
[Analyze grammar]

madhyakṣāmaiḥ prasannāsyaistaralāyatalocanaiḥ |
sakiṅkiṇīnitambaiśca hārakeyūraśobhitaiḥ || 111 ||
[Analyze grammar]

sugandhigandhaliptāṅgaiḥ kāñcīmekhalamaṇḍitaiḥ |
evaṃ te kathitā devi pātālāntaravāsinaḥ || 112 ||
[Analyze grammar]

trayo'surāstathā nāgā rākṣasāśca vibhāgataḥ |
ekaikatra ca pātāle kathitāste varānane || 113 ||
[Analyze grammar]

pātālasaptake jñeyāstathānye bhuvanādhipāḥ |
balohyatibalaścaiva balavānbalavikramaḥ || 114 ||
[Analyze grammar]

subalo balabhadraśca balādhyakṣaśca kīrtitāḥ |
etaiḥ śuddhairime śuddhāḥ saptapātālavāsinaḥ || 115 ||
[Analyze grammar]

yadūrdhve caiva sauvarṇaṃ pātālaṃ parikīrtitam |
tatra vasatyasau devo hāṭakaḥ parameśvaraḥ || 116 ||
[Analyze grammar]

purakoṭisahasraistu samantātparivāritaḥ |
siddhairudragaṇairdivyairbhaginīmātṛbhirvṛtaḥ || 117 ||
[Analyze grammar]

yoginīyogakanyābhī rudraiścaiva sakanyakaiḥ |
siddhadravyasamairmantraiścintāmaṇirasāyanaiḥ || 118 ||
[Analyze grammar]

siddhavidyāsamṛddhaṃ vai hāṭakeśasya mandiram |
haṭhatpraveśayellokāṃ stadbhāvagatamānasān || 119 ||
[Analyze grammar]

tenāsau hāṭakaḥ prokto devadevo maheśvaraḥ |
tasyordhve tu sahasrāṇi yojanānāṃ tu viṃśatiḥ || 120 ||
[Analyze grammar]

bhūkaṭāhaḥ samuddiṣṭaḥ samantāttu varānane |
ato bhagavatī pṛthvī nānājanapadākulā || 121 ||
[Analyze grammar]

tasyā madhye mahāmeruḥ sauvarṇaśca varānane |
tasyācalasya vistāramūrdhvādhaḥ kathayāmi te || 122 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi caturaśītirucchritaḥ |
ṣoḍaśaiva sahasrāṇi adhobhāge praropitaḥ || 123 ||
[Analyze grammar]

tānyeva mūlavistāraḥ dviguṇo mūrdhavistaraḥ |
tasyordhve tu sabhā divyā nāmnā caiva manovatī || 124 ||
[Analyze grammar]

caturdaśasahasrāṇi yojanānāṃ pramāṇataḥ |
sarvaratnasuśobhāḍhyā strīsahasrasamanvitā || 125 ||
[Analyze grammar]

sarvabhogagaṇopetā brahmaṇastu mahātmanaḥ |
siddhavidyādharākīrṇā ṛṣibhiḥ parivāritā || 126 ||
[Analyze grammar]

tasyā īśānadigbhāge jyotiṣkaṃ śikharaṃ smṛtam |
sūryakoṭipratīkāśaṃ gaṇaprathamasevitam || 127 ||
[Analyze grammar]

sarvartukusumopetaṃ devagandharvasevitam |
strīsahasrasamākīrṇaṃ sarvaiśvaryasamanvitam || 128 ||
[Analyze grammar]

tatrāste bhagavāndevastryambakaḥ parameśvaraḥ |
lokapālairvṛto'sau hi brahmaviṣṇvindranāyakaḥ || 129 ||
[Analyze grammar]

mamāṃśaṃ taṃ vijānīyāḥ surasiddhanamaskṛtam |
adhikāraṃ prakurute parecchāsaṃpracoditaḥ || 130 ||
[Analyze grammar]

sabhāyā brahmaṇo'dhastātsahasrāṇi caturdaśa |
yojanānāṃ parityajya cakravāṭaḥ samantataḥ || 131 ||
[Analyze grammar]

svargāṣṭakaṃ samuddiṣṭaṃ tatra tiṣṭanti lokapāḥ |
pūrveṇendrasya vikhyātā purī nāmnāmarāvatī || 132 ||
[Analyze grammar]

tejovatī tathāgneyyāṃ citrabhānoḥ prakīrtitā |
dakṣiṇe yamarājasya nāmnā saṃyamanī purī || 133 ||
[Analyze grammar]

kṛṣṇāṅgārā tu naiṛtyāṃ rākṣaseśasya kīrtitā |
paścimena jaleśasya nāmnā śuddhavatī smṛtā || 134 ||
[Analyze grammar]

vāyavyāṃ tu purī vāyornāmnā gandhavahā priye |
uttareṇāpi somasya purī nāmnā mahodayā || 135 ||
[Analyze grammar]

aiśānyāmīśarājasya purī nāmnā yaśovatī |
etāsāmuttare devi śṛṇu ṣaḍviṃśatiṃ purīḥ || 136 ||
[Analyze grammar]

dakṣiṇenāmarāvatyāḥ kāmavatyapsaraḥ purī |
sauvarṇī siddhasaṅghānāṃ tasyā vai dakṣiṇena tu || 137 ||
[Analyze grammar]

tasyā vai dakṣiṇenānyā padmarāgopaśobhitā |
ādityānāṃ purīkhyātā nāmnācāṃśumatī śubhā || 138 ||
[Analyze grammar]

sādhyānāṃ rājatī divyā khyātā vai kusumāvatī |
vahneḥ paścimadigbhāge viśveṣāṃ revatī purī || 139 ||
[Analyze grammar]

tasyāstu paścime devi divyā vai viśvakarmaṇaḥ |
paścime dharmarājasya mātṛnandā purī smṛtā || 140 ||
[Analyze grammar]

krīḍanti mātarastatra madhupānavighūrṇitāḥ |
rudrāṇāṃ paścime tasyā rohitā nāma kāñcanī || 141 ||
[Analyze grammar]

tatra śūladharā rudrā yamasya paricārakāḥ |
tasyāḥ paścimato jñeyā nāmnā guṇavatī purī || 142 ||
[Analyze grammar]

ekādaśānāṃ rudrāṇāṃ vajraprākāratoraṇā |
nirṛteḥ pūrvabhāge tu piṅgalā nāma vai purī || 143 ||
[Analyze grammar]

svakarmasaṃjñā deveśi piśācāstatra saṃsthitāḥ |
nairṛtyuttarasāmīpye purī kṛṣṇāvatī smṛtā || 144 ||
[Analyze grammar]

nistriṃśā nāma tatraiva vasanti rākṣasāḥ sadā |
tasyā apyuttare bhāge purī haimī sukhāvatī || 145 ||
[Analyze grammar]

mitro vasati tatraiva bahubhṛtyajanāvṛtaḥ |
tasyā apyuttare haimī gāndharvī nāma viśṛtā || 146 ||
[Analyze grammar]

vasanti tatra gandharvā divyakanyāsamāvṛtāḥ |
daśakoṭisahasrāṇi teṣāṃ saṃkhyā prakīrtitā || 147 ||
[Analyze grammar]

bhūtānāṃ siddhasenā tu varuṇasya tu dakṣiṇe |
hemasaṃjñā vasūnāṃ tu varuṇasyāpi cottare || 148 ||
[Analyze grammar]

tasyāstūttarato devi nāmnā siddhavatī purī |
sarvavidyādharāṇāṃ tu sā purī parikīrtitā || 149 ||
[Analyze grammar]

vāyordakṣiṇato devi siddhā nāmnā purī smṛtā |
vasanti kinnarāstatra purairhemārkasaprabhaiḥ || 150 ||
[Analyze grammar]

vāyoḥ pūrveṇa gāndharvī haimī citrarathasya tu |
gandharvarājamukhyasya divyagandharvanāditā || 151 ||
[Analyze grammar]

āste bhagavatī sākṣātsaprasvaravibhūṣitā |
grāmatrayaparīdhānā jātimekhalamaṇḍitā || 152 ||
[Analyze grammar]

mūrcchanātānacitrāṅgī nānātālakalodayā |
lakṣaṇavyañjanopetā madhyamenāvaguṇṭhitā || 153 ||
[Analyze grammar]

gandharvairgīyamānā sā tatra devī sarasvatī |
nāradādyaiśca ṛṣibhirnāgakinnarasevitā || 154 ||
[Analyze grammar]

tasyāḥpūrveṇa citrā vai tumbururnāradasya ca |
somasya paścātpramadā guhyakānāṃ purī smṛtā || 155 ||
[Analyze grammar]

pūrveṇaiva tu somasya nāmnā citravatī purī |
sarvadhātumayī citrā kuberasya mahātmanaḥ || 156 ||
[Analyze grammar]

ṣaḍviṃśatisahasraistu koṭīnāṃ parivāritaḥ |
yakṣāṇāmuttamaḥ śrīmānāste bhogairanuttamaiḥ || 157 ||
[Analyze grammar]

tasyā pūrve śubhā nāmnā jāmbūnadamayī purī |
tatra vai karmadevāstu devatvaṃ karmaṇā gatāḥ || 158 ||
[Analyze grammar]

paścimeneśarājasya viṣṇorvai śrīmatī purī |
tatrāste śrīpatiḥ śrīmānatasīpuṣpasannibhaḥ || 159 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiḥ pītavāsā janārdanaḥ |
īśasya dakṣiṇebhāge nāmnā padmavatī purī || 160 ||
[Analyze grammar]

mahāpadmopaviṣṭasya padmamālādharasya tu |
padmapatrāyatākṣasya brahmaṇaḥ padmajanmanaḥ || 161 ||
[Analyze grammar]

tasyā dakṣiṇato devi nāmnā kāmasukhāvatī |
aśvinau tatra deveśi tathā dhanvantariḥ sthitaḥ || 162 ||
[Analyze grammar]

uttaretvamarāvatyā mahāmegheti viśrutā |
vināyakānāṃ sā divyā vasatistatra kalpitā || 163 ||
[Analyze grammar]

daśakoṭisahasrāṇi vīryavantaḥ śubhāstathā |
vināyakā mahādīptā agnijvalitatejasaḥ || 164 ||
[Analyze grammar]

asurāṇāṃ vadhārthāya aṅguṣṭhānnirmitā mayā |
evaṃvidhairadhaścordhvaṃ meruḥ puravarairvṛtaḥ || 165 ||
[Analyze grammar]

puryaśca yāḥ samākhyātā meroścaiva samantataḥ |
purakoṭisahasraistu sarvāstāḥ saṃbhṛtāḥ priye || 166 ||
[Analyze grammar]

sarvaiśvaryasusaṃpūrṇāḥ sarvaratnasamujjvalāḥ |
divyastrībhiḥ samākīrṇā divyapuṃbhiḥ samākulāḥ || 167 ||
[Analyze grammar]

ānandaḥ satataṃ devi devānāṃ ca pure pure |
vimānanagarārāmaiścaturodyānamaṇḍapaiḥ || 168 ||
[Analyze grammar]

chatradhvajapatākābhirgajavājisamākulaiḥ |
dvandvabhīnandiśabdaiśca śaṅkhakāhalaniḥsvanaiḥ || 169 ||
[Analyze grammar]

gītanṛttaistathākīrṇaṃ devānāṃ mandiraṃ sadā |
iṣṭāpūrtaratā devi ye narā puṇyabhārate || 170 ||
[Analyze grammar]

tryambakaṃ sakṛdarcanti meruṃ gacchanti te narāḥ |
gaṅgātoyasusaṃsiktāḥ krīḍanti surasattamāḥ || 171 ||
[Analyze grammar]

kathaṃ gaṅgāsamutpannā surasiddhanamaskṛtā |
kathayasva prasādena samāsātsurasattama || 172 ||
[Analyze grammar]

gaṅgāyāśca samutpattiṃ kathayiṣyāmi suvrate |
jaganmātā mahādevi mama patnī purā hi sā || 173 ||
[Analyze grammar]

mamanetrodakaṃ caiva karajaiśchādite mama |
punarudghāṭite netre jaganmātaḥ purā tvayā || 174 ||
[Analyze grammar]

mannetrebhyo'sravattoyaṃ tvadīyāṅgulibhiḥ priye |
daśadhā niḥsṛtā gaṅgā kapālāvaraṇe mama || 175 ||
[Analyze grammar]

saptaiva saṃsthitāstatra ekā viṣṇupure sthitā |
dvitīyā brahmalokordhve tṛtīyā satyalokagā || 176 ||
[Analyze grammar]

svarge caivapunaḥ sā vai saṃsthitā somamaṇḍale |
somāccaiva viniḥ sṛtya purakāśe vyavasthitā || 177 ||
[Analyze grammar]

tato'haṃ saṃstuto devi brahmaviṣṇupuraḥsaraiḥ |
gaṅgānadīṃ mahāpuṇyāṃ martyānāṃ hitakāmyayā || 178 ||
[Analyze grammar]

avatārya mahādeva martyalokaṃ visarjaya |
tato mayā sureśāni proktā sā tvaparājitā || 179 ||
[Analyze grammar]

lokānāṃ tu hitārthāya āgaccha surasundari |
āgatya mama mūrdhānaṃ merumūrdhni punargatā || 180 ||
[Analyze grammar]

tasmānnirgatya deveśi caturdikṣūdadhiṃ gatā |
pūrve sītā samuddiṣṭā suvahā dakṣiṇena tu || 181 ||
[Analyze grammar]

sunandā paścime bhāge bhadrasomā tathottare |
mandarastu mahādevi gandhamādanasaṃjñakaḥ || 182 ||
[Analyze grammar]

vipulaśca supārśvaśca pūrvādyā uttarāntakāḥ |
viṣkambhāśca samākhyātāḥ varṇāṃścaiva nibodha me || 183 ||
[Analyze grammar]

sitaṃ caiva haridrābhaṃ nīlaṃ dāḍimasaprabham |
prāgviṣkambhasamīpe tu nāmnā citrarathaṃ vanam || 184 ||
[Analyze grammar]

tatrāruṇodakaṃ nāma taḍāgaṃ padmamaṇḍitam |
gandhamādanasāmīpye nandanaṃ tu mahāvanam || 185 ||
[Analyze grammar]

tasyamadhye'mbujacchannaṃ mānasaṃ tu sarovaram |
vipulasya samīpe tu vaibhrājaṃ tu mahāvanam || 186 ||
[Analyze grammar]

sitodaṃ tasya madhye tu taḍāgaṃ vimalodakam |
vanaṃ pitṛvanaṃ nāma svapārśvasya samīpataḥ || 187 ||
[Analyze grammar]

tasyāntastu mahābhadraṃ taḍāgaṃ ca manoramam |
kalpadrumāṃśca caturaḥ kathayāmi nibodha tān || 188 ||
[Analyze grammar]

mandare'tha kadambaṃ syānmastake tu vyavasthitam |
sahasrayojanāyāmaṃ śākhāpañcaśatocchritam || 189 ||
[Analyze grammar]

puṣpaiḥ kumbhapramāṇaiśca bhrājate tatsupuṣpitam |
tatpramāṇā smṛtā jambūrgandhamādanamūrdhani || 190 ||
[Analyze grammar]

tasyāḥ phalasamūhottho raso jñeyo'mṛtopamaḥ |
tena jambūnadī jātā priye vegavatī bhṛśam || 191 ||
[Analyze grammar]

meruṃ pradakṣiṇīkṛtya jambūmūlaṃ viśetsvakam |
tatsaṃparkātsamutpannaṃ kanakaṃ devabhūṣaṇam || 192 ||
[Analyze grammar]

tena jāmbūnadaṃ loke jñāyate bhūṣaṇottamam |
tatra vṛkṣālatāgulmāḥ pakṣiṇaḥ śvāpadādayaḥ || 193 ||
[Analyze grammar]

jāmbūnadamayāḥ sarve ye cānye tatravāsinaḥ |
vipule'pi tathāśvatthaḥ ketumāla iti śrutaḥ || 194 ||
[Analyze grammar]

tasyendreṇāsurāñjitvā ratnamālā pralambitā |
tenāsau ketumāleti khyātaḥ siddhaniṣevitaḥ || 195 ||
[Analyze grammar]

nyagrodhaśca supārśve tu tattulyaḥ parikīrtitaḥ |
anekaguṇasaṃpanno meruḥ khyātaḥ samāsataḥ || 196 ||
[Analyze grammar]

tatpārśvasthānpriye deśān kāthayāmi samāsataḥ |
merumadhyāccaturdikṣu lakṣārdhaṃ tu samāsataḥ || 197 ||
[Analyze grammar]

lavaṇodadhiparyantaṃ jambudvīpaṃ samantataḥ |
parvatāntaritāstatra nava bhāgā bhavanti hi || 198 ||
[Analyze grammar]

dakṣiṇe caiva digbhāge trayo jñeyā mahīdharāḥ |
niṣadho hemakūṭaśca himavāniti te trayaḥ || 199 ||
[Analyze grammar]

uttare cāpi merustu nīlaḥ śveto'tha śṛṅgavān |
prākpaścimāyātā hyete ṣaḍeva tu mahīdharāḥ || 200 ||
[Analyze grammar]

nīlaśca niṣadhaścaiva lakṣayāmau prakīrtitau |
śvetaśca hemakūṭaśca sahasranavatiḥ smṛtau || 201 ||
[Analyze grammar]

himavān śṛṅgavāṃścaiva sahasrāśītireva tu |
lavaṇodadhiparyantāḥ sahasradvayavistṛtāḥ || 202 ||
[Analyze grammar]

kailāsayukto himavāṃstriśṛṅgaśca sajārudhiḥ |
śṛṅgavāṃścandrakanibhaḥ sitaḥ śveto virājate || 203 ||
[Analyze grammar]

nīlaratnamayo nīlo niṣadhaḥ padmarāgabhaḥ |
sauvarṇo hemakūṭaśca himābho himavāniti || 204 ||
[Analyze grammar]

pūrveṇa mālyavānmeroḥ parvatastu virājate |
catustriṃśatsahasrāṇi yojanānāṃ sureśvari || 205 ||
[Analyze grammar]

yāmyottarāyato bhāti sahasraṃ tasya vistṛtiḥ |
tathaivāparadigbhāge tattulyo gandhamādanaḥ || 206 ||
[Analyze grammar]

nīlaśca niṣadhaścaiva mālyavāngandhamādanaḥ |
catvāriṃśatsahasrāṇi yojanānāṃ samucchritāḥ || 207 ||
[Analyze grammar]

caturdikṣu gatau merordvau dvau sīmāntaparvatau |
jaṭharo hemakūṭastu pūrvabhāge vyavasthitau || 208 ||
[Analyze grammar]

kailāso himavāṃścaiva dakṣabhāge vyavasthitau |
niṣadhaḥ pāriyātraśca apareṇa mahīdharau || 209 ||
[Analyze grammar]

jārudhiḥ śṛṅgavāṃścaiva uttareṇa vyavasthitau |
meroḥ samantato ramyamilāvṛtamudāhṛtam || 210 ||
[Analyze grammar]

adhastāccakravāṭasya navasāhasravistṛtam |
yojanānāṃ caturdikṣu caturaśraṃ samantataḥ || 211 ||
[Analyze grammar]

nātapo bhānujastatra na ca somasya raśmayaḥ |
prabhavanti hi lokānāṃ merorbhāsā prabhāsitam || 212 ||
[Analyze grammar]

pratyagrāmbujapatrābhā janāścātīva komalāḥ |
jambūrasaphalāhārā jarāmṛtyuvivarjitāḥ || 213 ||
[Analyze grammar]

trayodaśābdasāhasraṃ teṣāmāyuḥ prakīrtitam |
devagandharvasiddhāśca ṛṣayo'tha vināyakāḥ || 214 ||
[Analyze grammar]

gaṇamātṛbhaginyaśca vetālā rākṣasādayaḥ |
evamādyairasaṃkhyātairvṛtaṃ caitadilāvṛtam || 215 ||
[Analyze grammar]

gandhamādanavāruṇyāṃ samudrasya ca pūrvataḥ |
ketumālamiti khyātaṃ varṣaṃ sarvaguṇottamam || 216 ||
[Analyze grammar]

nīlotpaladalaśyāmā janāstatra suśobhanāḥ |
panasasya rasaṃ pītvā jīvantyayutameva ca || 217 ||
[Analyze grammar]

jayanto vardhamānaśca aśoko hariparvataḥ |
viśālaḥ kambalaḥ kṛṣṇastatra sapta kulādrayaḥ || 218 ||
[Analyze grammar]

mālyavatpūrvabhāgena samudrasyāpareṇa tu |
varṣaṃ bhadrāśvasaṃjñaṃ ca tatrāpi tvayutāyuṣaḥ || 219 ||
[Analyze grammar]

janāścandrapratīkāśāḥ kālāmraphalabhojanāḥ |
kaurañjaḥ śvetaparṇaśca nīlo mālāgrakastathā || 220 ||
[Analyze grammar]

padmaścaiva samākhyātāstatra pañca kulādrayaḥ |
dvātriṃśattu sahasrāṇi pūrvapaścāyate smṛte || 221 ||
[Analyze grammar]

catustriṃśatsahasrāṇi dakṣiṇodaksamāyate |
varṣe dve tu samākhyāte kuruvarṣanivāsinaḥ || 222 ||
[Analyze grammar]

kuravonāmalokāste kuruvṛkṣaphalāśinaḥ |
trayodaśasaharāṇi jīvanti sthirayauvanāḥ || 223 ||
[Analyze grammar]

yugmaṃ yugmaṃ prasūyante viyogabhayavarjitāḥ |
śyāmāpuṣpanibhāḥ snigdhāḥ surūpāḥ puruṣāḥ striyaḥ || 224 ||
[Analyze grammar]

sarvaratnamayī bhūmirhimavālukayā citā |
navayojanasāhasraṃ dhanvākāraṃ prakīrtitam || 225 ||
[Analyze grammar]

sūryakāntendukāntau ca dvau tatra kulaparvatau |
kalpavṛkṣaḥ kururnāma tatraiva kusumojjvalaḥ || 226 ||
[Analyze grammar]

tasya nāmnā tu tajjñeyaṃ kuruvarṣaṃ suśobhanam |
tasyacottaradigbhāge praviśya lavaṇodadhim || 227 ||
[Analyze grammar]

pañcayojanasāhasraṃ candradvīpaṃ prakīrtitam |
tathā vāyavyadigbhāge praviśya lavaṇodadhim || 228 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi catvāryeva varānane |
daśayojanasāhasraṃ dvīpaṃ bhadraṃ prakīrtitam || 229 ||
[Analyze grammar]

bhadrākāramiti jñeyaṃ sarvakāmaphalapradam |
ayutāyuṣo janāstatra divyāmṛtaphalāśinaḥ || 230 ||
[Analyze grammar]

candrākhye'pyayutaṃ cāyurjīvanti phalabhojinaḥ |
śvetaśṛṅgavatoścaiva madhye jñeyaṃ hiraṇmayam || 231 ||
[Analyze grammar]

lakucasya phalaṃ prāśya janāstatrendusannibhāḥ |
jīvantyabdasahasrāṇi mānenārdhatrayodaśa || 232 ||
[Analyze grammar]

nīlasyottaradigbhāge tathā śvetasya dakṣiṇe |
ramyakaṃ nāma varṣaṃ tu nyagrodhaphalabhojanāḥ || 233 ||
[Analyze grammar]

nīlotpaladalaśyāmā jarārogavivarjitāḥ |
dvādaśābdasahasrāṇi teṣāmāyuḥ prakīrtitam || 234 ||
[Analyze grammar]

navasāhasravistāraṃ ramyakaṃ ca hiraṇmayam |
hemakūṭasya saumyena dakṣiṇe niṣadhasya tu || 235 ||
[Analyze grammar]

harivarṣaṃ samākhyātaṃ raupyābhāstatra jantavaḥ |
dvādaśaiva sahasrāṇi jīvantīkṣurasāśinaḥ || 236 ||
[Analyze grammar]

atīva śobhanaṃ tacca navasāhasravistṛtam |
hemakūṭasya yāmyena himavatastvathottare || 237 ||
[Analyze grammar]

varṣaṃ kiṃpuruṣaṃ nāma tatrahemanibhā janāḥ |
navavarṣasahasrāṇi jīvanti plakṣabhojanāḥ || 238 ||
[Analyze grammar]

navaiva tu sahasrāṇi vistārastatra kīritaḥ |
yāmye himācalendrasya uttare lavaṇodadheḥ || 239 ||
[Analyze grammar]

bhārataṃ nāma varṣaṃ tu tatra cālpaṃ sukhaṃ smṛtam |
janā rogabhayatrastā duḥkhitā mandasaṃpadaḥ || 240 ||
[Analyze grammar]

surūpā mandarūpāśca subhagā durbhagāḥ pare |
bhogino mandabhogāśca tathānye'tyantaduḥkhitāḥ || 241 ||
[Analyze grammar]

gaurāḥ śyāmāstathā kṛṣṇā babhravaḥ śvetapiṅgalāḥ |
varṇajātiprabhedena nānākarmānurūpataḥ || 242 ||
[Analyze grammar]

caturvarṇā antyajāśca jāyante bhāratāhvaye |
svadeśabhāṣāyuktāni dvīpadvīpāntarāṇi ca || 243 ||
[Analyze grammar]

paṇḍitāśca tathā mūrkhāḥ śilpavijñāninastathā |
yogino jñāninaścaiva dharmiṣṭhāḥ pāpino'pare || 244 ||
[Analyze grammar]

yācakāścāpi jāyante dātāraścāpare janāḥ |
preṣyā dāsāśca bahavo mānavāḥ satataṃ priye || 245 ||
[Analyze grammar]

guṇastvekaḥ sthitastatra śubhāśubhaphalārjanam |
naṣṭāsu vidyate kācid yugatrayamayī sthitiḥ || 246 ||
[Analyze grammar]

caturyugavatī jñeyā bhāratākhye varānane |
tatraiva yatkṛtaṃ karma śubhaṃ vā yadi vāśubham || 247 ||
[Analyze grammar]

vasanti tena lokāśca śivādyavīcimadhyagāḥ |
mahākālastathaikāmramevamādi varānane || 248 ||
[Analyze grammar]

tīrthānāṃ koṭiruddiṣṭā mahāpuṇyaphalodayā |
gaṅgādīnāṃ nadīnāṃ ca tatra pañca śatāni ca || 249 ||
[Analyze grammar]

navayojanasāhasraṃ dhanvākāraṃ nibodha tam |
nava bhedāḥ smṛtāstatra sāgarāntaritāḥ priye || 250 ||
[Analyze grammar]

ekaikasya tu dvīpasya sahasraṃ parikīrtitam |
śatāni pañca vijñeyaṃ sthalaṃ pañca jalaṃ tathā || 251 ||
[Analyze grammar]

parasparamagamyāste teṣāṃ nāmāni me śṛṇu |
indradvīpaṃ kaśeruṃ ca tāmravarṇaṃ gabhastimat || 252 ||
[Analyze grammar]

nāgadvīpaṃ ca saumyaṃ ca gāndharvaṃ vāruṇaṃ tathā |
dvīpaṃ kumārikākhyaṃ ca navamaṃ parikīrtitam || 253 ||
[Analyze grammar]

bindusaraḥ prabhṛtyeva kumāryāhvaṃ prakīrtitam |
yojanānāṃ sahasraṃ tu nānāvarṇāśramānvitam || 254 ||
[Analyze grammar]

ye pūrvoktā guṇā loke bhārate varavarṇini |
te tatraiva sthitā loke kumārīsaṃjñake priye || 255 ||
[Analyze grammar]

bhūdharāḥ sapta vijñeyāstatraiva tu suśobhanāḥ |
mahendro malayaḥ sahyaḥ śaktimānṛkṣaparvataḥ || 256 ||
[Analyze grammar]

vindhyaśca pāriyātraśca bhāntyete kulaparvatāḥ |
dakṣasāgaramadhyasthānyupadvīpāni ṣaṭ priye || 257 ||
[Analyze grammar]

aṅgadvīpaṃ yavākhyaṃ ca malayaṃ śaṅkhasaṃjñakam |
kumudaṃ ca varāhaṃ ca ityevaṃ parikīrtitam || 258 ||
[Analyze grammar]

kathito malayadvīpe malayo nāma parvataḥ |
tasyapāde trikūṭo vai laṅkā tasyoparisthitā || 259 ||
[Analyze grammar]

cāmīkaramayī śubhrā catvārodyānamaṇḍitā |
citraprākāraracitā vajravaiḍūryamaṇḍitā || 260 ||
[Analyze grammar]

anantavibhavāstatra rākṣasā devakanyakāḥ |
ramante kanyakāsaktā mahābalaparākramāḥ || 261 ||
[Analyze grammar]

agastyaśikharaṃ tatra malaye bhūdharottame |
tatrāśramo mahāpuṇya āgastyaḥ sphāṭikaprabhaḥ || 262 ||
[Analyze grammar]

tatrānyonyaviruddhāstu sattvāḥ krīḍantyaśaṅkitāḥ |
na tatra jāyate mārī nākālaḥ saṃpravartate || 263 ||
[Analyze grammar]

na jarā na ca śokaśca nopasargabhayaṃ kvacit |
na vadatyanṛtaṃ kaścid rāgadveṣau na kutracit || 264 ||
[Analyze grammar]

agastyasya prabhāveṇa tvajñānaṃ dūrato gatam |
tatra vai ṛṣayo vīrā jñānayogakṛtāśramāḥ || 265 ||
[Analyze grammar]

japādhyayana homādi pūjāstutiparāyaṇāḥ |
tryambakasya mahādevi nityamārādhane ratāḥ || 266 ||
[Analyze grammar]

agastyasahitāḥ sarve mokṣābhyudayavādinaḥ |
tiṣṭhanti bhāvitātmānaḥ śāpānugrahakāriṇaḥ || 267 ||
[Analyze grammar]

lakṣayojanavistīrṇaṃ jambudvīpaṃ samantataḥ |
lakṣayojanavistīrṇaṃ lavaṇāmbhaḥ sthitaṃ bahiḥ || 268 ||
[Analyze grammar]

triguṇaṃ pariṇāhena sthitaṃ vai maṇḍalākṛti |
vṛtrāribhayasaṃtrastāḥ praviṣṭāstatra parvatāḥ || 269 ||
[Analyze grammar]

dvādaśaiva mahāvīryāstānbravīmi samāsataḥ |
vṛṣabho dundubhirdhūmraḥ praviṣṭāḥ pūrvabhāgataḥ || 270 ||
[Analyze grammar]

candraḥ kaṅkastathā droṇaḥ praviṣṭā uttareṇa tu |
aśoko'tha varāhaśca nandanaśca tṛtīyakaḥ || 271 ||
[Analyze grammar]

apareṇa nagāstatra praviṣṭā lavaṇodadhim |
cakro mainākasaṃjñaśca tṛtīyastu balāhakaḥ || 272 ||
[Analyze grammar]

dakṣiṇena varārohe praviṣṭāścaiva bhūdharāḥ |
cakramainākayormadhye tiṣṭhedve vaḍavāmukhaḥ || 273 ||
[Analyze grammar]

jambūdvīpaṃ samākhyātaṃ prabhavastvadhunocyate |
svāyaṃbhuvo manurnāma tasya putraḥ priyavrataḥ || 274 ||
[Analyze grammar]

tasyātha daśa putrā vai jātā vīryabalotkaṭāḥ |
agnīdhraścāgnibāhuśca medhā medhātithirvapuḥ || 275 ||
[Analyze grammar]

jyotiṣmāndyutimān havyaḥ savanaḥ satra eva ca |
medhāḥ satro'gnibāhuśca ete pravrajitāstrayaḥ || 276 ||
[Analyze grammar]

saptadvīpeṣu ye śeṣā abhiṣiktā mahābalāḥ |
jambudvīpe tathāgnīdhrāḥ tasya putrā nava smṛtāḥ || 277 ||
[Analyze grammar]

nābhiḥ kiṃpuruṣaścaiva hariścaiva ilāvṛtaḥ |
bhadrāśvaḥ ketumālaśca ramyakaśca hiraṇmayaḥ || 278 ||
[Analyze grammar]

navamastu kururnāma navavarṣādhipāḥ smṛtāḥ |
agnīdhratastu jātā vai śūrāścātibalotkaṭāḥ || 279 ||
[Analyze grammar]

teṣāṃ nāmāṅkitānīha navavarṣāṇi pārvati |
nābheḥ putro mahāvīryo vṛṣabho dharmatatparaḥ || 280 ||
[Analyze grammar]

tasyāpi hi suto jñeyo bharatastu pratāpavān |
tannamnaiva tu vijñeyaṃ bhārataṃ varṣamuttamam || 281 ||
[Analyze grammar]

tasyāpyaṣṭau punaḥ putrā jātā kanyāparā priye |
bhārate tvaṣṭadvīpe'tra aṣṭau putrā niveśitāḥ || 282 ||
[Analyze grammar]

navamastu kumāryāhvaḥ kumāryāḥ pratipāditaḥ |
teṣāṃ nāmnā tu te dvīpā bharatena prakīrtitāḥ || 283 ||
[Analyze grammar]

jambudvīpaṃ ca śākaṃ ca kuśaṃ krauñcaṃ ca śālmalim |
gomedaṃ puṣkaraṃ caiva sapta dvīpāni pārvati || 284 ||
[Analyze grammar]

adhunā saṃpravakṣyāmi samudrāṃstava suvrate |
kṣāraḥ kṣīraṃ dadhi ghṛtaṃ tathā ikṣuraso'pi ca || 285 ||
[Analyze grammar]

madirodaśca svādūdaḥ samudrāḥ sapta kīrtitāḥ |
jambudvīpaṃ smṛtaṃ lakṣaṃ yojanānāṃ pramāṇataḥ || 286 ||
[Analyze grammar]

parimaṇḍalato jñeyaḥ kṣārodastatsamo bahiḥ |
evaṃ dviguṇavṛddhyātra samudrā dvīpasaṃsthitāḥ || 287 ||
[Analyze grammar]

agnīdhraśca samākhyāto jambudvīpe varānane |
śāke medhātithirnāma vapuṣmān kuśasaṃjñake || 288 ||
[Analyze grammar]

rājā krauñce'tha jyotiṣmān śālmalau dyutimānsmṛtaḥ |
gomede havyanāmā tu savanaḥ puṣkare tathā || 289 ||
[Analyze grammar]

tretāyugasamaḥ kālaḥ śākagomedavāsinām |
tathā varṇāśramācārā jñeyāstatra nivāsinām || 290 ||
[Analyze grammar]

medhātitheḥ sapta putrāḥ śākadvīpe'bhiṣecitāḥ |
śānto'bhayastvaśiśiraḥ sukhado nandakaḥ śivaḥ || 291 ||
[Analyze grammar]

kṣemakaśca dhruvaśceti varṣanāmnā tu te'ṅkitāḥ |
varṣāṇi sapta khyātāni parvatāṃśca nibodha me || 292 ||
[Analyze grammar]

gomedaścandrasaṃjñaśca nārado dundubhistathā |
somaka ṛṣabhaścaiva vaibhrājaśca kulādrayaḥ || 293 ||
[Analyze grammar]

sukṛtā cānasūyā ca sumukhī ca tṛtīyakā |
vipāśā tridivā kumbhī tathā cāmṛtanālikā || 294 ||
[Analyze grammar]

etā eva mahānadyo giriṣveteṣu nirgatāḥ |
pūrvādārabhya niṣkrāntāḥ praviṣṭāḥ kṣīrasāgaram || 295 ||
[Analyze grammar]

śākadvīpe tu ye lokāḥ kṣīrāhārāḥ phalāśinaḥ |
candrakāntasamāḥ sarve surūpāḥ priyadarśanāḥ || 296 ||
[Analyze grammar]

krīḍanti divyanārībhiḥ sarvaiśvaryasamanvitāḥ |
kuśe vapuṣmatā pūrvaṃ sapta putrā niveśitāḥ || 297 ||
[Analyze grammar]

śvetalohitajīmūtā harito vaidyutastathā |
mānasaḥ suvrataśceti varṣanāmnaiva cāṅkitāḥ || 298 ||
[Analyze grammar]

kumudaścorvadaścaiva vārāho droṇakaṅkatau |
mahiṣaḥ kusumaścaiva sapta sīmantaparvatāḥ || 299 ||
[Analyze grammar]

śvetatoyā tathā kṛṣṇā candrā śuklā ca locanī |
vīvṛtā ca vivṛndā ca saptaitāstu saridvarāḥ || 300 ||
[Analyze grammar]

dadhyudakaṃ praviṣṭāstā nimnagāḥ pāvanodakāḥ |
janāstu sukhinastatra dadhnāmṛtaphalāśinaḥ || 301 ||
[Analyze grammar]

divyabhogaratāḥ sarve krīḍantyete sayoṣitaḥ |
jyotiṣmatā sapta putrāḥ krauñcadvīpe niveśitāḥ || 302 ||
[Analyze grammar]

udbhijjaśca samākhyāto veṇurmaṇḍala eva ca |
rathakāraśca lavaṇo dhṛtimānsuprabhākaraḥ || 303 ||
[Analyze grammar]

kapilaśceti rājāno varṣanāmnā ca te'ṅkitāḥ |
vaidrumo hemanābhaśca dyutimānpuṣpadantakaḥ || 304 ||
[Analyze grammar]

kuśalo harimardaśca saptaite tu kulādrayaḥ |
mahī dhātā śivāpāpā pavitrā saṃtatadyutiḥ || 305 ||
[Analyze grammar]

dambhā ceti samākhyātāḥ saptaitāḥ saritaḥ srutāḥ |
ghṛtodaṃ praviśantyetāḥ sarvāḥ pāpaharāḥ priye || 306 ||
[Analyze grammar]

janāstadvāsinaḥ sarve surūpāstejasotkaṭāḥ |
ghṛtāmṛtaphalāhārāḥ sutṛptāḥ smarapīḍitāḥ || 307 ||
[Analyze grammar]

krīḍanti vanitāyuktāḥ padmapatrāyatekṣaṇāḥ |
sapta dyutimatā putrāḥ śālmalāvabhiṣecitāḥ || 308 ||
[Analyze grammar]

manonugastathoṣṇaśca pāvano hyandhakārakaḥ |
munirdundubhināmā ca kuśalaśceti te smṛtāḥ || 309 ||
[Analyze grammar]

varṣanāmāni teṣāṃ vai saptānāṃ sapta tu kramāt |
krauñco'tha vāmanaścaivāpyandhakāro divākṛtiḥ || 310 ||
[Analyze grammar]

dvibinduḥ puṇḍarīkaśca dundubhiśca kulādrayaḥ |
pauṇḍarī kauśikī gaurī siddhā caiva kumudvatī || 311 ||
[Analyze grammar]

sandhyā rātrī ca vikhyātā samāsātparikīrtitāḥ |
nadyastāḥ śailaniṣkrāntā gacchantīkṣurasārṇavam || 312 ||
[Analyze grammar]

pibantīkṣurasaṃ tatra ye janāstannivāsinaḥ |
divyakāntiyutāḥ śāntāḥ surūpāḥ priyavādinaḥ || 313 ||
[Analyze grammar]

nānānārīsamākīrṇāḥ sarvakāmasukhodayāḥ |
havyarājaḥ sutānsapta gomode cābhyaṣecayat || 314 ||
[Analyze grammar]

jaladaśca kumāraśca sukumāro marīcakaḥ |
kumudaśconnataścaiva mahābhadra iti smṛtāḥ || 315 ||
[Analyze grammar]

teṣāṃ nāmnā ca varṣāṇi aṅkitāni svamānataḥ |
udayaḥ kesaraścaiva jaṭharo'tha suraivataḥ || 316 ||
[Analyze grammar]

śyāmo'mbikeyo meruśca śailāḥ sīmantagāstvime |
gabhastī sukumārī ca kumārī nālinī tathā || 317 ||
[Analyze grammar]

veṇukā cāpyathekṣū ca dhenuketi saridvarāḥ |
madirodaṃ vahantyetāḥ puṇyāḥ puṇyajalodvahāḥ || 318 ||
[Analyze grammar]

amṛtopamāni svādūni phalānyatra varānane |
bhakṣayanti ca tallokāḥ pibanti madirāmṛtam || 319 ||
[Analyze grammar]

sarvakāmasamṛddhāśca surūpā vyādhivarjitāḥ |
nānāyuvativṛndaiśca rūpayauvanagarvitaiḥ || 320 ||
[Analyze grammar]

madālasaiḥ pānamattairamante satataṃ priye |
ataśca puṣkarākhye ca savanastatra nāyakaḥ || 321 ||
[Analyze grammar]

dvau putrau tena vikhyātau puṣkarākhye niveśitau |
parvato valayākāro mānasottarasaṃjñitaḥ || 322 ||
[Analyze grammar]

pañcāśaducchrayastasya vistāraḥ pañcaviṃśatiḥ |
yojanānāṃ varārohe sarvaratnasamanvitaḥ || 323 ||
[Analyze grammar]

dhātakī madhyame rājā mahavīto bahirnṛpaḥ |
īrṣyayā rāgatṛṣṇābhirītibhiśca vivarjitāḥ || 324 ||
[Analyze grammar]

sarve te sukhinastatra tasminvarṣadvaye janāḥ |
cakrākārastu boddhavyo mānasastu varānane || 325 ||
[Analyze grammar]

caturṇāṃ lokapālānāṃ purīstvatra bravīmi te |
harervasvekasārākhyā yāmyā saṃyaminī purī || 326 ||
[Analyze grammar]

sukhāhvā vāruṇī caiva somasya tu vibhāvarī |
puṣkaradvīpaguṇitaḥ svādūdo'nte vyavasthitaḥ || 327 ||
[Analyze grammar]

pañcāśattu sahasrāṇi tripañcāśattathaiva ca |
yojanānāṃ tu lakṣāṇi koṭidvitayameva ca || 328 ||
[Analyze grammar]

mervardhādyāvatsvādūdaṃ pramāṇaṃ parikīrtitam |
tato hemamayī bhūmirdaśakoṭyo varānane || 329 ||
[Analyze grammar]

devānāṃ krīḍanārthāya lokālokastvataḥ param |
parvato valayākāro yojanāyutavistṛtaḥ || 330 ||
[Analyze grammar]

lakṣamātrasamutsedho yojanānāṃ varānane |
sarvaratnasamopeto hemavarṇaḥ prakīrtitaḥ || 331 ||
[Analyze grammar]

tasyāntarbhāsayedbhānurna bahiḥ surasundari |
lokapālāḥ sthitāstatra rudrāścāmoghaśaktayaḥ || 332 ||
[Analyze grammar]

virujo vasudhāmā ca śaṃkhapātkardamastathā |
hiraṇyaromā parjanyaḥ ketumānbhājanastathā || 333 ||
[Analyze grammar]

jāmbūnadamaye śubhre siddhāmaraniveśane |
pūrvādārabhya kramaśo yāvadīśānagocaraḥ || 334 ||
[Analyze grammar]

lokapālāḥ sthitāste vai pālayanta imāḥ prajāḥ |
asya madhye varārohe yonayastu caturdaśa || 335 ||
[Analyze grammar]

ceṣṭante vividhākārāḥ svakarmaparirañjitāḥ |
lokālokopariṣṭāttu saviturdakṣiṇāyanam || 336 ||
[Analyze grammar]

tathottarāyaṇaṃ tatra uttareṇa prakīrtitam |
ardharātro'marāvatyāmastameti yamasya ca || 337 ||
[Analyze grammar]

madhyāhnaścaiva vāruṇyāṃ saumye sūryodayaḥ smṛtaḥ |
yadaiva cāmarāvatyāmudayastasya dṛśyate || 338 ||
[Analyze grammar]

tadāstameti vāruṇyāmityādityagatāgatam |
suvīthī uttare tasya ajavīthī ca dakṣiṇe || 339 ||
[Analyze grammar]

pitṛdevapathohyeṣa kathitastu mayā tava |
asya bāhye tamo ghoraṃ duḥprekṣyaṃ jīvavarjitam || 340 ||
[Analyze grammar]

pañcatriṃśatsmṛtāḥ koṭyo lakṣāṇekonaviṃśatiḥ |
catvāriṃśatsahasrāṇi yojanānāṃ varānane || 341 ||
[Analyze grammar]

saptasāgaramānaṃ tu garbhodastatsamaḥ smṛtaḥ |
brahmaṇo'ṇḍakaṭāhena yuktā vai merumadhyataḥ || 342 ||
[Analyze grammar]

pañcāśatkoṭayo jñeyā daśadikṣu samantataḥ |
evametacchataṃ jñeyaṃ koṭīnāṃ pārthivaṃ mahat || 343 ||
[Analyze grammar]

ata ūrdhvaṃ pravakṣyāmi pramāṇaṃ varavarṇini |
atha vātra mahādevi paripāṭyā samantataḥ || 344 ||
[Analyze grammar]

dīkṣākāle tu saṃskārāḥ kramaṃ teṣāṃ nibodha me |
śaktiṃ tattvaṃ ca bhuvanaṃ yoniṃ caiva niveśayet || 345 ||
[Analyze grammar]

teṣāṃ gandhopacāraṃ tu kṛtvā caiva yathākramam |
anantaṃ caiva kālāgniṃ narakāṃśca yathākramam || 346 ||
[Analyze grammar]

pātālāni tataścordhve śodhayedanupūrvaśaḥ |
upasthānaṃ tataḥ kuryādbhuvarlokasya varānane || 347 ||
[Analyze grammar]

tato vāgīśvarī devī saṃpūjya kusumādibhiḥ |
tataḥ paśustu saṃprokṣya stāḍyo viśleṣya eva ca || 348 ||
[Analyze grammar]

chedanaṃ ca tathākarṣo grahaṇaṃ yojanaṃ tataḥ |
garbhadhāritvajanane adhikāraṃ tathaiva ca || 349 ||
[Analyze grammar]

yogaṃ bhogaṃ layaṃ caiva tato yoniviśodhanam |
caturdaśa samāsena kathayāmyanupūrvaśaḥ || 350 ||
[Analyze grammar]

paiśācaṃ rākṣasaṃ yākṣaṃ gāndharvaṃtvaindrameva ca |
saumyaṃ tathā ca prājeśaṃ brāhmaṃ caivāṣṭamaṃ viduḥ || 351 ||
[Analyze grammar]

saṃhārakramayogena śodhanīyāḥ śivādhvare |
paśupakṣimṛgāścaiva tathānye ca sarīsṛpāḥ || 352 ||
[Analyze grammar]

sthāvaraṃ pañcamaṃ caiva ṣaṣṭhaṃ mānuṣayonikam |
devayonisamāyuktaṃ proktaṃ saṃsāramaṇḍalam || 353 ||
[Analyze grammar]

caturdaśavidhaṃ caiva bhūrloke tu viśodhayet |
ātmā saṃsaratihyatra māyādyavanigocare || 354 ||
[Analyze grammar]

saṃsāraḥ procyate tasmātparyaṭetsa yatastataḥ |
sukhaṃ duḥkhaṃ tathā mohaṃ bhuṅkte caivādhvamadhyagaḥ || 355 ||
[Analyze grammar]

bandhatrayasamāyukto vāmaśaktyātvadhiṣṭhitaḥ |
īśvareṇa nimittena sṛṣṭisaṃhāravartmani || 356 ||
[Analyze grammar]

punaḥ punaścādhvamadhye yujyate sa śubhāśubhaiḥ |
adhvamadhye tu ye pāśā jñeyāścānantakoṭayaḥ || 357 ||
[Analyze grammar]

pradhānaguṇabhedena yāvaccānāśritaṃ padam |
tasmādevaṃ vijānīyāt adhvā bandhasya kāraṇam || 358 ||
[Analyze grammar]

caturdaśavidhaṃ yacca proktaṃ saṃsāramaṇḍalam |
tasya bhedāhyanantāśca bhidyante karmabhedataḥ || 359 ||
[Analyze grammar]

karmavallyohyanantāśca karmeśānādikārakāḥ |
ātmanā badhyatehyātmā muñcennātmānamātmanā || 360 ||
[Analyze grammar]

kośakāro yathā kīṭa ātmānaṃ veṣṭayeddṛḍham |
nacodveṣṭayituṃ śakta ātmānaṃ sa punaryathā || 361 ||
[Analyze grammar]

tathā saṃsāriṇaḥ sarve baddhāḥ svaireva bandhanaiḥ |
na ca mocayituṃ śaktāḥ paśavaḥ pāśabandhanāḥ || 362 ||
[Analyze grammar]

svayameva svamātmānaṃ yāvadvai nekṣate śivaḥ |
śivaśaktinipātāttu mucyante pāśabandhanāt || 363 ||
[Analyze grammar]

anyathā naiva jānanti svarūpaṃ yatsunirmalam |
yattatsvābhijanaṃ śuddhamanaupamyamanāmayam || 364 ||
[Analyze grammar]

mohitā malamohena baddhāḥ karmakalādinā |
nigūḍhāstatra tiṣṭhanti kāṣṭhe vahniryathā tathā || 365 ||
[Analyze grammar]

uddhṛtastu yathā vahnirmanthakasya vaśātsphuṭam |
svasvarūpaṃ prapaśyeta bhāsvaraṃ yatsunirmalam || 366 ||
[Analyze grammar]

anyeṣāmapi jantūnāṃ timirākrāntacakṣuṣām |
prakāśayati vastūni hatvā vai raśmibhistamaḥ || 367 ||
[Analyze grammar]

tathātmā tu vijānāti yatsvarūpamanādimat |
manthakasya vaśāddevi nānyathā tu kathaṃcana || 368 ||
[Analyze grammar]

manthakastviha deveśi svayameva sadāśivaḥ |
ācāryatanumāsthāya sadā cānugrahe sthitaḥ || 369 ||
[Analyze grammar]

mantrā manthanavajjñeyā adhvā cātrāraṇiryathā |
vāgīśī yonisaṃsthānā dhūmo jñeyo malādivat || 370 ||
[Analyze grammar]

ātmā vai vahnivajñeyo bodhakastu paraḥ śivaḥ |
udbodhito yathā vahnirnirmalo'tīva bhāsvaraḥ || 371 ||
[Analyze grammar]

na bhūyaḥ praviśetkāṣṭhaṃ tathātmādhvana uddhṛtaḥ |
malakarmakalādyaistu nirmukto vigataklamaḥ || 372 ||
[Analyze grammar]

tatrastho'pi na badhyeta yato'tīva sunirmalaḥ |
rasavahnisamāyogāttāmraṃ kālikayā yathā || 373 ||
[Analyze grammar]

viśleṣitaṃ tu tattvajñairhematvaṃ pratipadyate |
na bhūyastāmratāṃ yāti tathātmā na kadācana || 374 ||
[Analyze grammar]

rasavanmantraśaktistu kriyā jñeyā tu vahnivat |
tajjñaścaiva śivo jñeya ācāryatanuvigrahaḥ || 375 ||
[Analyze grammar]

ātmā vai hemavajjñeyo malo jñeyastu kālikā |
mantradravyakriyāyogādvahnyādhāre tathā priye || 376 ||
[Analyze grammar]

guruṇā tantraviduṣā hyātmā vai nirmalīkṛtaḥ |
na bhūyo malatāṃ yāti śivatvaṃ yāti nirmalam || 377 ||
[Analyze grammar]

evaṃ jñātvā varārohe dīkṣā kāryā yathā purā |
śodhayenmukhyapāśāṃśca ye proktāste mayā purā || 378 ||
[Analyze grammar]

guṇabhūtāstu ye pāśāste'pi śuddhyanti tadvaśāt |
caturdaśavidhaṃ caiva yaduktaṃ tu mayā purā || 379 ||
[Analyze grammar]

saṃsāramaṇḍalaṃ devi śoddhyaṃ tadavanītale |
tadvakṣyāmi kramātsarvaṃ yathā śodhyaṃ śivādhvare || 380 ||
[Analyze grammar]

brahmādistambhaparyantaṃ prādhānyena viśodhayet |
brāhmaṃ caiva tu prājeśaṃ saumyamaindraṃ tathaiva ca || 381 ||
[Analyze grammar]

gāndharvaṃ cāparaṃ yākṣaṃ rākṣasaṃ ca tathāparam |
paiśācaṃ kramataḥ śodhyaṃ sthāvaraṃ mānuṣaṃ tathā || 382 ||
[Analyze grammar]

saptacchadaṃ sthāvarāṇāṃ sarpāṇāṃ vāsukiṃ tathā |
pakṣiṇāṃ garuḍaṃ caiva mṛgāṇāṃ siṃhameva ca || 383 ||
[Analyze grammar]

paśūnāṃ caiva goyoniṃ manuṣyāṃśca viśodhayet |
antyajāñchūdraviṭ kṣatra brāhmaṇāṃśca viśodhayet || 384 ||
[Analyze grammar]

pañcabhirbrahmabhirdevit vadhikārānviśodhayet |
daśāhutiprayogeṇa antyajānbrāhmaṇāvadhi || 385 ||
[Analyze grammar]

brāhmaṇasyādhikārāṣṭau catvāriṃśatameva ca |
garbhaḥ puṃsavanaṃ caiva sīmanto jātakarma ca || 386 ||
[Analyze grammar]

nāma niṣkramaṇaṃ caiva annaprāśanacūḍakam |
anenaiva varārohe śodhyāstvaṣṭau prakīrtitāḥ || 387 ||
[Analyze grammar]

etairnivartitairdevi tato'sau jāyate dvijaḥ |
navamo vratabandhastu sa cāṅgī parikīrtitaḥ || 388 ||
[Analyze grammar]

aṅgāni saṃpravakṣyāmi yathāvadanupūrvaśaḥ |
mekhalā dantakāṣṭhaṃ ca ajinaṃ tryāyuṣaṃ tathā || 389 ||
[Analyze grammar]

saṃdhyāṃ vahnerupāsāṃ ca bhikṣāṃ vai saptamaṃ viduḥ |
niyantṝṇi ca dṛṣṭāni dīkṣākāle varānane || 390 ||
[Analyze grammar]

bhauteśaṃ pāśupatyaṃ ca gāṇaṃ gāṇeśvaraṃ tathā |
unmattakāsidhāraṃ ca ghṛteśaṃ saptamaṃ viduḥ || 391 ||
[Analyze grammar]

saptaitāni tu dṛṣṭāni vratāni brahmacāriṇām |
caryāvratāni bodhyāni aṅgatve kīrtitāni tu || 392 ||
[Analyze grammar]

ebhistu sahitaṃ hyekaṃ navamaṃ vratabandhanam |
tasyāntarbhūtamevaitatkathitaṃ vratasaptakam || 393 ||
[Analyze grammar]

caturdaśa vratānyevaṃ hotavyāni varānane |
vedavratāni catvāri hotavyāni na saṃśayaḥ || 394 ||
[Analyze grammar]

aiṣṭikaṃ pārvikaṃ caiva bhautikaṃ saumikaṃ tathā |
vrateśvarāstu catvāro brahmacāriniyāmakāḥ || 395 ||
[Analyze grammar]

trayodaśavijānīyāttato vai vedabhājanam |
tato bhavati godānaṃ taccaturdaśakaṃ priye || 396 ||
[Analyze grammar]

snāta udvāhayedbhāryāṃ jñānasiddhaḥ kumārikām |
kṛtvā darbhamayīṃ patnīṃ tayā saha yajetkratūn || 397 ||
[Analyze grammar]

tajjñeyaṃ pañcadaśamaṃ tataḥ pākamakhāḥ kramāt |
naimittikāṃśa tānāhuḥ pravakṣyamyanupūrvaśaḥ || 398 ||
[Analyze grammar]

aṣṭakāḥ pārvaṇī śrāddhaṃ śrāvaṇyāgrāyaṇī tathā |
caitrī cāśvayujī ceti sapta pākamakhāḥ kramāt || 399 ||
[Analyze grammar]

etaiḥ saha vijānīyāddvāviṃśatparisaṃkhyayā |
āgneyaṃ cāgnihotraṃ ca darśaṃ caiva tataḥ param || 400 ||
[Analyze grammar]

paurṇamāsī tathā jñeyā cāturmāsyaṃ tathaiva ca |
paśubandhaḥ samuddiṣṭaḥ sautrāmaṇirataḥ param || 401 ||
[Analyze grammar]

haviryajñāḥ samākhyātāḥ saptaite pāvanāḥ priye |
ebhiḥ saha vijānīyātsaṃskāraikonatriṃśakam || 402 ||
[Analyze grammar]

agniṣṭomātyagniṣṭomau ukthaḥ ṣoḍaśikā tathā |
vājapeyo'tirātrastu āptoryāmastu saptamaḥ || 403 ||
[Analyze grammar]

somasaṃsthāḥ samākhyātāḥ ṣaṭtriṃśatparisaṃkhyayā |
hiraṇyapādaḥ prathamastathā guhyahiraṇyadhṛt || 404 ||
[Analyze grammar]

hiraṇyameḍhro hiraṇyanābhirhiraṇyagarbha eva ca |
hiraṇyaśrotro hiraṇyatvagghiraṇyākṣastathaiva ca || 405 ||
[Analyze grammar]

hiraṇyajihvastacchṛṅgo daśa yajñāḥ prakīrtitāḥ |
śatena tu ghṛtaṃ cātra ekaikaṃ tu vijāyate || 406 ||
[Analyze grammar]

ete sarve sahasreṇa śuddhyante saptatriṃśakaḥ |
aśvamedhaṃ tataḥ paścājjuhuyāttu yathākramam || 407 ||
[Analyze grammar]

evaṃ kṛtaistu taiḥ sarvaistataścaiva gṛhī bhavet |
aṣṭātriṃśattamaṃ taṃ tu vānaprasthaṃ tato bhavet || 408 ||
[Analyze grammar]

pārivrājyaṃ tato'nteṣṭimevaṃ brāhmaṇyamāpnuyāt |
ata ātmaguṇānaṣṭau kathayāmi samāsataḥ || 409 ||
[Analyze grammar]

dayā sarveṣu bhūteṣu kṣāntiścāpyanasūyatā |
śaucaṃ caivamanāyāso maṅgalaṃ cāpyataḥ param || 410 ||
[Analyze grammar]

akārpaṇyaṃ cāspṛhā cetyaṣṭāvātmaguṇāḥ smṛtāḥ |
catvāriṃśadathāṣṭau tu saṃskārāśca samāsataḥ || 411 ||
[Analyze grammar]

etaiḥ śuddhaistu śuddhyanti asaṃkhyā ye'pi suvrate |
ato'nteṣṭiṃ tu hutvā vai guṇānāpādayecchiśoḥ || 412 ||
[Analyze grammar]

pañca pañcāhutīrhutvā brahmabhiścāpyanukramāt |
tilairghṛtena vātāṃśca ūrdhve tu viniyojayet || 413 ||
[Analyze grammar]

ūrdhvaśabdena cāśuddhaṃ yatkarma parikīrtitam |
tasmin saṃyojanaṃ kāryaṃ nacānyatra vidhīyate || 414 ||
[Analyze grammar]

tasmānnoddharaṇaṃ kāryaṃ na cāpi nayanaṃ kvacit |
yattatra paripāṭyā tu karma tatra niyojayet || 415 ||
[Analyze grammar]

tato'ṇimādirāpādyo brahmabhiścāpyanukramāt |
pañcāhutiprayogeṇa bhogārthaṃ caivamātmanaḥ || 416 ||
[Analyze grammar]

ūrdhvaśabdena tajñeyaṃ yadbhūrlokaṃ samāśritam |
tasminyuktasya kartavyaṃ nacānyasminkadācana || 417 ||
[Analyze grammar]

anuddhṛte kathaṃ yogaḥ yāvatkarma na bhujyate |
tasmāttu yogaśabdena tattatkarmaikacintanā || 418 ||
[Analyze grammar]

nivartyate mahādevi niṣkṛtiṃ juhuyāttataḥ |
śivenāṣṭaśatāhutyā tatastu bhuvanādhipān || 419 ||
[Analyze grammar]

bhuvanāntarnivāsāṃśca bhuvanānāṃ yathākramam |
homenaiva tu saṃśodhya viśleṣaṃ chedanaṃ tathā || 420 ||
[Analyze grammar]

pūrṇaṃ caiva samuddhāraṃ tatsthatvaṃ cāpyanukramāt |
prāyaścittaṃ tato hutvā nyūnādhikanimittataḥ || 421 ||
[Analyze grammar]

evamādikrameṇaiva dhāmāntaṃ ca viśodhayet |
bhūrlokastu samākhyāto bhuvolokaṃ nibodha me || 422 ||
[Analyze grammar]

bhūpṛṣṭhadyāvadādityaṃ lakṣamekaṃ pramāṇataḥ |
daśa vāyupathā madhye tvayutāyutasaṃkhyayā || 423 ||
[Analyze grammar]

ādye vāyupathe meghān kathayāmi yathāsthitān |
pañcāśadyojanādūrdhvamṛtarddhirnāma mārutaḥ || 424 ||
[Analyze grammar]

yo vivardhayate puṣṭimoṣadhīnāṃ balaṃ tathā |
bṛṃhayecca mahīṃ sarvāmāpyāyayati cāvyayaḥ || 425 ||
[Analyze grammar]

divā haṃsaḥ sa vai vāyurmanujānāṃ sukhāvahaḥ |
yato gṛddhrāndhārayati tena gṛddhradharaḥ smṛtaḥ || 426 ||
[Analyze grammar]

prācetaso nāma vāyuḥ pracetobhivinirmitaḥ |
sa vai nāśayate vṛkṣān kadācitsaṃpravartayet || 427 ||
[Analyze grammar]

agniḥ prācetaso nāma tenaiva saha tiṣṭhati |
yadā dahati veśmāni tadāsau samudāhṛtaḥ || 428 ||
[Analyze grammar]

sukhī samudre vasati sa jalānnopaśāmyati |
yojanānāṃ śatādūrdhvaṃ senānīrvāyurucyate || 429 ||
[Analyze grammar]

vidyudvanto mūkameghā vasantyasmiṃśca mārute |
te bhuvaḥ krośamātreṇa tiṣṭhanto'pasṛjantyapaḥ || 430 ||
[Analyze grammar]

yojanānāṃ śatādūrdhvaṃ meghāḥ sattvavahāḥ smṛtāḥ |
matsyamaṇḍūkakūrmāṃśca varṣantyete ca durdine || 431 ||
[Analyze grammar]

yojanānāṃ śatādūrdhvaṃ vāyuroghaḥ prakīrtitaḥ |
tasmiṃstu rogadā meghā varṣanti ca viṣodakam || 432 ||
[Analyze grammar]

tenopasargā jāyante mārakāḥ sarvadehinām |
tasmādūrdhvaṃ tu tāvadbhyo devyamoghaḥ sthito marut || 433 ||
[Analyze grammar]

tasmiṃste mārakā meghā amoghe saṃpratiṣṭhitāḥ |
vajrāṅgo nāma vai vāyuḥ pañcāśadyojanasthitaḥ || 434 ||
[Analyze grammar]

tasmiṃstūpalakā nāma meghāstūpalavarṣiṇaḥ |
tāvadbhiryojanaireva tato vai vaidyuto'nilaḥ || 435 ||
[Analyze grammar]

meghāśca vaidyutāstasminnivasanti tu vaidyute |
aśanirvāyusaṃkṣobhātteṣvasau jāyate mahān || 436 ||
[Analyze grammar]

tadūrdhvaṃ yojanānāṃ ca pañcāśadraivataḥ smṛtaḥ |
tasminpuṣṭivaho nāma puṣṭiṃ varṣati dehinām || 437 ||
[Analyze grammar]

saṃvarte rogadā meghāste rogodakavarṣiṇaḥ |
pañcāśadyojane te vai tasmiṃstiṣṭhanti toyadāḥ || 438 ||
[Analyze grammar]

viṣāvarto nāma vāyuḥ pañcāśadupari sthitaḥ |
tasminkrodhodakā nāma meghā vai saṃpratiṣṭhitāḥ || 439 ||
[Analyze grammar]

te krodharāgabahulaṃ saṃgrāmabahulaṃ tathā |
rājñāṃ kṣayakaraṃ caiva prajānāṃ kṣayadaṃ tathā || 440 ||
[Analyze grammar]

varṣaṃ caivātra kurvanti yadā varṣanti te ghanāḥ |
aghopyamegho vajrāṅgo vaidyuto raivatastathā || 441 ||
[Analyze grammar]

saṃvartaśca viṣāvarto vāyavo ghoraveginaḥ |
agho vasanti vai divyāḥ piśācāḥ skandadehajāḥ || 442 ||
[Analyze grammar]

triṃśatkoṭisahasrāṇi skandasyānucarāḥ smṛtāḥ |
te vai divyaiśca kusumairarcayanti harātmajam || 443 ||
[Analyze grammar]

amoghe vināyakā ghorā mahādevasamudbhavāḥ |
triṃśatkoṭisahasrāṇi tasminvāyau pratiṣṭhitāḥ || 444 ||
[Analyze grammar]

ye haranti kṛtaṃ karma narāṇāmakṛtātmanām |
vajrāṅge'pi tathā vāyau mātaṅgāḥ krūrakarmiṇaḥ || 445 ||
[Analyze grammar]

bhinnāñjananibhā ghorāstāpanā nāma viśrutāḥ |
vidyādharāṇāmadhamā manaḥ pavanagāminaḥ || 446 ||
[Analyze grammar]

ye vidyāpauruṣe ye ca vaitālādīñśmaśānataḥ |
sādhayitvā tataḥ siddhāste'sminvāyau pratiṣṭhitāḥ || 447 ||
[Analyze grammar]

vaidyute'psarasastasminvāsavena prayojitāḥ |
tiṣṭhanti sarvadā tatra pṛthivīpurapālane || 448 ||
[Analyze grammar]

bhṛgo vahnau jale vāpi saṃgrāmeṣvanivartakāḥ |
gograhe bandimokṣe vā mriyante puruṣottamāḥ || 449 ||
[Analyze grammar]

te vrajanti tatastūrdhvaṃ vimānairmaṇicihnitaiḥ |
patākādīrghikākīrṇairdivyaghaṇṭānināditaiḥ || 450 ||
[Analyze grammar]

strīsahasraparīvārairvimānaistānnayanti tāḥ |
raivate tu mahātmānaḥ siddhā vai saṃpratiṣṭhitāḥ || 451 ||
[Analyze grammar]

gorocanāñjane bhasma pāduke ajinādi ca |
sādhayitvā mahātmānaḥ siddhāste kāmarūpiṇaḥ || 452 ||
[Analyze grammar]

te vasanti mahātmāno divyāṃ siddhimavasthitāḥ |
saṃvarte'pi mahāvāyau vidyādharagaṇāḥ smṛtāḥ || 453 ||
[Analyze grammar]

daśa triṃśacca koṭyaste divyābharaṇa bhūṣitāḥ |
divyagandhānuliptāste divyasragdhāmabhūṣitāḥ || 454 ||
[Analyze grammar]

āgneyā dhūmajā meghāḥ śītadurdinadāḥ smṛtāḥ |
viṣāvartaṃ nāvamiva te vāyuṃ yānti miśritāḥ || 455 ||
[Analyze grammar]

tatra gandharvakuśalā gandharvasahadharmiṇaḥ |
vaṃśavīṇāvidhijñāśca pakṣiṇaḥ kāmarūpiṇaḥ || 456 ||
[Analyze grammar]

brahmajā nāma vai meghā brahmaniḥśvāsasaṃbhavāḥ |
upariṣṭādyojanaśatāddurjayasyopari sthitāḥ || 457 ||
[Analyze grammar]

tatra vai durjayā nāma indrasya parirakṣakāḥ |
parāvahābhidhaṃ vāyuṃ te samāśritya saṃsthitāḥ || 458 ||
[Analyze grammar]

mahāvīryabalopetā daśa koṭyaḥ prakīrtitāḥ |
puṣkarāvartakā nāma meghā vai padmajodbhavāḥ || 459 ||
[Analyze grammar]

śakreṇa pakṣā ye cchinnāḥ parvatānāṃ mahātmanām |
parāvahastānvahati manujāniva vāraṇaḥ || 460 ||
[Analyze grammar]

tasminvāyugamā nāma gandharvā gaganālayāḥ |
ekādaśa tu vai koṭyasteṣāṃ tu samudāhṛtāḥ || 461 ||
[Analyze grammar]

jīmūtā nāma ye meghā devebhyo jīvasaṃbhavāḥ |
dvitīyamāvahaṃ vāyuṃ meghāste ca samāśritāḥ || 462 ||
[Analyze grammar]

tasmiñjīmūtakā nāma vidyādharagaṇā daśa |
āvahastu tato vāyuryatra droṇāḥ samāśritāḥ || 463 ||
[Analyze grammar]

tasmindroṇāḥ samākhyātā meghānāṃ parirakṣakāḥ |
hitārthaṃ tu prajānāṃ vai nirmitāste mayā purā || 464 ||
[Analyze grammar]

upariṣṭātkapālotthāḥ saṃvartānāma vai ghanāḥ |
mahāparivaho nāma vāyusteṣāṃ samāśrayaḥ || 465 ||
[Analyze grammar]

ādye vāyupathehyevaṃ meghā vai vāyubhiḥ saha |
siddhāśca patayaścaiva kathitā meghacāriṇaḥ || 466 ||
[Analyze grammar]

dvitīye vāyupathe jñeyā agnikanyāśca mātaraḥ |
tā vasanti guṇopetā rudraśaktyātvadhiṣṭhitāḥ || 467 ||
[Analyze grammar]

tṛtīye vāyupathe caiva vasante siddhacāraṇāḥ |
svakarmabhogasaṃsiddhāḥ sarvasiddhairadhiṣṭhitāḥ || 468 ||
[Analyze grammar]

caturthe pathi caivātra vasantyāyudhadevatāḥ |
nārācacakracāparṣṭi śūlaśaktīṣumudgarāḥ || 469 ||
[Analyze grammar]

pañcame pathi deveśi vasantyairāvatādayaḥ |
airāvato'ñjanaścaiva vāmanaśca mahāgajaḥ || 470 ||
[Analyze grammar]

supratīko gajendraśca puṣpadantastathaiva ca |
kumudaḥ puṇḍarīkaśca sārvabhaumo'pi cāṣṭamaḥ || 471 ||
[Analyze grammar]

diggajā iti vikhyātāḥ svasu dikṣu vyavasthitāḥ |
ṣaṣṭhe vāyupathe devi pakṣirājo mahābalaḥ || 472 ||
[Analyze grammar]

garutmāniti vikhyāto durjayo'tīva vīryavān |
saptame vyomagaṅgā tu nānājalacarānugā || 473 ||
[Analyze grammar]

divyāmṛtajalā puṇyā tridhā sā parikīrtitā |
sā bhrāntā nabhaso madhye samantātparimaṇḍalā || 474 ||
[Analyze grammar]

ākāśagaṅgā prathitā devānāṃ satatotsavā |
puṣpamāleva sā bhāti nabhasaḥ śirasi sthitā || 475 ||
[Analyze grammar]

tatra siddhairmahābhāgairvidyādharagaṇaistathā |
gandharvairapsarobhiśca sādhyairviśvairmarudgaṇaiḥ || 476 ||
[Analyze grammar]

rudrairvasubhirādityaiḥ pitṛdevamaharṣibhiḥ |
rakṣobhirguhyakaiścaiva divyastutiparāyaṇaiḥ || 477 ||
[Analyze grammar]

stuvadbhiśca japadbhiśca gāyadbhiśca mahātmabhiḥ |
nṛtyadbhirvalgamānaiśca divyadundubhiniḥsvanaiḥ || 478 ||
[Analyze grammar]

bherīmṛdaṅgavādyaiśca vallakīnāṃ ca niḥsvanaiḥ |
vaṃśavāditranādaiśca manovāyusamīritaiḥ || 479 ||
[Analyze grammar]

vaidūryanālaiḥ kamalairhemapatraiḥ sugandhibhiḥ |
kesaraiḥ padmarāgaiśca mahācakrapramāṇakaiḥ || 480 ||
[Analyze grammar]

nṛtyantīva saricchreṣṭhā vimānaśatamaṇḍitā |
maṇḍitā ca vanairdivyairdharmādhārā mahānadī || 481 ||
[Analyze grammar]

mama netrādviniṣkrāntā kriyāśaktiḥ parā hi sā |
mahāmandākinī devī tridaśaiḥ paryupāsitā || 482 ||
[Analyze grammar]

mahāvimānakoṭībhirnirantaramavasthitaiḥ |
śobhitāsau bhagavatī nityamāste nabhastale || 483 ||
[Analyze grammar]

tatraiṣā meruśirasi mama vai mastakāccyutā |
papāta dharaṇīpṛṣṭhe lokānāṃ hitakāmyayā || 484 ||
[Analyze grammar]

akṣobhyā sāpyasau gaṅgā tiṣṭhatyaniladhāritā |
yojanānāṃ śataṃ pūrṇaṃ vistāro'syāḥ prakīrtitaḥ || 485 ||
[Analyze grammar]

pariṇāhastataḥ koṭyaḥ mahāvegavatī śubhā |
sā bhramantīva saṃtiṣṭhetsamantātparimaṇḍalā || 486 ||
[Analyze grammar]

dhruvamāpūrya sā devī tvatyadbhutamavasthitā |
divyāmṛtavahā puṇyā sarvapāpapraṇāśinī || 487 ||
[Analyze grammar]

aṣṭame vṛṣarājastu sapatnīkaḥ sanandanaḥ |
vasati tvapratīghātaḥ pratyakṣo dharma eva saḥ || 488 ||
[Analyze grammar]

navame pathi cātrāste dakṣo nāma prajāpatiḥ |
brahmaiva sākṣādvasati brahmaśaktyā tvadhiṣṭhitaḥ || 489 ||
[Analyze grammar]

daśame vāyupathe devi vasurudradivākarāḥ |
atra cāṅgārakaḥ sarpirnairṛtaḥ sadasatpatiḥ || 490 ||
[Analyze grammar]

sadasaspatiḥ |
budhaśca dhūmaketuśca vikhyātaśca jvarastathā |
ajaśca bhuvaneśaśca mṛtyuḥ kāpālikastathā || 491 ||
[Analyze grammar]

ekādaśa smṛtā rudrāḥ sarvakāmaphalodayāḥ |
dhātā dhruvaśca somaśca varuṇaścānilo'nalaḥ || 492 ||
[Analyze grammar]

pratyūṣaśca pradoṣaśca vasavo'ṣṭau prakīrtitāḥ |
vasavaḥ kathitāhyete ādityāṃśca nibodha me || 493 ||
[Analyze grammar]

aryamā indravaruṇau pūṣā viṣṇurgabhastimān |
mitraścaiva samākhyātastvajaghanyo jaghanyakaḥ || 494 ||
[Analyze grammar]

vivasvāṃścaiva parjanyo dhātā vai dvādaśaḥ smṛtaḥ |
kāśyapeyānvidustvetānteṣāṃ tejonidheratha || 495 ||
[Analyze grammar]

amṛtodbhavo'rtho divyaḥ sarvadevasamanvitaḥ |
yajñaścakraṃ rathe tasmin sarvajñānamayī ca dhūḥ || 496 ||
[Analyze grammar]

saptāśvāśca svarāḥ sapta vedahūṃkāraniḥsvanāḥ |
nāgā yoktrāṇi teṣāṃ vai aruṇaścaiva sārathiḥ || 497 ||
[Analyze grammar]

satyaṃ ca mañcakaṃ tasya vāyurvego rathasya tu |
navayojanasāhasro vigraho bhāskarasya tu || 498 ||
[Analyze grammar]

triguṇaṃ maṇḍalaṃ tasya trailokye bhāti bhāsvaram |
jñānaśaktiḥ parāhyeṣā tapatyādityavigrahā || 499 ||
[Analyze grammar]

māsavāraprayogeṇa saṃcaranti śivecchayā |
ahorātraṃ bhramantyete bhuvarlokaṃ samantataḥ || 500 ||
[Analyze grammar]

tataḥ somastu lakṣeṇa ādityoparisaṃsthitaḥ |
āpyāyayañjagatsarvaṃ sudhādhārāpravarṣaṇaiḥ || 501 ||
[Analyze grammar]

candrarūpeṇa tapati kriyāśaktiḥ śivasya tu |
indūrdhve lakṣamātreṇa sthitaṃ nakṣatramaṇḍalam || 502 ||
[Analyze grammar]

lakṣadvayena tasyordhvaṃ saṃsthito bhūminandanaḥ |
lakṣadvayena tasyordhve saṃsthitaḥ somanandanaḥ || 503 ||
[Analyze grammar]

surācāryo'pi tasyordhve dvilakṣeṇaiva saṃsthitaḥ |
tasyordhve'pi dvilakṣeṇa tiṣṭhate bhṛgunandanaḥ || 504 ||
[Analyze grammar]

tasyopari dvilakṣeṇa sauriḥ sarpati līlayā |
lakṣamātreṇa tu ṛṣīn kathayāmi samāsataḥ || 505 ||
[Analyze grammar]

atriścaiva vasiṣṭhaśca pulastyaḥ pulahaḥ kratuḥ |
bhṛgvaṅgirāmarīciśca ṛṣayaḥ saṃprakīrtitāḥ || 506 ||
[Analyze grammar]

yamaniyamatohyete śāpānugrahakārakāḥ |
bhītāśca parapīḍāyāḥ śūrāḥ śāstravicāraṇe || 507 ||
[Analyze grammar]

jñānakhaḍgodyatāḥ sarve tvajñānapaṭalāpahāḥ |
mantrayogakriyācāryā saṃnaddhā duratikramāḥ || 508 ||
[Analyze grammar]

yogaiśvaryaguṇopetāḥ śivārādhanatatparāḥ |
tebhyo lakṣādhruvo devi tārakāḥ sa caturdaśa || 509 ||
[Analyze grammar]

śarīraṃ ghaṭitaṃ tābhirdhruvasya varavarṇini |
brahmaivāpararūpeṇa brahmasthāne niyojitaḥ || 510 ||
[Analyze grammar]

tasyajyotirgaṇo devi nibaddhobhramate sadā |
niścalaḥ sa tu vijñeyaḥ śivaśaktyātvadhiṣṭhitaḥ || 511 ||
[Analyze grammar]

daśapañca ca lakṣāṇi dhruvāntaṃ bhūmimaṇḍalāt |
vāyuskandhānsthitāṃstvatra kathayāmi samāsataḥ || 512 ||
[Analyze grammar]

āmeghādbhāskarātsomānnakṣatrādgrahamaṇḍalāt |
ṛṣisaptakanirdeśādādhruvāntaṃ ca saptamaḥ || 513 ||
[Analyze grammar]

ādityādighruvāntaśca svarlokaḥ parikīrtitaḥ |
atra rājā mahendro vai tiṣṭhate surapūjitaḥ || 514 ||
[Analyze grammar]

ṛṣidevaiḥ sagandharvairvṛtaścāpsarasāṃ gaṇaiḥ |
agnihotraṃ kratūnvāpi kṛtvā jñānavivarjitāḥ || 515 ||
[Analyze grammar]

svarlokaṃ tu narā yānti punarāyānti mānuṣam |
svarlokasyoparisṭāttu dve koṭī yojanāni tu || 516 ||
[Analyze grammar]

pañcāśītiśca lakṣāṇi maharloko varānane |
ṛṣayaścaiva siddhāśca mārkaṇḍādyā vasanti vai || 517 ||
[Analyze grammar]

koṭyaṣṭakaṃ mahādevi yojanānāṃ varānane |
maharlokopariṣṭāttu janalokovyavasthitaḥ || 518 ||
[Analyze grammar]

ekapādo'tha jahnuśca kapilaścāsuristathā |
bhautiko vāḍvaliścaiva janalokanivāsinaḥ || 519 ||
[Analyze grammar]

dvādaśaiva tathā koṭyo janalokordhvataḥ priye |
tapolokaḥ samākhyāta ṛṣiyogeśvarākulaḥ || 520 ||
[Analyze grammar]

sanakaścasanandaśca sanatkumāraḥ sanandanaḥ |
śaṅkuścaiva triśaṅkuśca tapolokanivāsinaḥ || 521 ||
[Analyze grammar]

padmāḥ ṣaṭpañcapañcāśatkoṭyo lakṣāṇi viṃśatiḥ |
bhūrlokāntaṃ samārabhya yāvatsatyaṃ varānane || 522 ||
[Analyze grammar]

iyaṃ saṃkhyā samākhyātā bhuvanānāṃ varānane |
koṭyaḥ ṣoḍaśamānena tapolokordhvataḥ priye || 523 ||
[Analyze grammar]

satyalokaḥ samākhyāto yatra brahmā svayaṃ sthitaḥ |
krīḍate bhagavāndevo vṛta ātmasamairdvijaiḥ || 524 ||
[Analyze grammar]

karmajñānena saṃsiddhā advaitapariniṣṭhitāḥ |
ānandapadasaṃprāptā ānandapadamāgatāḥ || 525 ||
[Analyze grammar]

ṛgvedomūrtimāṃstasminnindranīlasamadyutiḥ |
divyagandhaviliptāṅgo divyābharaṇabhūṣitaḥ || 526 ||
[Analyze grammar]

saṃsthitaḥ pūrvatastasya dīpyamānaḥ svatejasā |
uttareṇa yajurvedaḥ śuddhasphaṭikasaṃnibhaḥ || 527 ||
[Analyze grammar]

divyakuṇḍaladhārī ca mahākāyomahābhujaḥ |
sthitaḥ paścimadigbhāge sāmavedaḥ sanātanaḥ || 528 ||
[Analyze grammar]

raktāmbaradharaḥ śrīmānpadmarāgasamaprabhaḥ |
sragdāmadhārakaścitramālābhūṣaṇabhūṣitaḥ || 529 ||
[Analyze grammar]

atharvāñjanavacchyāmaḥ sthito dakṣiṇatastathā |
piṅgākṣo lohitagrīvo harikeśo mahātanuḥ || 530 ||
[Analyze grammar]

ṣaḍaṅgānītihāsāśca purāṇānyakhilāni tu |
vedopaniṣadaścaiva mīmāṃsāraṇyakaṃ tathā || 531 ||
[Analyze grammar]

svāhākāravaṣaṭkārau rahasyāni tathaiva ca |
gāyatrī ca sthitā tatra yatra devaścaturmukhaḥ || 532 ||
[Analyze grammar]

bhogasthānaṃ brahmaṇaḥ syātparaṃ brahma tato vrajet |
koṭiyojanamānena satyalokordhvataḥ priye || 533 ||
[Analyze grammar]

brahmāsanamitikhyātaṃ japāsindūrasaprabham |
raktendīvaramadhyasthaḥ padmarāgasamaprabhaḥ || 534 ||
[Analyze grammar]

caturmukhaścaturvedaścaturyugavaśānugaḥ |
brahmavidbhiḥ samākīrṇo brahmā muniniṣevitaḥ || 535 ||
[Analyze grammar]

aiśvaryāṣṭakasaṃyuktaḥ ṣaḍvidhasṛṣṭikārakaḥ |
dharmādiphalasaṃbandhapradātā ca yuge yuge || 536 ||
[Analyze grammar]

tiryaṅnārakisattvānāṃ divyānāṃ manujaiḥ saha |
sraṣṭā ca sarvabhūtānāṃ sadevāsuramānuṣe || 537 ||
[Analyze grammar]

koṭidvayaṃ tadūrdhve tu yojanānāṃ varānane |
nīlendīvarasaṃkāśā indranīlasamaprabhā || 538 ||
[Analyze grammar]

brahmalokātparatvena viṣṇoścaiva purīsmṛtā |
sarvakāmasamopetā sarvaratnasamujjvalā || 539 ||
[Analyze grammar]

marakatastambhasopānā nīladhvajasamākulā |
ghaṇṭāvitānavistīrṇā cārucāmaraśobhitā || 540 ||
[Analyze grammar]

nīlotpaladalaprakhyaiḥ kanyāvṛndaiḥ samāvṛtā |
kāmakārmukanirghoṣavitrastamṛgalocanaiḥ || 541 ||
[Analyze grammar]

nūpurārāvamukharaiḥ skhaladbhirmṛduvibhramaiḥ |
manobhavaśarāyāsa nipātaśatajarjaraiḥ || 542 ||
[Analyze grammar]

sughūrṇitamadāyāsaviloladhavalekṣaṇaiḥ |
saṃsevyate sa bhagavānviṣṇuḥ kamalalocanaḥ || 543 ||
[Analyze grammar]

indranīlasamākāro nilotpaladalaprabhaḥ |
caturbhujo mahākāyaḥ pīnavakṣā gadādharaḥ || 544 ||
[Analyze grammar]

kirīṭīkuṇḍalīśaṅkhī prajāpālanatatparaḥ |
saṃsevyate sa bhagavānnikāyairātmavikramaiḥ || 545 ||
[Analyze grammar]

viṣṇubhaktāśca ye nityaṃ dhyānapūjājape ratāḥ |
te tu gacchanti tatsthānaṃ viṣṇoramitavikramāḥ || 546 ||
[Analyze grammar]

saptakoṭyastadūrdhvaṃ vai rudraloko vyavasthitaḥ |
śuddhasphaṭikasaṃkāśaścatvarodyānamaṇḍitaḥ || 547 ||
[Analyze grammar]

sahasrabhūmikābhiśca harmyamālābhirūrjitaḥ |
vimānaiḥ puṣpakairyukto haṃsakundendunirmalaiḥ || 548 ||
[Analyze grammar]

vanopavanaṣaṇḍaiśca sarvartukusumojjvalaiḥ |
mārutāḥsukhasaṃsparśā vartikarpūragandhayaḥ || 549 ||
[Analyze grammar]

nadīnadahradākīrṇaḥ padminīṣaṇḍamaṇḍitaḥ |
vareṇyāvaradācaiva variṣṭhā varavarṇinī || 550 ||
[Analyze grammar]

vasiṣṭhā ca varāhā ca varārohā ca saptamī |
gaṅgāhyetāḥ samākhyātā rudralokavahāḥ sadā || 551 ||
[Analyze grammar]

lakṣapatradalāḍhyaiśca sitapadmairvibhūṣitāḥ |
indranīlanibhairnālairyojanāyatagandhibhiḥ || 552 ||
[Analyze grammar]

strīsahasrakadambāḍhyāḥ puṣpaprakaradhūsarāḥ |
śaradindunibhānāryo navanītasukomalāḥ || 553 ||
[Analyze grammar]

subhrūlalāṭavadanāḥ kṛśodaryo madālasāḥ |
alipuñjanibhaiḥ keśairmṛgāmodasugandhibhiḥ || 554 ||
[Analyze grammar]

pralambaśravaṇādhārāḥ padmapatrāyatekṣaṇāḥ |
dāḍimīpuṣpasaṃkāśairoṣṭhairutpalagandhibhiḥ || 555 ||
[Analyze grammar]

rambhānibhābhirjaṅghābhirbāhubhirbisakomalaiḥ |
aśokapallavākāraiḥ pādaiḥ padmadalopamaiḥ || 556 ||
[Analyze grammar]

nakhaiśca ketakīprakhyairdaśanairmauktikojjvalaiḥ |
svabhāvasusugandhāḍhyaiḥ prasravadbhirivāmṛtam || 557 ||
[Analyze grammar]

hārakeyūrakaṭakaiḥ sīmantamaṇijālakaiḥ |
kāñcīḍoraiḥ suraktaiśca kusumairbhūṣitāḥ sadā || 558 ||
[Analyze grammar]

tārakumbhanibhākārairunnataiśca payodharaiḥ |
suvṛttaiḥ pīnapārśvaiśca pīnakaṇṭhasamāśritaiḥ || 559 ||
[Analyze grammar]

guruśreṇībharākrāntā muktāvalivirājitāḥ |
rājahaṃsagatispardhi mattamātaṅgavibhramāḥ || 560 ||
[Analyze grammar]

nūpurārāvamukharapraskhalanmṛduvikramāḥ |
hāsyalāsyavilāsāḍhyabhrūbhaṅgataralekṣaṇāḥ || 561 ||
[Analyze grammar]

hlādayantīva gātrāṇi rudrāṇāṃ tannivāsinām |
kāmagrahagrahāviṣṭā ghūrṇantyo madavihvalāḥ || 562 ||
[Analyze grammar]

ghūrṇantyo |
pariṣvajanamātreṇa modayantyo gaṇeśvarān |
yadyapyevaṃvidhānāryaḥ nijabhartṛbhayāturāḥ || 563 ||
[Analyze grammar]

vitrastamṛganetrāstu bharturutsaṅgamāgatāḥ |
avagūhya ca sarvāṅgairāpīya vadanairmukham || 564 ||
[Analyze grammar]

krīḍantirudrabhavane rudrakanyāḥ sarudrakāḥ |
rudrāścaivaṃvidhākārā jñānayogabalotkaṭāḥ || 565 ||
[Analyze grammar]

mukuṭaiḥ kuṇḍalaiścitrairmahāratnasamujjvalaiḥ |
keyūrakaṭakairḍoraiḥ puṣpavastravibhūṣaṇaiḥ || 566 ||
[Analyze grammar]

muktāphalāvalīhārairbrahmasūtrottarīyakaiḥ |
mahākāyā mahoraskāstrinetrāḥ śūlapāṇayaḥ || 567 ||
[Analyze grammar]

candrāyutapratīkāśāḥ karpūrakṣodadhūsarāḥ |
surasiddhanutāḥsarve suprasanna varapradāḥ || 568 ||
[Analyze grammar]

haralabdhavarāstṛptā daśabāhvindumaulayaḥ |
na tatra mṛtyurna jarā na śoko'sti viyogajaḥ || 569 ||
[Analyze grammar]

krīḍantisārdhaṃkanyābhiḥ saṃsārabhayavarjitāḥ |
adhikārakṣaye rudrā rudrakanyāsamāvṛtāḥ || 570 ||
[Analyze grammar]

śrīkaṇṭhasyecchayā sarve śivaṃyāntitanukṣaye |
gatvā bhūyo na jāyante kalpakoṭiśatairapi || 571 ||
[Analyze grammar]

evaṃvidhairasaṃkhyātairvimānarathagāmibhiḥ |
mahāvṛṣagajārūḍhaiḥ siṃhavājisuvāhanaiḥ || 572 ||
[Analyze grammar]

lakṣāyutasahasraistu rudrakoṭibhirāvṛtam |
tanmadhyesarvatobhadraṃ siṃhadvāraiḥ sutoraṇaiḥ || 573 ||
[Analyze grammar]

svacchamauktikasaṃkāśaprākāraśikharāvṛtam |
nandīśvaramahākāla dvārapālagaṇairvṛtam || 574 ||
[Analyze grammar]

kiṃkiṇījālamukharaiḥ patākādhvajasaṃkulaiḥ |
vitānacchatraṣaṇḍaiśca muktāhārapralambitaiḥ || 575 ||
[Analyze grammar]

ghaṇṭācāmaraśobhāḍyaṃ darpaṇaiścopaśobhitam |
kalaśairdvāranyastaiśca ratnapallavasaṃyutaiḥ || 576 ||
[Analyze grammar]

racitaiścitraśāstrajñairatnacūrṇasamujjvalaiḥ |
svastikaiḥ patravalyāḍhyaiścitritaṃ bhuvanājiram || 577 ||
[Analyze grammar]

śatasiṃhāsanākīrṇaṃ vedikāratnabhūṣitam |
gopurāṭṭālarathakairvīthībhiśca bhramāntrakaiḥ || 578 ||
[Analyze grammar]

sarvaratnavicitrāḍhyairdvārabaddhaiḥ suśobhanam |
nirgamaiḥsugavākṣaiśca viṭaṅkaiḥsphaṭikaprabhaiḥ || 579 ||
[Analyze grammar]

stambhaiḥsopānabaddhaiśca vajravaiḍūryasaprabhaiḥ |
pūrṇacandranibhākārairaṇḍaiḥ śikharamaṇḍitaiḥ || 580 ||
[Analyze grammar]

muktāphalaprabhābhiśca bhūmibhiśca sahasraśaḥ |
nāṭyaśālaiḥ suśobhāḍhyairnṛttagītaravākulaiḥ || 581 ||
[Analyze grammar]

maṇḍapairatnacitrāḍhyaiḥ sabhāmaṇḍalanirbharaiḥ |
āsīnairudravṛndaiśca rudrakanyākadambakaiḥ || 582 ||
[Analyze grammar]

mattavāraṇakai ramyaiścandraśālāsuśobhanaiḥ |
dhūpitaṃ dhūpavartībhiḥ kuṅkumodakasecitam || 583 ||
[Analyze grammar]

citrapaṭṭaistu saṃchannaṃ puṣpaprakarasaṃkulam |
tūryaśabdajayadhvānakāhalākūjitena ca || 584 ||
[Analyze grammar]

vaṃśavīṇāmṛdaṅgaiśca gomukhairmukhavādanaiḥ |
paṇavaistālavādyaiśca śaṅkhabherīraveṇa ca || 585 ||
[Analyze grammar]

dundubhīnādaśabdena murajasphālanena ca |
karasphoṭamahāśabdaiḥ siṃhanādapraguñjitaiḥ || 586 ||
[Analyze grammar]

garjadbhirgaṇavṛndaiśca meghastanitaniḥsvanaiḥ |
vandināṃstotraśabdena sāmavedaraveṇa ca || 587 ||
[Analyze grammar]

huḍuṅkārāṭṭahāsaiśca geyajhaṃkārayojitaiḥ |
vṛṣananditaśabdena gajavājiraveṇa ca || 588 ||
[Analyze grammar]

kāñcīnūpuraśabdena nadatīva mahatpuram |
sarvasaṃpatkaraṃ śrīmacchaṅkarasya tu mandiram || 589 ||
[Analyze grammar]

atrāsaubhagavānrudro brahmaviṣṇvindrapūjitaḥ |
gaṅgāyāsnapitonityaṃ divyavastrāmbaracchadaḥ || 590 ||
[Analyze grammar]

pṛthivyāgandhaliptāṅgaḥ śriyāpuṣpaiḥ supūjitaḥ |
saptasvarapramukhyaiśca sarasvatyā ca saṃstutaḥ || 591 ||
[Analyze grammar]

pūrṇendurātapatraṃ ca svayameva vyavasthitaḥ |
gaṅgātūttarikācchatre sarvādityāśca dīpakāḥ || 592 ||
[Analyze grammar]

puṣpadantagaṇeśādyairāsanaṃ tasya saṃvṛtam |
kapilaḥ karkaṭaścaiva vimardaḥ kaṅkaṭastathā || 593 ||
[Analyze grammar]

vikramaścadṛḍhaścaiva niṣkampo niṣkalastathā |
aṣṭau te harayaḥproktāstrinetrā bhūrivikramāḥ || 594 ||
[Analyze grammar]

siṃharūpāḥsutejaskāḥ saṭāvikaṭabhāsvarāḥ |
śaktirūpadharairmantrairyogaiśvaryasamanvitaiḥ || 595 ||
[Analyze grammar]

āsanaṃvivṛtaṃtaistu mahotsāhairbalotkaṭaiḥ |
tatrabhadrāsane rudraḥ sthitaścandrārdhaśekharaḥ || 596 ||
[Analyze grammar]

sarvalakṣaṇasaṃpūrṇaḥ sarvābharaṇabhūṣitaḥ |
tryakṣodaśabhujodevo jaṭāmukuṭamaṇḍitaḥ || 597 ||
[Analyze grammar]

pīnavakṣaḥsthaloruśca pīnaskandho mahābhujaḥ |
baddhapadmāsanāsīnaḥ karpūrakṣodadhūsaraḥ || 598 ||
[Analyze grammar]

varadābhayapāṇiśca sarvāyudhadharastathā |
śatapatrāṅkitaiścaiva hastapādaiḥ sukomalaiḥ || 599 ||
[Analyze grammar]

candrabimbanakhābhābhiraṅgulībhiralaṃkṛtaiḥ |
suśliṣṭajānugulphaiśca pādaiścaiva samunnataiḥ || 600 ||
[Analyze grammar]

pūjitairgaṇarudraiśca brahmaviṣṇvindravanditaiḥ |
cāmaravyajanokṣepai rudrastrībhiḥ samantataḥ || 601 ||
[Analyze grammar]

vījatastu sadā śrīmāṃścandrakoṭisamaprabhaḥ |
jñānāmṛtasutṛptātmā yogaiśvaryapradāyakaḥ || 602 ||
[Analyze grammar]

dhyāto vai yogibhirnityaṃ prasannavadanekṣaṇaḥ |
prahasansa ivābhāti nirmalajñānaraśmibhiḥ || 603 ||
[Analyze grammar]

ajñānatimiraṃ hatvā darśayetparamaṃ vapuḥ |
sarvasaukhyapradātā ca rudramātṛgaṇāvṛtaḥ || 604 ||
[Analyze grammar]

tasyotsaṅgagatā devī taptakāñcanasuprabhā |
pūjitā yoginīvṛndaiḥ sādhakaiḥ surakinnaraiḥ || 605 ||
[Analyze grammar]

sarvalakṣaṇasaṃpūrṇā sarvābharaṇabhūṣitā |
yogasiddhipradā nityaṃ mokṣābhyudayadāyikā || 606 ||
[Analyze grammar]

devasyābhimukhī nityamumā tu lalitekṣaṇā |
śaktiścāpararūpeṇa śaktimāṃśca harastathā || 607 ||
[Analyze grammar]

brahmāṇḍe sṛṣṭisaṃhārau karoti ca śivecchayā |
dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ || 608 ||
[Analyze grammar]

te prayānti harasthānaṃ sarvaiśvaryasukhāvaham |
jarāmaraṇanirmuktā vyādhiśokavivarjitāḥ || 609 ||
[Analyze grammar]

nādhoyānti punardevi saṃsāre duḥkhasāgare |
śivaṃyānti tataścordhvaṃ śrīkaṇṭhenasamīkṣitāḥ || 610 ||
[Analyze grammar]

rudralokaḥ samākhyātastataścordhvamume śṛṇu |
uttarottaravṛddhyā ca bhuvanaṃ bhuvanaṃsthitam || 611 ||
[Analyze grammar]

brahmāṇḍasyāpyadhobhāge rudralokasyacordhvataḥ |
daṇḍapāṇeḥ puraṃjñeyaṃ nānārudragaṇāvṛtam || 612 ||
[Analyze grammar]

daṇḍapāṇistu bhagavānyogaiśvaryabalānvitaḥ |
daṇḍaḥ pāṇitalenaiva dhṛtoyena śivecchayā || 613 ||
[Analyze grammar]

vivṛṇoti ca brahmāṇḍe mokṣamārgaṃ sudurbhidam |
vidhinārādhitaścaiva anudhyānācchivecchayā || 614 ||
[Analyze grammar]

saptalokeṣu ye rudrā kathayāmi samāsataḥ |
śarvorudrastathā bhīmo bhava ugrastathaiva ca || 615 ||
[Analyze grammar]

mahādevastatheśāno rudralokādhipastvamī |
brahmalokesthitobrahmā viṣṇurvai vaiṣṇave pure || 616 ||
[Analyze grammar]

rudralokesthitorudraḥ sarveṣāṃ nāyakaḥ smṛtaḥ |
kālāgnerdaṇḍapāṇyantamaṣṭānavatikoṭayaḥ || 617 ||
[Analyze grammar]

yojanānāṃvarārohe tvadhvāyamupavarṇitaḥ |
kaṭāhastu adhaścordhvaṃ brahmāṇḍasya varānane || 618 ||
[Analyze grammar]

koṭiyojanamānena ghanākāreṇasaṃsthitaḥ |
pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhāttu varānane || 619 ||
[Analyze grammar]

pañcāśacca adhojñeyā yojanānāṃ samantataḥ |
evaṃ koṭiśataṃ jñeyaṃ pārthivaṃ tattvamucyate || 620 ||
[Analyze grammar]

śatarudrāvadhijñeyaṃ sauvarṇaṃ parivartulam |
vajrasārādhikasāraṃ durbhedyaṃ tridaśairapi || 621 ||
[Analyze grammar]

huṃphaṭkāraprayogeṇa bhedayettu varānane |
śatarudrānato vakṣye samāsena kṛśodari || 622 ||
[Analyze grammar]

daśa daśakrameṇaiva daśadikṣu samantataḥ |
pūrvādikramayogena kathayāmyanupūrvaśaḥ || 623 ||
[Analyze grammar]

kapālīśohyajobadhno vajradehaḥ pramardanaḥ |
vibhūtiravyayaḥ śāstā pinākī tridaśādhipaḥ || 624 ||
[Analyze grammar]

indrasyabalamākramya prabhuśaktisamanvitāḥ |
vicarantimahādevā indreṇa ca supūjitāḥ || 625 ||
[Analyze grammar]

agnirudrohutāśī ca piṅgalaḥ khādako haraḥ |
jvalanodahanobabhrurbhasmāntakakṣayāntakau || 626 ||
[Analyze grammar]

agnerbalaṃsamākramya prabhuśaktisamanvitāḥ |
vicarantimahādevā agnirājasupūjitāḥ || 627 ||
[Analyze grammar]

yāmyomṛtyurharodhātā vidhātākartṛsaṃjñakaḥ |
saṃyoktā ca viyoktā ca dharmo dharmapatistathā || 628 ||
[Analyze grammar]

yamasya balamākramya prabhuśaktisamanvitāḥ |
vicarantimahādevā yamarājasupūjitāḥ || 629 ||
[Analyze grammar]

nairṛtomarutohantā krūradṛṣṭirbhayānakaḥ |
ūrdhvakeśovirūpākṣo dhūmalohitadaṃṣṭrakau || 630 ||
[Analyze grammar]

nairṛtaṃbalamākramya prabhuśaktisamanvitāḥ |
vicarantimahādevā nairṛtendrasupūjitāḥ || 631 ||
[Analyze grammar]

balohyatibalaścaiva pāśahasto mahābalaḥ |
śveto'tha jayabhadraśca dīrghabāhurjalāntakaḥ || 632 ||
[Analyze grammar]

meghanādī sunādī ca samāsātparikīrtitāḥ |
vāruṇaṃbalamākramya prabhuśaktisamanvitāḥ || 633 ||
[Analyze grammar]

vicarantimahādevā varuṇendrasupūjitāḥ |
śīghrolaghurvāyuvegaḥ sūkṣmastīkṣṇo bhayānakaḥ || 634 ||
[Analyze grammar]

pañcāntakaḥ pañcaśikhaḥ kapardī meghavāhanaḥ |
vāyostu balamākramya prabhuśaktisamanvitāḥ || 635 ||
[Analyze grammar]

vicarantimahādevā vāyurājasupūjitāḥ |
nidhīśorūpavāndhanyaḥ sau yadeho jaṭādharaḥ || 636 ||
[Analyze grammar]

lakṣmīratnadharaḥkāmī prasādaśca prabhāsakaḥ |
saumyasya balamākramya prabhuśaktisamanvitāḥ || 637 ||
[Analyze grammar]

vicarantimahādevāḥ somarājasupūjitāḥ |
vidyādhipo'tha sarvajño jñānadṛgvedapāragaḥ || 638 ||
[Analyze grammar]

śarvaḥ sureśo jyeṣṭhaśca bhūtapālo baliḥpriyaḥ |
īśānānumatā devāśceṣṭante surapūjitāḥ || 639 ||
[Analyze grammar]

vicarantimahādevā īśaśaktyātvadhiṣṭhitāḥ |
vṛṣovṛṣadharo'nantaḥ krodhano mārutāhvayaḥ || 640 ||
[Analyze grammar]

grasanoḍambareśau ca phaṇīndro vajradaṃṣṭrakaḥ |
viṣṇostubalamākramya prabhuśaktisamanvitāḥ || 641 ||
[Analyze grammar]

vicarantimahādevā anantena supūjitāḥ |
śaṃbhurvibhurgaṇādhyakṣastryakṣaśca tridaśeśvaraḥ || 642 ||
[Analyze grammar]

saṃvāhaścavivāhaśca nalolipsustrilocanaḥ |
brahmaṇobalamākramya prabhuśaktisamanvitāḥ || 643 ||
[Analyze grammar]

vicarantimahādevā brahmaṇaiva supūjitāḥ |
ekaikasya sahasraṃ tu parivāro'bhidhīyate || 644 ||
[Analyze grammar]

śatarudrā iti khyātā brahmāṇḍaṃvyāpyasaṃsthitāḥ |
asaṃkhyātāḥ sahasrāṇi ye ca ūrdhvādidiggatāḥ || 645 ||
[Analyze grammar]

svacchandāviśvagā devāḥ kalpamanvantareṣvapi |
pūrvādidaśadigrudrāḥ sthitā daśa daśaiva tu || 646 ||
[Analyze grammar]

ekaikamadhipaṃcaiva kathayāmi varānane |
sthito vai pūrvato'ṇḍasya śveto vai nāma nāmataḥ || 647 ||
[Analyze grammar]

rudrāṇāṃ tu śatairyukto mahāvīryaparākramaḥ |
dīptimadbhirmahātīvrairmayūkhairiva bhāskaraḥ || 648 ||
[Analyze grammar]

āgneyyāmagnisaṃkāśo vaidyuto nāma viśrutaḥ |
so'pi vidyutprabhairudra śataistu parivāritaḥ || 649 ||
[Analyze grammar]

yāmye'ṇḍasya mahākālo yugāntānalasaṃnibhaḥ |
śatarudrairvṛto devi tiṣṭhatyamitavikramaiḥ || 650 ||
[Analyze grammar]

nairṛto vikaṭonāma śatenaparivāritaḥ |
saṃtiṣṭhate mahātejā dvitīya iva bhāskaraḥ || 651 ||
[Analyze grammar]

paścime'ṇḍasya yo rudro mahāvīrya iti śrutaḥ |
śatarudrairvṛtaḥ so'pi tiṣṭhatyamitavikramaḥ || 652 ||
[Analyze grammar]

vāyavyadiśicāṇḍasya vāyuvego mahābalaḥ |
śatena ca vṛtaḥ śrīmāṃstiṣṭhatyatra mahābalaḥ || 653 ||
[Analyze grammar]

subhadranāmottarataḥ śatenaparivāritaḥ |
mahāvīryabalopetastiṣṭhatyatra mahābalaḥ || 654 ||
[Analyze grammar]

pariviṣṭo marīcībhistatratiṣṭhati vīryavān |
vidyādharo nāma rudra aiśānyāṃ vai pratiṣṭhitaḥ || 655 ||
[Analyze grammar]

śatarudrairvṛtaḥ so'pi pariviṣṭa ivoḍurāṭ |
mahāvīryabalopetastiṣṭhate'nantavikramaḥ || 656 ||
[Analyze grammar]

adhaḥ kālāgnirudro'nyaḥ sthitastvatra dvitīyakaḥ |
samāvṛto rudraśataiḥ sthitaistvatra varānane || 657 ||
[Analyze grammar]

śataiḥ samāvṛto rudra mayūkhairiva bhāskaraḥ |
vīrabhadro vṛtorudrairuparyaṇḍasya saṃsthitaḥ || 658 ||
[Analyze grammar]

ekādaśo mahākāyai rudrakrodhasamudbhavaiḥ |
evaṃte'tramahātmāna ekaikaṃ tu śatena ca || 659 ||
[Analyze grammar]

daśaite veṣṭitādevi śatarudraiśca suvrate |
eṣāmaparisaṃkhyeyaḥ parivāro mahātmanām || 660 ||
[Analyze grammar]

āvṛtyāṇḍaṃ sthitāhyete madhu yadvanmadhuvratāḥ |
kadambakusumaṃyadvatkesaraiḥ parivāritam || 661 ||
[Analyze grammar]

parivāritaṃ tathāhyaṇḍaṃ rudrairamitavikramaiḥ |
gṛhaiḥ satoraṇāṭṭālairnānāratnavicitritaiḥ || 662 ||
[Analyze grammar]

jāmbūnadamayaiścitraiḥ samantātsamalaṃkṛtam |
divyanārībhirākīrṇaṃ sarvakāmasamanvitam || 663 ||
[Analyze grammar]

brahmāṇḍametadākhyātaṃ pāśajālāvatāritam |
janmavyādhijarāmṛtyumahodadhipariplutam || 664 ||
[Analyze grammar]

guṇatrayamalacchannaṃ nānājātisamākulam |
paśujñānaparikrāntaṃ gatitrayasamākulam || 665 ||
[Analyze grammar]

anityā eva gatayaḥ sarveṣāmeva vādinām |
parāparavibhāgaṃ tu naivajānanti mohitāḥ || 666 ||
[Analyze grammar]

hemāṇḍaṃ tu purāsṛṣṭaṃ kṣayātma bhuvanākṛti |
īśamāyāsamāviṣṭasyātmavargasya bhūtaye || 667 ||
[Analyze grammar]

athopariṣṭāttattvāni udakādiśivāntakam |
uttarottarayogena daśadhā saṃsthitāni tu || 668 ||
[Analyze grammar]

ahaṃkāraḥ tadūrdhvaṃ tu buddhistu śatadhāsthitā |
ūrdhvaṃ sahasradhā jñeyaṃ pradhānaṃ varavarṇini || 669 ||
[Analyze grammar]

pauruṣaṃ daśasāhasraṃ niyatirlakṣadhā smṛtā |
tadūrdhvaṃ daśalakṣāṇi kalā yāvattu suvrate || 670 ||
[Analyze grammar]

māyā tu koṭidhāvyāpya sthitā sarvaṃ carācaram |
daśakoṭiguṇā vidyā māyāṃvyāpya vyavasthitā || 671 ||
[Analyze grammar]

śatakoṭiguṇenaiva vyāptāsāvīśvareṇa tu |
sādākhyaṃ koṭisāhasraṃ bindunādaṃ tadūrdhvataḥ || 672 ||
[Analyze grammar]

yojanānāṃ tu vṛndaṃ vai śaktirvyāpya vyavasthitā |
vyāpinī sarvamadhvānaṃ vyāpyadevi vyavasthitā || 673 ||
[Analyze grammar]

aprameyaṃ tato jñeyaṃ śivatattvaṃ varānane |
bhuvanāni pravakṣyāmi aptattvādāvanukramāt || 674 ||
[Analyze grammar]

ākāraṃ vibhavaṃ caiva bhuvanānekavistaram |
yanna dṛṣṭaṃ paśujñānaiḥ kupathabhrāntadṛṣṭibhiḥ || 675 ||
[Analyze grammar]

yanna sāṃkhyairna yogairvā na caiva pāñcarātrikaiḥ |
svabhāvavādibhirnāpi na ca karmapravādibhiḥ || 676 ||
[Analyze grammar]

nāpi saṃśayavādaiśca nagnakṣapaṇakādibhiḥ |
na bhūtavādibhiścaiva nāpi syāllokikairapi || 677 ||
[Analyze grammar]

na cātmacintakairvāpi na ca tarkapravādibhiḥ |
na ca vaiśeṣikairvā.api ṣaṭpadārthaparāyaṇaiḥ || 678 ||
[Analyze grammar]

na cāpi nyāyavādaiśca hetudṛṣṭāntavādibhiḥ |
nāpyekajanmavādaiśca nacāpyekatvavādibhiḥ || 679 ||
[Analyze grammar]

na dhūrtavādairlokairvā suparijñātamaiśvaram |
ityevaṃvādināṃ teṣāṃ vādānāṃ tu śatatrayam || 680 ||
[Analyze grammar]

triṣaṣṭiradhikāścānye vādināṃ bhrāntacetasām |
ajñānatimirādhānāmunmīlanakṛduttamam || 681 ||
[Analyze grammar]

saṃsārapaṅkamagnānāṃ naurivottāraṇaṃ param |
mahāmohatamo'ndhānāṃ tamonudamidaṃ param || 682 ||
[Analyze grammar]

parameśamukhodbhūtaṃ yanmayā prāptamadbhutam |
jñānāmṛtamidaṃ divyaṃ nanabhuvanavistaram || 683 ||
[Analyze grammar]

śṛṇuṣvaikamanā devi vicitrākāramadbhutam |
ananto bhuvanavrātastvavyucchedādvyavasthitaḥ || 684 ||
[Analyze grammar]

madhukośajālakavattathā bhūricayāvṛtiḥ |
mīnaśaṃkhakulāyābhaṃ dāṣimībījavatsthitam || 685 ||
[Analyze grammar]

kadambakesaranibhaṃ purāṇāṃ tu samūhakam |
mahāsenāvāsakavadvane tarusamūhavat || 686 ||
[Analyze grammar]

nirantaramanantāni bhuvanāni varānane |
nānākārāṇi citrāṇi sarvaratnamayāni ca || 687 ||
[Analyze grammar]

parimaṇḍalāni dīrghāṇyardhacandrākṛtīni ca |
puruṣākṛtīni cānyāni nandyāvartākṛtīni ca || 688 ||
[Analyze grammar]

parvatākṛtirūpāṇi gajayuthākṛtīni ca |
śarāvākṛtīni cānyāni jvālārūpākṛtīni ca || 689 ||
[Analyze grammar]

mahāvimānarūpāṇi triśūlākṛtimanti ca |
murajākṛtīni cānyāni tryaśrākṛtipurāṇi ca || 690 ||
[Analyze grammar]

mahāpuruṣarūpāṇi śataśṛṅgākṛtīni ca |
sahasraśṛṅgāvartāni tathānyāni varānane || 691 ||
[Analyze grammar]

koṭiśṛṅgāṇi cānyāni asaṃkhyaśikharāṇi ca |
vṛttāni caturaśrāṇi trikoṇānyaparāṇi ca || 692 ||
[Analyze grammar]

divyacitrapatākāni divyaghaṇṭādhvajāni ca |
bherinādasvarāḍhyāni divyagītadhvanīni ca || 693 ||
[Analyze grammar]

divyadundubhinādāni mahāveṇusvanāni ca |
nānāvāditraghoṣāṇi bhuvanāni ca sarvadā || 694 ||
[Analyze grammar]

śuklāni sphaṭikābhāni padmarāgākṛtīni ca |
candrakāntasavarṇāni muktādāmanibhāni ca || 695 ||
[Analyze grammar]

lākṣārasasavarṇāni kānicidvaravarṇini |
indragopakavarṇāni indranīlanibhāni ca || 696 ||
[Analyze grammar]

nīlotpalasavarṇāni vidyutpuñjanibhāni ca |
bālādityasavarṇāni padmagarbhanibhāni ca || 697 ||
[Analyze grammar]

candraprabhāni cānyāni candrakoṭinibhāni ca |
madhyāhnārkasavarṇāni sūryakoṭinibhāni ca || 698 ||
[Analyze grammar]

aśokastavakābhāni haritālanibhāni ca |
śakracāpasavarṇāni gokṣīradhavalāni ca || 699 ||
[Analyze grammar]

sindūrakuṅkumābhāni gorocananibhāni ca |
taptahemasavarṇāni nirdhūmāgninibhāni ca || 700 ||
[Analyze grammar]

śaṅkhapāṇḍuravarṇāni kānicidbhuvanāni ca |
nānāvarṇāni cānyāni nānārūpākṛtīni ca || 701 ||
[Analyze grammar]

eteṣāṃ parato devi vyāpakaṃ paramaṃ padam |
aprameyamasaṃkhyeyamagamyaṃ sarvavādinām || 702 ||
[Analyze grammar]

vinā prasādādīśasya jñānametanna labhyate |
nacāpi bhāvo bhavati dīkṣāmaprāpya dehinām || 703 ||
[Analyze grammar]

yadā tu kāraṇācchaktirbhavennirvāṇakārikā |
śivecchayā prapadyeta dīkṣāṃ jñānamayīṃ śubhām || 704 ||
[Analyze grammar]

mantrayogātmikā divyāṃ tato mokṣaṃ vrajetpaśuḥ |
nānyathā mokṣamāyāti api jñānaśatairapi || 705 ||
[Analyze grammar]

yasya prakāśitaṃ sarvaṃ śivenānantarūpiṇā |
sa eva mokṣaṃ vrajati śivaḥ sarvamaheśvaraḥ || 706 ||
[Analyze grammar]

tenedaṃ jñānamukhyaṃ tu purā proktaṃ mayā tava |
saṃsārārṇavamagnānāṃ naurivottāraṇaṃ param || 707 ||
[Analyze grammar]

mahāmāyāñjanātītaṃ ajñātaṃ paśugocare |
anantaṃ pāramakṣobhyaṃ subodhaṃ parameśvaram || 708 ||
[Analyze grammar]

parameśamukhodgīrṇaṃ yanmayā prāptamadbhutam |
vakṣye jñānāmṛtamidaṃ śṛṇuṣvaikamanāḥ priye || 709 ||
[Analyze grammar]

ūrdhvaṃ vai brahmaṇo'ṇḍasya puraikādaśakaṃ sthitam |
ekādaśānāṃ rudrāṇāṃ yugāntāgnisamatviṣām || 710 ||
[Analyze grammar]

athordhve bhuvanaṃ devyāḥ kathayāmi varānane |
indranīlamayaṃ divyaṃ samantātparimaṇḍalam || 711 ||
[Analyze grammar]

tasminbhagavatī devī bhadrakālī vyavasthitā |
vasatīndīvaraśyāmā snigdhakaṅkuṣṭasaprabhā || 712 ||
[Analyze grammar]

sūryamaṇḍalarūpābhyāṃ kuṇḍalābhyāmalaṅkṛtā |
paurṇamāsyāṃ yathā sandhyā candrarkābhyāṃ virājate || 713 ||
[Analyze grammar]

rājate ca mahāhāraḥ stanābhyāmantare sthitaḥ |
asitāñjanaśailābhyāṃ madhye srotovahā yathā || 714 ||
[Analyze grammar]

caturbhiśca dhṛtaṃ pīṭhaṃ siṃhairamitavikramaiḥ |
sarvavajramaye divye divyaratnavibhūṣite || 715 ||
[Analyze grammar]

āsane suprabhe devī jātyañjanasamaprabhā |
śukle himavataḥ śṛṅge nīlamegha iva sthitā || 716 ||
[Analyze grammar]

sarvaratnamayī divyā raśanāsyā virājate |
pītamālyāṃśukavatī śarvarīvāruṇodaye || 717 ||
[Analyze grammar]

tṛtīyaṃ nayanaṃ tasyā lalāṭasthaṃ virājate |
udayastha ivādityo raśmijālavibhūṣitaḥ || 718 ||
[Analyze grammar]

ucchritenātapatreṇa sā śvetena virājate |
kṛṣṇameghoparisthena candreṇeva vibhāvarī || 719 ||
[Analyze grammar]

koṭikoṭisahasreṇa strīṇāṃ tu parivāritā |
āvṛtā candralekheva nakṣatraistu nabhastale || 720 ||
[Analyze grammar]

kumudotpalavarṇāśca hemaśyāmāśca yoṣitaḥ |
priyaṅgukalikāśyāmāścandragauryaḥ sayauvanāḥ || 721 ||
[Analyze grammar]

padmāvadātarūpiṇyaḥ pīnaśroṇipayodharāḥ |
hāvabhāvavidhijñāstu nṛttagītaviśāradāḥ || 722 ||
[Analyze grammar]

vīṇāveṇumṛdaṅgādyairvaṃśavāditraniḥsvanaiḥ |
upāsīnāstu tāṃ devīṃ ramante tatra yoṣitaḥ || 723 ||
[Analyze grammar]

evaṃ viddhi jayaṃ nāma bhuvanaṃ tu varānane |
yā durgeti smṛtā loke brahmāṇḍodaravartinī || 724 ||
[Analyze grammar]

viṣṇunā tapasā pūrvamārādhya parameśvaram |
avatāritā vadhārtāya mahiṣasya mahātmanaḥ || 725 ||
[Analyze grammar]

yena caikena śṛṅgeṇa bhagavān himavān giriḥ |
śuṣkaparṇamiva kṣiptaḥ bhagavatyā vināśitaḥ || 726 ||
[Analyze grammar]

sā taṃ vināśāyeddevī tamaḥ sūrya ivotthitaḥ |
sā devī sarvadevīnāṃ nāmarūpaiśca tiṣṭhati || 727 ||
[Analyze grammar]

yogamāyāpraticchannā kumārī lokabhāvinī |
acintyā cāprameyā ca anyatra paripaṭhyate || 728 ||
[Analyze grammar]

viṣṇunā sahitā devī kalpe kalpe punaḥ punaḥ |
bhaginītvena cāyāti nāmarūpaviparyayaiḥ || 729 ||
[Analyze grammar]

manvantare manvantare tathā caiva yuge yuge |
rakṣaṇārthaṃ hi lokānāṃ māteva hitakāriṇī || 730 ||
[Analyze grammar]

ityākhyātaṃ tu bhuvanaṃ jayaṃ nāma varānane |
tadbhaktāstatra gacchanti tasyā maṇḍaladīkṣitāḥ || 731 ||
[Analyze grammar]

nacaitattapasā prāpyaṃ nayajñairbhūridakṣiṇaiḥ |
na dānairvividhaiścāpi śakyaṃ prāptuṃ varānane || 732 ||
[Analyze grammar]

prasādāddevadevasya śaśāṅkāṅkitamaulinaḥ |
dīkṣāṃ prāpya prāpnuvanti maṇḍalaṃ cakravartinām || 733 ||
[Analyze grammar]

nirbījadīkṣayā mokṣaṃ dadāti khalu dehinām |
sā muktidīkṣā paramā vidhivatparikīrtitā || 734 ||
[Analyze grammar]

vidyeśāvaraṇe dīkṣā yavatī kriyate nṛṇām |
tāvatīṃ gatimāpnoti bhuvane'tra varānane || 735 ||
[Analyze grammar]

bhuvanāni tadīśāṃśca saṃsthānāni yathākramam |
kathayiṣyāmi te sarvaṃ śṛṇuṣvaikamanāḥ priye || 736 ||
[Analyze grammar]

bhadrakālyāṃ paro devo rudrakrodhasamudbhavaḥ |
koṭimātreṇa deveśi yugāntāgnisamaprabhaḥ || 737 ||
[Analyze grammar]

yugāntāmbudavṛndotthagarjitadhvaniniḥsvanaḥ |
śatabāhurmahātejā divyābharaṇabhūṣitaḥ || 738 ||
[Analyze grammar]

śirasīndudharaḥ śyāmo nīlāñjanasamadyutiḥ |
śikhikaṇṭhanibhaḥ kiñcitkiñcidāpāṇḍulohitaḥ || 739 ||
[Analyze grammar]

cāṣajīmūtavarṇaśca atasīpuṣpasaṃnibhaḥ |
indranīlanibhaḥ kiñcitkiñcidbhṛṅganibhākṛtiḥ || 740 ||
[Analyze grammar]

jātyañjananibhākāro rudraikādaśikānvitaḥ |
yutaṃ koṭisahasreṇa rudrāṇāṃ ca mahātmanām || 741 ||
[Analyze grammar]

bhuvanaṃ tasya devasya vijayaṃ nāma viśrutam |
indranīlanibhaṃ divyaṃ sarvavajranibhaṃ mahat || 742 ||
[Analyze grammar]

daśakoṭisahasrāṇi rudrāṇāṃ varavarṇini |
antarbhuvanasaṃghātairanyaiśca parivāritam || 743 ||
[Analyze grammar]

nīlotpaladalaśyāmaiḥ śikhikaṇṭhanibhaistathā |
rudrairdivyairmahāvīryaiḥ samantātparivāritam || 744 ||
[Analyze grammar]

stutibhirmaṅgalairgītairnṛttāvāditravāditaiḥ |
paṇavairveṇuvīṇābhirbherījhallari gomukhaiḥ || 745 ||
[Analyze grammar]

paṭahaiḥ kāhalaiścaiva śaṅkhadundubhipīlukaiḥ |
mṛddalaistaṭṭarībhiśca tālakairmurajaistathā || 746 ||
[Analyze grammar]

maundakāhalaṭaṅkaiśca tamiladraghaṭādibhiḥ |
vāditrairvalgitaistālai roṭanairmukhamṛddalaiḥ || 747 ||
[Analyze grammar]

bhūtairbhūtagaṇai rudrairjalpitaiḥ paṭhitaistathā |
dhyāyādbhiśca japadbhiśca dhāvadbhiśceṣṭitaistathā || 748 ||
[Analyze grammar]

mayūrakokilārāvānmuñcadbhiśca tathāparaiḥ |
nānārutavilāsaiśca vikurvadbhirmahātmabhiḥ || 749 ||
[Analyze grammar]

āvṛtastairmahātejā mayūkhairiva bhāskaraḥ |
gajavaktraiḥ siṃhavaktrairaśvavaktraiḥ śubhānanaiḥ || 750 ||
[Analyze grammar]

gokarṇairgomukhaiścānyairdvīpiṛkṣamukhaistathā |
vyāghravānaravakaiśca bhagavānparyupāsyate || 751 ||
[Analyze grammar]

vīrabhadro mahātejā yugāntāgnisamaprabhaḥ |
āsanaṃ tasya devasya sarvavajramayaṃ mahat || 752 ||
[Analyze grammar]

daśayojanavistīrṇaṃ caturasrānalaprabham |
rājate'trāṣṭabhiḥ siṃhairvṛtaṃ bhīmaparākramaiḥ || 753 ||
[Analyze grammar]

atra te puṇyakarmāṇaḥ ye smaranti maheśvaram |
jale marutsvathāgnau vā śiraśchedena vā mṛtāḥ || 754 ||
[Analyze grammar]

te yānti caiśvaraṃ bodhaṃ vīrabhadraṃ mahādyutim |
bhuvanasyāsya deveśi hyuparyāvaraṇaṃ mahat || 755 ||
[Analyze grammar]

ammayaṃ tu ghanaṃ cāpi śakracāpamiva sthitam |
vitānamiva tadbhadramantare samavasthitam || 756 ||
[Analyze grammar]

tatra cāste mahātmāsāvaṅguṣṭhāgrapramāṇakaḥ |
tatra yojanakoṭirvai viṣkambhādūrdhvamucyate || 757 ||
[Analyze grammar]

tiryaktriguṇavistāramāpyamāvaraṇaṃ priye |
āvṛtaṃ tena tatsarvaṃ mahāmbhodhivisāriṇā || 758 ||
[Analyze grammar]

rudrāṇḍa iti vikhyātaṃ rudrāloka iti priye |
vīrabhadraniketaśca bhadrakālyālayastathā || 759 ||
[Analyze grammar]

trayodaśabhiranyaiśca bhuvānairupaśobhitam |
nānārudragaṇairdivyairnirantaramalaṃkṛtam || 760 ||
[Analyze grammar]

aṇḍaṃ vai vīrabhadrasya brahmāṇḍasadṛśaṃ priye |
ataḥ paraṃ pravakṣyāmi dharitryā bhuvanaṃ mahat || 761 ||
[Analyze grammar]

dhātrī yasminbhagavatī dharāloke sanātanī |
hairaṇyamatulaṃ prāptā ādhāraṃ yatra saṃsthitā || 762 ||
[Analyze grammar]

cakravartivimānaiśca bahubhiḥ parivāritam |
āvṛtaṃ bhūtasaṃghātairācāryaistatparāyaṇaiḥ || 763 ||
[Analyze grammar]

divyagītaninādāḍhyairvāditraśataniḥsvanaiḥ |
antarbhuvanasaṃghātai rudrāṇāṃ parivāritam || 764 ||
[Analyze grammar]

bhuvanasyāsya madhye tu udayādityasaṃnibhaḥ |
raktotpalanibho divya aśokastabakacchaviḥ || 765 ||
[Analyze grammar]

padmarāgamayo divyaḥ prāsādo bahubhūmikaḥ |
tasya madhye bhagavatī dharitrī lokadhāriṇī || 766 ||
[Analyze grammar]

mālayā raktapuṣpasya lambayā nityabhūṣitā |
candrārkamaṇḍalākārakapolatalabhūṣitā || 767 ||
[Analyze grammar]

pītahemāṃśukavatī mahāhāravibhūṣitā |
śatayojanavistīrṇe kūrmapṛṣṭhe vyavasthitā || 768 ||
[Analyze grammar]

caturvaktrā cāṣṭabhujā divyābharaṇabhūṣitā |
rūpayauvanasaṃpannā nṛttagītaviśāradāḥ || 769 ||
[Analyze grammar]

parivāryopāsate tāṃ divyā vai mānasāḥ striyaḥ |
triṃśatkoṭyastu tāsāṃ vai divyābharaṇabhūṣitāḥ || 770 ||
[Analyze grammar]

utpāditāstu śarveṇa tadarthaṃ hitamicchatā |
taptajāmbūnadanibhā divyābharaṇaśobhitāḥ || 771 ||
[Analyze grammar]

ucchritenātapatreṇa dhriyamāṇena śobhitāḥ |
puraḥsthito mahātejā yo'sau merurmahāgiriḥ || 772 ||
[Analyze grammar]

upāsīnastu tāṃ devīṃ tatrāste sa nagādhipaḥ |
nīlotpaladalaśyāmo nīlajīmūtasaṃnibhaḥ || 773 ||
[Analyze grammar]

nīlo nāma mahāśailaḥ pītavāsā mahādyutiḥ |
atikāntena rūpeṇa kaiṭabhāririvāparaḥ || 774 ||
[Analyze grammar]

upāsyamāno divyābhirnagarībhirnagādhipaḥ |
tasyottare candranibho nānālaṃkārabhūṣitaḥ || 775 ||
[Analyze grammar]

śvetātapatrī tejasvī śveto nāma mahāgiriḥ |
tasyottareṇa sūryābho mukuṭādivibhūṣitaḥ || 776 ||
[Analyze grammar]

pītāmbaradharaḥ śrīmān śṛṅgavāniti viśrutaḥ |
atikāntena rūpeṇa kusumāstra ivāparaḥ || 777 ||
[Analyze grammar]

dakṣiṇenāpi vakṣyāmi śṛṇuṣvāvahitā priye |
candrāvadātadīptaujā divyābharaṇabhūṣitaḥ || 778 ||
[Analyze grammar]

śuklāmbaradharaḥ śrīmānniṣadho nāma viśrutaḥ |
taptahemapratīkāśo divyābharaṇabhūṣitaḥ || 779 ||
[Analyze grammar]

atiśubhreṇa dehena pitāmaha ivāparaḥ |
pītāmbaradharaḥ śrīmānpītamālyānulepanaḥ || 780 ||
[Analyze grammar]

hemakūṭo mahātejāstejasāmiva saṅgrahaḥ |
rājate bhagavān śailaḥ sandhyāvṛta ivāṃśumān || 781 ||
[Analyze grammar]

pāṇḍurābhrapratīkāśaḥ śaṅkhagokṣīrasaṃnibhaḥ |
śuklāmbaradharaḥ śrīmāndivyakuṇḍalabhūṣitaḥ || 782 ||
[Analyze grammar]

ātapatreṇa mahatā dhriyamāṇena mūrdhani |
himavāniti vikhyāto dvitīya iva bhāskaraḥ || 783 ||
[Analyze grammar]

indragopakasaṃkāśaḥ paścime gandhamādanaḥ |
raktāmbaradharaḥ śrīmānastādristha ivāṃśumān || 784 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśaḥ śuklāmbaradharaḥ śubhaḥ |
kirīṭī kuṇḍalī śrīmānmālyavānnāma parvataḥ || 785 ||
[Analyze grammar]

ityevamādibhiścānyaiḥ parvataiḥ parivāritā |
lokālokāvasānaiśca tathānyaiḥ kulaparvataiḥ || 786 ||
[Analyze grammar]

divyarūpadharā devī tanurvai pārameśvarī |
dhāraṇāṃ gandhatanmātre prāṇāṃstyaktvā tu yoginaḥ || 787 ||
[Analyze grammar]

te yānti tādṛśīṃ mūrtiṃ dharitryāḥ paramāṃ tanum |
ataḥ parataraṃ devi sāmudraṃ bhuvanaṃ mahat || 788 ||
[Analyze grammar]

sarvavajramayaṃ divyaṃ nānāścaryaśatānvitam |
nīlotpalasamacchāyaṃ sarvataḥ parimaṇḍalam || 789 ||
[Analyze grammar]

madhye tu bhuvanasyāsya maṇḍalaṃ candrasaṃnibham |
śatayojanasāhasraṃ samantātparimaṇḍalam || 790 ||
[Analyze grammar]

tasya madhye tu puruṣo rukmavarṇo mahādyutiḥ |
kirīṭī kuṇḍalī sragvī divyābharaṇabhūṣitaḥ || 791 ||
[Analyze grammar]

apāṃ nidherbhagavato varuṇasya parā tanuḥ |
taṃ tu devaṃ mahātmānaṃ parivārya samantataḥ || 792 ||
[Analyze grammar]

rūpayauvanasaṃpannāḥ satataṃ paryupāsate |
śuklāmbaradharā devī śuklagandhānulepanā || 793 ||
[Analyze grammar]

śuklayajñopavītā ca śuklahāropaśobhitā |
śuklainaivātapatreṇa dhriyamāṇena mūrdhani || 794 ||
[Analyze grammar]

gaṅgā hyuttaratastasya sthitā vai paramā tanuḥ |
nīlāmbaradharā devī nīlagandhānulepanā || 795 ||
[Analyze grammar]

nīlasragdāmakaṇṭhā ca yamunā tasya dakṣiṇe |
evamādyā mahānadyaḥ parivārya mahādyutim || 796 ||
[Analyze grammar]

samudrāṣṭakaṃ ca deveśi svanadībhiḥ samāvṛtam |
upāsate sadā bhaktyā vāruṇīṃ paramāṃ tanum || 797 ||
[Analyze grammar]

nānāsarāṃsi tīrthāni tadbhaktāścāpi saṃsthitāḥ |
rasatanmātra atraiva kṛtvā samyaktu dhāraṇām || 798 ||
[Analyze grammar]

apāṃ yoniṃ parāṃ prāptāḥ vāruṇī sā parā tanuḥ |
ataḥ paraṃ pravakṣyāmi bhuvanaṃ varavarṇini || 799 ||
[Analyze grammar]

śrīniketa iti khyātaṃ padmagarbha iti śrutam |
vimānaśatasaṃghātairnirantaramavasthitaiḥ || 800 ||
[Analyze grammar]

śobhitaṃ bhuvaneśaiśca rudrai rudragaṇaistathā |
sarobhirmānasairdivyairdīrghikābhiśca śobhitam || 801 ||
[Analyze grammar]

rathacakrapramāṇaiśca maṇikāñcanamaṇḍitaiḥ |
vaidūryanālaiḥ kamalairdivyagandhasugandhibhiḥ || 804 ||
[Analyze grammar]

mṛdubhiḥ kāntimadbhiśca candramaṇḍalasaṃnibhaiḥ |
saṃśobhitaṃ vicitraistairvikacairvajrakesaraiḥ || 803 ||
[Analyze grammar]

udyānairvividhaiścāpi nānāvihagakūjitaiḥ |
nānākāmapradairvṛkṣaiḥ samantātsamalaṅkṛtam || 804 ||
[Analyze grammar]

nānāmaṇimayairdivyaiḥ krīḍāśailaiśca mānasaiḥ |
mānasībhiśca nārībhirdivyayauvanakāntibhiḥ || 805 ||
[Analyze grammar]

hāvabhāvavilāsāḍhyadivyastrībhiralaṃkṛtam |
vicitrairmaṇipadmaiśca sitapatraiśca suvrate || 806 ||
[Analyze grammar]

vibhūṣitaṃ gajendrasthaiḥ stutimaṅgalavādibhiḥ |
gāyadbhiścātha nṛtyadbhirdivyastraiṇaiḥ samākulam || 807 ||
[Analyze grammar]

tasmiṃstu bhuvane divye padmagarbhasamaprabhe |
śaradindunibhaṃ divyaṃ maṇḍalaṃ raśmisaṃkulam || 808 ||
[Analyze grammar]

tasya madhye bhagavatī śrī svayaṃ lokabhāvinī |
candrakoṭisahasrāṇāṃ yā kāntimativartate || 809 ||
[Analyze grammar]

ekatra yugapattejastejasāṃ tu virājate |
nirvāṇamiva yā śāntā sarvānandamanoharā || 810 ||
[Analyze grammar]

rūpiṇī paramā devī mūrtiravyabhicāriṇī |
śatayojanavistīrṇe uditādityasaprabhe || 811 ||
[Analyze grammar]

candrakāntamaye padme vajrakesarakarṇike |
koṭipatre mahādivye gandhapuṣpaguṇānvite || 812 ||
[Analyze grammar]

padmāsane bhagavatī padmagarbhasamaprabhā |
upaviṣṭātra sā nityaṃ vibhūtyā parayā yutā || 813 ||
[Analyze grammar]

mahāratnaiśca sragdhāma pralambamurasā śubham |
vahantī sā tu śuśubhe jyotsneva tripathāpatham || 814 ||
[Analyze grammar]

sphuranmayūkhacalane kapolatalamaṇḍale |
sūryamaṇḍalasaṃkāśe dhārayantī ca kuṇḍale || 815 ||
[Analyze grammar]

sphuranmayūkhasaṃghātāṃ raśanāṃ sā tu bibhratī |
hemābhā pītavasanā mahāhāravibhūṣitā || 816 ||
[Analyze grammar]

candrābbhenātapatreṇa dhriyamāṇena rājitā |
upagītā ca gandharvairmānasai rudrasambhavaiḥ || 817 ||
[Analyze grammar]

parivāritā bhagavatī sā tanuḥ pārameśvarī |
yā prāptā tapasārādhya viṣṇunā prabhaviṣṇunā || 818 ||
[Analyze grammar]

dattā prītena rudreṇa viṣṇorurasi vāhinī |
ardhena sā bhagavatī viṣṇoraṅge pratiṣṭhātā || 819 ||
[Analyze grammar]

pādenendrasya devasya pādārdhena divi sthitā |
tadardhena punardevi pārthiveṣu vyavasthitā || 820 ||
[Analyze grammar]

tadardhena manuṣyeṣu yā sthitā vyāpya mūrtibhiḥ |
svarūpā kāmarūpā ca dvidhā sā parikīrtitā || 821 ||
[Analyze grammar]

acalā sā tanuḥ sūkṣmā akṣobhyā tatra tiṣṭhati |
rudrakrīḍāvatāreṣu prayāgādiṣu suvrate || 822 ||
[Analyze grammar]

śrīgirau ca viśeṣeṇa mṛtastadbhuvanaṃ vrajet |
satsvanyeṣvapi bhāgeṣu tviyaṃ sā gaditā gatiḥ || 823 ||
[Analyze grammar]

prāpya tāmīdṛśīṃ devīmaiśvaryamaṇimādikam |
bhūtvā tu sāṣṭadhā divyā deveṣvapi ca tiṣṭhati || 824 ||
[Analyze grammar]

siddheṣvapi ca sā devī uttamā siddhirucyate |
yadarthaṃ tārakādyaiśca saṃgrāmastridaśeśvaraiḥ || 825 ||
[Analyze grammar]

kṛto ghorastvasaṃkhyeyaḥ tāṃ śriyaṃ prāptumicchubhiḥ |
asaṅkhyeyāśca saṃgrāmāḥ kṛtā vai cakravartibhiḥ || 826 ||
[Analyze grammar]

sā bandha evamuktānāmabudhānāṃ parā smṛtā |
śrīpuraṃ tu samākhyātaṃ yathāvacca varānane || 827 ||
[Analyze grammar]

ata ūrdhvaṃ pravakṣyāmi bhuvanaṃ ca nibodha me |
sārasvatamiti khyātaṃ gāndharvamiti ca smṛtam || 828 ||
[Analyze grammar]

padmagarbhapuraṃ cāpi koṭimātreṇa suvrate |
yojanānāṃ samākhyātaṃ pramāṇena samantataḥ || 829 ||
[Analyze grammar]

sārvaratnamayaṃ divyaṃ sarvaiśvaryasamanvitam |
vimānairvividhākārairnānāratnamayaiḥ śubhaiḥ || 830 ||
[Analyze grammar]

gāndharvairmānasaiścāpi gāyadbhiścāpyanekadhā |
nṛtyadbhiśca tathānyaiśca gaṇaiḥ pārśvagataistathā || 831 ||
[Analyze grammar]

strībhiḥ surūpiṇībhiśca gandharvaiśca samākulam |
tasya madhye tu deveśi śaraccandranibhaṃ śubham || 832 ||
[Analyze grammar]

raśmimālākulaṃ divyaṃ maṇḍalaṃ parimaṇḍalam |
tasya madhye bhagavatī sthitā sākṣātsarasvatī || 833 ||
[Analyze grammar]

śaraccandrasahasrasya yā kāntimativartate |
pītāmbaradharā devī padmapatrāyatekṣaṇā || 834 ||
[Analyze grammar]

nīlotpaladalaśyāmā divyābharaṇabhūṣitā |
hemapaṭṭaparīdhānā divyakuṇḍaladhāriṇī || 835 ||
[Analyze grammar]

urasā tu mahāhāramudvahantī śaśiprabham |
sphuranmayūkhasaṃghātakuṇḍaladvayamaṇḍitā || 836 ||
[Analyze grammar]

grāmatrayavalīmadhyā saptasvaratanuḥ śubhā |
tānamūrdhāruhā devī mūrcchanāṅgaruhodvahā || 837 ||
[Analyze grammar]

padāsanā tālapādā gītavarṇaprabhāvatī |
aṅgulyaḥ sandhayaścaiva lakṣaṇāni varānane || 838 ||
[Analyze grammar]

āsane parame divye vṛtā bhūtagaṇeśvaraiḥ |
sthitā sthitirivābhāti sarvasya jagataḥ śubhā || 839 ||
[Analyze grammar]

mānasībhiśca nārībhirgandharvairmānasairvṛtā |
hāhā hūhūścitrarathastumbururnāradastathā || 840 ||
[Analyze grammar]

viśvāvasurviśvarathaḥ divyagītavicakṣaṇāḥ |
saṃyojya manasātmānaṃ tyaktvā karmaphalaspṛhām || 841 ||
[Analyze grammar]

te vai sārasvataṃ sthānaṃ prāptā vai surapūjite |
ye ca vāgdhāraṇāṃ dhyātvā prāṇānmuñcanti dehinaḥ || 842 ||
[Analyze grammar]

te vai sārasvataṃ lokaṃ prāpnuvanti narottamāḥ |
eṣā sarasvatī devī mūrtirvai pārameśvarī || 843 ||
[Analyze grammar]

yā sthitāparabhāvena brahmāṇḍodaravartinām |
brahmaloke ca sā devī pādenaikena tiṣṭhati || 844 ||
[Analyze grammar]

śākre cāpi tadardhena gandharveṣu tadardhataḥ |
siddheṣu ca tadardhena kinnareṣu tadardhataḥ || 845 ||
[Analyze grammar]

tadardhena ca nāgeṣu yakṣeṣvardhena vai punaḥ |
piśāceṣu tadardhena sā vai tiṣṭhati bhāgaśaḥ || 846 ||
[Analyze grammar]

piśācebhyaḥ sahasrāṃśānmānuṣeṣu ca tiṣṭhati |
taistu taptvā tapo ghoramārādhya ca pinākinam || 847 ||
[Analyze grammar]

avatāritā tu sā devī rūpiṇī svarabhūṣitā |
svarāṃstu smaratastasya kalpādau brahmaṇaḥ purā || 848 ||
[Analyze grammar]

svarebhyastu viniṣkrāntā tena sā tu sarasvatī |
sā sthitā sarvaśāstreṣu kavīnāṃ kāvyamāsthitā || 849 ||
[Analyze grammar]

yā vālmīkau sthitā devī vyāse caiva nirantaram |
ṛṣīṇāṃ caiva sarveṣāṃ medhābudhivivardhinī || 850 ||
[Analyze grammar]

sarvajñānadharī sā tu sarvajñā devapūjitā |
merorvāyavyadigbhāge puraṃ tasyāḥ prakīrtitam || 851 ||
[Analyze grammar]

idaṃ tu paramaṃ devyā mayā te parikīrtitam |
sārasvataṃ tu bhuvanaṃ kīrtitaṃ paramā tanuḥ || 852 ||
[Analyze grammar]

atraiva tvāpyatattve tvaṃ śṛṇu vai bhuvanottamam |
amareśaṃ prabhāsaṃ ca puṣkaraṃ naimiṣaṃ tathā || 853 ||
[Analyze grammar]

āṣāḍhiṃ ḍiṇḍimuṇḍiṃ ca bhārabhūtiṃ ca lākulam |
guhyāṣṭakamiti khyātaṃ jalāvaraṇagaṃ priye || 854 ||
[Analyze grammar]

tejastattvamataścordhvaṃ kathayāmi samāsataḥ |
agnestu bhuvanaṃ tatra kathayāmi varānane || 855 ||
[Analyze grammar]

aśokastavakānāṃ ca sarvato dīptimudvahat |
utphullakiṃśukacchāyaṃ japākusumasaṃnibham || 856 ||
[Analyze grammar]

bhuvanasyāsya madhye tu uditārkasamaprabham |
parimaṇḍalamāgneyaṃ tejomaṇḍalamucyate || 857 ||
[Analyze grammar]

tasya madhye tu bhagavāñchivāgniḥ kāraṇaṃ param |
yo'vatīryāṇḍamadhye tu sthito nityaṃ tridhā tridhā || 858 ||
[Analyze grammar]

vaktre tu dakṣiṇe tasya rudrasya paramātmanaḥ |
sthito jihvāsvarūpeṇa svayaṃbhūrnīlalohitaḥ || 859 ||
[Analyze grammar]

sa eva tu mahādevi kālāgniḥ parameśvaraḥ |
tasya rūpaṃ pravakṣyāmi śṛṇuṣvāvahitā priye || 860 ||
[Analyze grammar]

raktapadmadalacchāyaḥ padmarāgasamadyutiḥ |
raktāmbaradharaḥ śrīmān raktamālyānulepanaḥ || 861 ||
[Analyze grammar]

arkabhābhyāṃ kuṇḍalābhyāmalaṃkṛtaśubhānanaḥ |
mahāhāreṇa dīptena uraḥsthena virājate || 862 ||
[Analyze grammar]

kirīṭī kuṇḍalī dīpto devānāmāsyamucyate |
sarvavajramaye pīṭhe upaviṣṭaḥ svayaṃ prabhuḥ || 863 ||
[Analyze grammar]

dāvāgniriva śailāgre veṇugharṣātsamutthitaḥ |
daśakoṭisahasrāṇi āgneyāstu gaṇeśvarāḥ || 864 ||
[Analyze grammar]

dakṣiṇāsyādviniṣkrāntāḥ śvasato'sya svayambhuvaḥ |
hitāya sarvalokānāṃ rudrā vai sūryavarcasaḥ || 865 ||
[Analyze grammar]

tena te'gniṃ mahātmāno nityaśaḥ paryupāsate |
nāryaśca vividhā divyā divyagītavicakṣaṇāḥ || 866 ||
[Analyze grammar]

gaṇā rudrā bhūtagaṇāḥ kiṅkarāśca sahasrasaḥ |
sa vai śivāgniḥ paṭhitaḥ sarvahomeśvaraḥ paraḥ || 867 ||
[Analyze grammar]

agnikāryavidhāneṣu hūyate tadvidaiḥ sadā |
tamagnimaiśvaraṃ yānti kṛtvāgneyīṃ tu dhāraṇām || 868 ||
[Analyze grammar]

sa ekadhā sa bahudhā vyāpya sarvaṃ vyavasthitaḥ |
sa tejastejasāṃ yoniḥ tasmājjajñe divākaraḥ || 869 ||
[Analyze grammar]

bahudhā vyajyate cāsau kalpamanvantarādiṣu |
bhinnaśca janmabhedaiśca pañcāśadbhiśca bhūtale || 870 ||
[Analyze grammar]

tadevaṃ kīrtitaṃ samyagāgneyaṃ bhuvanaṃ mahat |
bhuvanādhipāṃśca bhuvane kathayāmi tvataḥ param || 871 ||
[Analyze grammar]

hariścandraṃ ca śrīśailaṃ jalpamāmrātakeśvaram |
mahākālaṃ madhyamaṃ ca kedāraṃ bhairavaṃ tathā || 872 ||
[Analyze grammar]

atiguhyaṃ samākhyātaṃ pūrveśāntamanukramāt |
athordhve vāyvāvaraṇaṃ tatrastho vāyuravyayaḥ || 873 ||
[Analyze grammar]

prāṇasya bhuvanaṃ tatra vāyostu varavarṇini |
śaṅkhagokṣiradhavalaṃ śaratkundendusaprabham || 874 ||
[Analyze grammar]

tasmiṃstu bhuvane divye divyāścaryaśatairyute |
madhye tu maṇḍalaṃ divyaṃ śaraccandrasamaprabham || 875 ||
[Analyze grammar]

raśmimālākulaṃ divyaṃ dyotayadvai diśodaśa |
tasya madhye tu deveśi vāyostu paramā tanuḥ || 876 ||
[Analyze grammar]

kirīṭī kuṇḍalī dīpto hārakeyūrabhūṣitaḥ |
nānābharaṇacitrāṅgaścitramālyānulepanaḥ || 877 ||
[Analyze grammar]

citrāmbaradharaḥ śrīmānmahāhāravibhūṣitaḥ |
mārutā nāma vai devāḥ śatakoṭyo mahābalāḥ || 878 ||
[Analyze grammar]

upāsate mahātmānaṃ vāyumūrtiṃ mahādyutim |
yo vyāpayeccharīrāṇi ekadhā pañcadhā vibhuḥ || 879 ||
[Analyze grammar]

saptadhā saptadhā caiva tiryaggo dviguṇo vibhuḥ |
svamaṇḍalasya sā divyairvibhātyekā parā tanuḥ || 880 ||
[Analyze grammar]

tametamekaṃ daśadhā prāṇātmānaṃ tu yoginaḥ |
dhyātvā tyaktvā tu vai prāṇān kṛtvā tasminstu dhāraṇām || 881 ||
[Analyze grammar]

taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ |
iti prāṇasya bhuvanamākhyātaṃ tava suvrate || 882 ||
[Analyze grammar]

bhuvaneśāṃstatra rudrān kathayāmyanupūrvaśaḥ |
gayāṃ caiva kurukṣetraṃ nākalaṃ kanakhalaṃ tathā || 883 ||
[Analyze grammar]

vimalaṃ cāṭṭahāsaṃ ca māhendra bhīmamaṣṭamam |
guhyādguhyataraṃ hyetadveditavyaṃ prayatnataḥ || 884 ||
[Analyze grammar]

ākāśe tu yathākāśaṃ śuddhasphaṭikanirmalam |
sūkṣmarūpo'vyayo nityo madhyadeśe vyavasthitaḥ || 885 ||
[Analyze grammar]

ākāśadhāraṇāyukto yogī yujyate tatpade |
atrākāśe pravakṣyāmi ye rudrāḥ saṃvyavasthitāḥ || 886 ||
[Analyze grammar]

vastrāpadaṃ rudrakoṭimavimuktaṃ mahālayam |
gokīrṇaṃ bhadrakarṇaṃ ca svarṇākṣaṃ sthāṇumaṣṭamam || 887 ||
[Analyze grammar]

pavitrāṣṭakametaddhi samāsena prakīrtitam |
asya bāhye ahaṃkāraḥ tatra rudrānnibodha me || 888 ||
[Analyze grammar]

chagalāṇḍaṃ duraṇḍaṃ ca mākoṭaṃ maṇḍaleśvaram |
kālañjaraṃ śaṅkukarṇaṃ sthūleśvarasthaleśvarau || 889 ||
[Analyze grammar]

sthāṇvaṣṭakaṃ samākhyātaṃ pūrvādīśānagocaram |
madhyadeśesthito rudrastvahaṃkāreśvaraḥ prabhuḥ || 890 ||
[Analyze grammar]

śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ sphaṭikasaprabham |
pañcāṣṭakeṣu ye varṇāḥ samāsātkathitāstava || 891 ||
[Analyze grammar]

sitā raktāstathā kṛṣṇā nīlāḥ śyāmā balāhakāḥ |
pītāḥ śuklāśca vijñeyāḥ adhastu dhūmravarcasaḥ || 892 ||
[Analyze grammar]

śatarudrāḥ samākhyātāstrinetrāḥ śūlapāṇayaḥ |
candrārdhamaulayaḥ sarve rudrāṇībhiḥ samanvitāḥ || 893 ||
[Analyze grammar]

padmākṛtīni jñeyāni citraratnayutāni ca |
śatarudrabhuvanāni bhogaiśvaryayutāni ca || 894 ||
[Analyze grammar]

pañcāṣṭake purāṇi syuḥ kūrmākārāṇi sarvataḥ |
ākāśāvaraṇādūrdhvamahaṃkārādadhaḥ priye || 895 ||
[Analyze grammar]

bhuvanāni pravakṣyāmi śṛṇuṣvaikamanāḥ punaḥ |
ādau tu gandhatanmātraṃ vistīrṇaṃ maṇḍalaṃ mahat || 896 ||
[Analyze grammar]

sthitaṃ vitānavaddevi yojanānekakoṭayaḥ |
śuklaraktasitāpītaharitaṃ sphaṭikaprabham || 897 ||
[Analyze grammar]

vitānamiva deveśi sarvataḥ parimaṇḍalam |
śarvo hyadhipatistatra eka eva varānane || 898 ||
[Analyze grammar]

tasmāttu jāyate pṛthvī śarveśena pracoditā |
tasmāttu maṇḍalādūrdhvaṃ rasatanmātramaṇḍalam || 899 ||
[Analyze grammar]

haritaṃ marakataśyāmaṃ cāṣapakṣanibhaṃ priye |
bhavo hyadhipatistatra eka eva varānane || 900 ||
[Analyze grammar]

tasmādāpo viniṣkrāntā bhaveśena pracoditāḥ |
tasmāttu maṇḍalādūrdhvaṃ rūpatanmātramaṇḍalam || 901 ||
[Analyze grammar]

sphuratsūryāṃśudīptābhaṃ padmarāgasamaprabham |
rudraḥ paśupatistatra eka evāvatiṣṭhate || 902 ||
[Analyze grammar]

tasmāttejo viniṣkrāntaṃ tadvai paśupatīcchayā |
tattejaḥ sarvalokānāṃ vyāpakaṃ parameśvari || 903 ||
[Analyze grammar]

tasmāttu maṇḍalādūrdhvaṃ sparśatanmātramaṇḍalam |
sandhyāruṇasamacchāyaṃ vāyavyaṃ maṇḍalaṃ priye || 904 ||
[Analyze grammar]

vitānākārasadṛśaṃ samantātparimaṇḍalam |
tatraiva maṇḍale devi tvīśānaḥ saṃvyavasthitaḥ || 905 ||
[Analyze grammar]

tasmādvāyurviniṣkrānta īśecchāpreritaḥ priye |
tasmātprāṇādayaḥ pañca vāyostadvyāpakaḥ paraḥ || 906 ||
[Analyze grammar]

saptadhā saptadhā so'pi sa eko bahudhā gataḥ |
tasmāttu maṇḍalādūrdhvaṃ śabdatanmātramaṇḍalam || 907 ||
[Analyze grammar]

nīlotpaladalaśyāmaṃ svacchodakasamaprabham |
vitānasadṛśākāraṃ samantātparimaṇḍalam || 908 ||
[Analyze grammar]

bhīmastatrādhipatyena eka evāvatiṣṭhate |
tasmānnabho viniṣkrāntaṃ bhīmecchācoditaṃ mahat || 909 ||
[Analyze grammar]

vyāpakaṃ sarvalokānāṃ parāparagataṃ priye |
tasmāttu maṇḍalādūrdhvaṃ sūryamaṇḍalamucyate || 910 ||
[Analyze grammar]

sahasrādityasaṃkāśaṃ dīpyamānaṃ samantataḥ |
vitānavadraśmidīptaṃ samantātparimaṇḍalam || 911 ||
[Analyze grammar]

rudro hyadhipatistatra tveka evāvatiṣṭhate |
sūryāstasmādviniṣkrāntāḥ kalpe kalpe varānane || 912 ||
[Analyze grammar]

tasmāttu maṇḍalādūrdhvaṃ somamaṇḍalamucyate |
candrakoṭisahasrāṇāṃ tejasā tulyamaṇḍalam || 913 ||
[Analyze grammar]

adhipatistu mahādeva eka evāvatiṣṭhate |
tasmāccandrādime candrā mahādevena coditāḥ || 914 ||
[Analyze grammar]

asaṃkhyātāḥ sahasrāṇi kalpe kalpee vinirgatāḥ |
tasmāttu maṇḍalādūrdhvaṃ vedamaṇḍalamucyate || 915 ||
[Analyze grammar]

candrakoṭisamacchāyaṃ samantātparimaṇḍalam |
vitānavatsthitaṃ divyamugreśasamadhiṣṭhitam || 916 ||
[Analyze grammar]

saṃruddhaṃ vāmayā tattu tasmādvai nirgatāni tu |
yajamānasahasrāṇi kalpe kalpe sthitāni hi || 917 ||
[Analyze grammar]

brahmaṇastapasogreṇa ugreśena pracoditāt |
vedayajñāśca vividhā brahmaṇo'nantavartmanaḥ || 918 ||
[Analyze grammar]

tasmādete pravartante yajñā yajñaphalāni ca |
tapodānādibhiḥ sārdhaṃ vāmaśaktyā niyantritāḥ || 919 ||
[Analyze grammar]

ityeṣṭau tanavastvetāḥ parā vai saṃprakīrtitāḥ |
aparā brahmaṇo'ṇḍaṃ vai vyāpya sarvaṃ vyavasthitāḥ || 920 ||
[Analyze grammar]

ebhyaḥ parataraṃ cāpi maṇḍalaṃ karaṇātmakam |
śuklaraktāsitaṃ pītaṃ haritaṃ cāpi varṇataḥ || 921 ||
[Analyze grammar]

pañcādhipāstu tiṣṭhanti maṇḍale karaṇātmake |
karmadevāḥ pravartante tasmādvai sarvadehinām || 922 ||
[Analyze grammar]

vākpāṇipādapāyuśca upasthaśceti pañcamaḥ |
ebhyaḥ prakāśakaṃ nāma parataḥ sūryasaṃnibham || 923 ||
[Analyze grammar]

tasmādvai saṃpravartante pañca buddhīndriyāṇi tu |
śrotraṃ tvakcakṣuṣī jihvā nāsikā ca yathākramam || 924 ||
[Analyze grammar]

viṣayālocanaṃ vṛttiḥ tejomaṇḍalasaṃsthitāḥ |
svākyādhipatayo nityaṃ teṣveva praticodakāḥ || 925 ||
[Analyze grammar]

ebhyaḥ parataraṃ cāsti candramaṇḍalasannibham |
vistārātpariṇāhācca sarvato raśmimaṇḍalam || 926 ||
[Analyze grammar]

tasmādvai saṃpravartante pañcārthāḥ sarvadehinām |
śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ || 927 ||
[Analyze grammar]

ebhyaḥ parataraṃ cāpi saumyaṃ somasya maṇḍalam |
tasmānmano viniṣkrāntaṃ raśmibhirdarśapañcabhiḥ || 928 ||
[Analyze grammar]

cittaṃ ceto manaśceti śabdādyakṣapravartakam |
tasyādhipo mahātejāścandramāḥ saumyatejasā || 929 ||
[Analyze grammar]

tasmāttu maṇḍalādūrdhvaṃ parato maṇḍalaṃ mahat |
japākusumasaṃkāśamaruṇādityasaṃnibham || 930 ||
[Analyze grammar]

pūrvavacca pramāṇenna samantātparimaṇḍalam |
tasmāttu maṇḍalāddevi sandhyāruṇasamadyutiḥ || 931 ||
[Analyze grammar]

sadhūmo'gnirivāsau vai ahaṃkāraḥ pravartate |
antaḥkaraṇamātmasthaṃ yenedaṃ raṃjitaṃ jagat || 932 ||
[Analyze grammar]

mattadvipa ivāndhastu dāvāgnirupasarpati |
tasyādhidevo rudro vai yenāyaṃ preryate sadā || 933 ||
[Analyze grammar]

chagalāṇḍādayo devi pūrvaṃ te kathitā mayā |
ahaṃkārādathordhvaṃ tu buddhyāvaraṇamucyate || 934 ||
[Analyze grammar]

sūryakoṭisahasrāṇāṃ tejasā tulyavarcasam |
aṣṭānāṃ devayonīnāmatraiva bhuvanaṃ śṛṇu || 935 ||
[Analyze grammar]

kakubhaṃ nāma bhuvanaṃ sandhyāruṇasamaprabham |
mānasībhistu tatstrībhirmuditābhiḥ samākulam || 936 ||
[Analyze grammar]

sthitāstatra piśācāstu sandhyāruṇasamaprābhāḥ |
daśakoṭisahasrāṇi teṣāṃ tatra nivāsinām || 937 ||
[Analyze grammar]

svanando nāma vikrāntaḥ piśāceṣvīśvaro mahān |
sandhyāruṇasamacchāyo bandhūkakusumākṛtiḥ || 938 ||
[Analyze grammar]

kuṇḍalābharaṇopeto hārakeyūrabhūṣitaḥ |
kirīṭī cāṅgadī maulī hemacīnāmbaraḥ śubhaḥ || 939 ||
[Analyze grammar]

parivṛto bhūtagaṇaiḥ prabhūtaiḥ pārśvagaistathā |
nānārūpadharairdivyairdivyābharaṇabhūṣitaiḥ || 940 ||
[Analyze grammar]

divyamālyānulepaistu divyaiśvaryasamanvitaiḥ |
parivṛto mahātejā gaṇairiva mahāgaṇaḥ || 941 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi rākṣāsaṃ bhuvanaṃ mahat |
kokilākaṇṭhasadṛśaṃ nīlajīmutasaṃnibham || 942 ||
[Analyze grammar]

tasmistu bhuvane divye divyaiśvaryasamanvite |
karālo rākṣaseśo vai jātyañjananibho mahān || 943 ||
[Analyze grammar]

kiriṭī kuṇḍalī dīptaḥ śobhate tu mahādyutiḥ |
jātyañjananibhaḥ śrīmāndāvāgniriva parvate || 944 ||
[Analyze grammar]

daśakoṭisahasrāṇi muditā nāma rākṣasāḥ |
bhṛṅgajīmūtavarṇābhā vasantyatra mahāprabhāḥ || 945 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi yākṣaṃ vai bhuvanaṃ mahat |
jāmbūnadamayaṃ sarvaṃ divyaratnasamujjvalam || 946 ||
[Analyze grammar]

bhogaiśvaryasamutpannaṃ samantātparimaṇḍalam |
tasmiṃstu bhuvane bhadre subhadro nāma yakṣarāṭ || 947 ||
[Analyze grammar]

taptakāñcanavarṇābho makuṭādivibhūṣitaḥ |
śatakoṭisahasraistu yakṣairamitavikramaiḥ || 948 ||
[Analyze grammar]

tairvṛto bhrājate sarvaiḥ śarvaḥ sarvagaṇairiva |
ata ūrdhvaṃ pravakṣyāmi gāndharvaṃ bhuvanaṃ mahat || 949 ||
[Analyze grammar]

pītakauśītakīprakhyaṃ campakaistu samacchavi |
tasmiṃstu bhuvane divye surūpo nāma vai priye || 950 ||
[Analyze grammar]

gandharvadevādhipati gandhamādanasannibhaḥ |
taptajāmbūnadanibhastaruṇādityasaprabhaḥ || 951 ||
[Analyze grammar]

divyagandhānuliptāṅgo divyābharaṇabhūṣitaḥ |
daśakoṭisahasraistu gandharvaiḥ parivāritaḥ || 952 ||
[Analyze grammar]

manaḥ śilābhaṅganibhairharitālanibhaistathā |
svakāntā nāma gandharvāścitramālyānulepanāḥ || 953 ||
[Analyze grammar]

citrāmbaradharāḥ sarve citrābharaṇabhūṣitāḥ |
tasmātparataraṃ vakṣye sthānamaindraṃ ca pārvati || 954 ||
[Analyze grammar]

bṛhadbhogamiti khyātaṃ tadūrdhvaṃ sarvakāmadam |
śaṅkhagokṣīradhavalaṃ śaratkundendusannibham || 955 ||
[Analyze grammar]

tasmiṃstu bhuvane divye divyāścaryaśatairyute |
vibhūtirnāma bhagavānmahendro bhuvaneśvaraḥ || 956 ||
[Analyze grammar]

candramaṇḍalasaṅkāśo muktāhāravibhūṣitaḥ |
śuklāmbaradharaḥ śrīmāñcchuklamālyānulepanaḥ || 957 ||
[Analyze grammar]

jvalatkirīṭo dīptābhyāṃ kuṇḍalābhyāmalaṃkṛtaḥ |
hārakeyūravāñchvetaḥ śvetoṣṇīṣavibhūṣitaḥ || 958 ||
[Analyze grammar]

bhūtijā nāma vai devā vibhūtyā parayā yutāḥ |
kirīṭinaḥ kuṇḍalino divyamālyavibhūṣitāḥ || 959 ||
[Analyze grammar]

daśakoṭisahasrāṇi devāścendrāḥ prakīrtitāḥ |
tairāvṛto mahātejā nakṣatrairiva candramāḥ || 960 ||
[Analyze grammar]

manojaṃ nāma bhuvanaṃ śaraccandranibhaṃ śubham |
śuklābhrakanibhaṃ dīptaṃ muktāhārasuvarcasam || 961 ||
[Analyze grammar]

amṛto nāma vai tatra candramāḥ paramaḥ sthitaḥ |
śuddhasphaṭikasaṃkāśaḥ śrīmāñcchuklāmbarodvahaḥ || 962 ||
[Analyze grammar]

kuṇḍalairdīptisaṃkāśairbhūṣitastu virājate |
divyagandhānuliptāṅgo divyābharaṇabhūṣitaḥ || 963 ||
[Analyze grammar]

tatra vai raśmayo nāmnā raśmivyūhasamaprabhāḥ |
divyāḥ saumyāstu te jñeyāḥ somatejaḥ samudbhavāḥ || 964 ||
[Analyze grammar]

daśakoṭisahasrāṇi teṣāṃ vai saumyatejasām |
ata ūrdhvaṃ tu deveśi prājeśāṃ bhuvanaṃ mahat || 965 ||
[Analyze grammar]

tasmiṃstu bhuvane divye prajeśastvamitadyutiḥ |
viśvarūpo viśvavarṇo viśvālaṃkārabhūṣitaḥ || 966 ||
[Analyze grammar]

viśvarūpaparairdevairviśvātmā parivāritaḥ |
daśakoṭisahasrāṇi viśvānāṃ bhūritejasām || 967 ||
[Analyze grammar]

parivārya mahātmānaṃ śobhane paryupāsate |
brāhmaṃ caivamato jñeyaṃ śaṅkhagokṣīrasannibham || 968 ||
[Analyze grammar]

pitāmaho yatra devaḥ śuklapadmasthasaumyadṛk |
śuklāmbaradharaḥ śrīmāñchuklamālyānulepanaḥ || 969 ||
[Analyze grammar]

śuklayajñopavītī ca mahāhāravibhūṣitaḥ |
daśakoṭisahasraistu candrabimbasamaprabhaiḥ || 970 ||
[Analyze grammar]

brāhmairdevaiḥ parivṛtaḥ śāradābhrairivāṃśumān |
paiśācaṃ rākṣāsaṃ yākṣaṃ gāndharvaṃ tvaindrameva ca || 971 ||
[Analyze grammar]

saumyaṃ tathaiva prājeśaṃ brāhmaṃ vai bhuvanaṃ priye |
etāni surayonīnāṃ sthānānyeva purāṇi tu || 972 ||
[Analyze grammar]

avatīryātmajanmānaṃ dhyāyantaḥ saṃbhavanti hi |
parameśaniyogācca codyamānāśca māyayā || 973 ||
[Analyze grammar]

niyamitā niyatyā ca brahmaṇo vyaktajanmanaḥ |
vyajyante te ca sargādau nāmarūpairanekadhā || 974 ||
[Analyze grammar]

aṃśenaiva varārohe na tyajanti niketanam |
puryaṣṭakendriyaiḥ sārdhamātmā mantrairviśodhayet || 975 ||
[Analyze grammar]

pañcāṣṭakaṃ mūrtayo'ṣṭau buddhitattvamanukramāt |
viśodhyaivaṃ prayatnena krodhāṣṭakamataḥ param || 976 ||
[Analyze grammar]

saṃvartastvekavīraśca kṛtānto jananāśakaḥ |
mṛtyuhantā ca raktākṣo mahākrodhaśca durjayaḥ || 977 ||
[Analyze grammar]

nīlotpaladalābhāni teṣāṃ vai bhuvanāni tu |
ekaikasya parīvāraḥ koṭirdaśasahasrakam || 978 ||
[Analyze grammar]

krodheśvarāṣṭakādūrdhvaṃ sthitaṃ tejoṣṭakaṃ mahat |
balādhyakṣo gaṇādhyakṣastridaśastripurāntakaḥ || 979 ||
[Analyze grammar]

sarvarūpaśca śāntaśca nimeṣonmeṣa eva ca |
sahasraiḥ pañcadaśabhiḥ parivāro'bhidhīyate || 780 ||
[Analyze grammar]

agnirudrāḥ smṛtā hyate tejasā kṛṣṇavarṇakāḥ |
kūrmākārāṇi citrāṇi teṣāṃ vai bhuvanāni tu || 981 ||
[Analyze grammar]

ata ūrdhvaṃ samākhyātaṃ yogāṣṭakamanuttamam |
akṛtaṃ ca kṛtaṃ caiva raibhavaṃ brāhmameva ca || 982 ||
[Analyze grammar]

vaiṣṇavaṃ tvatha kaumāramaumaṃ śraikaṇṭhameva ca |
krīḍanti yoginastatra bhuvanaiḥ sphaṭikaprabhaiḥ || 983 ||
[Analyze grammar]

tataḥ sākṣādbhagavatī jaganmātā vyavasthitā |
umā tvameyā viśvasya viśvayoniḥ svayambhavā || 984 ||
[Analyze grammar]

taptajāmbūnadanibhā hyudayādityasaprabhā |
mahāpīṭhe maṇimaye siṃhāṣṭakayute śubhe || 985 ||
[Analyze grammar]

śatayojanavistīrṇe divyasragdhāmalālite |
divyakuṇḍalinī devī mahāhāravibhūṣitā || 986 ||
[Analyze grammar]

vijayāgre mahābhāgā śrīrivottamarūpiṇī |
jayā ca padmagarbhābhā sarvālaṃkārabhūṣitā || 987 ||
[Analyze grammar]

nandā ca padmapatrākṣī hārakeyūrabhūṣitā |
sarvābharaṇacitrāṅgī sunandā ca manoharā || 988 ||
[Analyze grammar]

parivārya pratīhāryaḥ sarvataḥ samupasthitāḥ |
triṃśatkoṭisahasrāṇi triṃśatkoṭiśatāni ca || 989 ||
[Analyze grammar]

mānasyo divyanāryastāstāṃ sadā paryupāsate |
vimānakoṭirekā ca rudrāṇāṃ bhūritejasām || 990 ||
[Analyze grammar]

aumā iti samākhyātāḥ vaimānā iti te'nyathā |
upāsate tu tāṃ devīṃ mātaraṃ tanayā iva || 991 ||
[Analyze grammar]

sāvatīryāṇḍamadhye tu mayā sārdhaṃ varānane |
anugrahārthaṃ lokānāṃ prādurbhūtā sanātanī || 992 ||
[Analyze grammar]

kalpe pūrve jaganmātā jagadyonirdvitīyake |
tṛtīye śāmbhavī nāma caturthe viśvarūpiṇī || 993 ||
[Analyze grammar]

pañcame nandinī nāma ṣaṣṭhe caiva gaṇāmbikā |
vibhūtiḥ saptame kalpe subhūtiścāṣṭame tathā || 994 ||
[Analyze grammar]

ānandā navame kalpe daśame vāmalocanā |
ekādaśe varārohā dvādaśe ca sumaṅgalā || 995 ||
[Analyze grammar]

kalpe trayodaśe devi mahātanurudāhṛtā |
kalpe caturdaśe caiva anantā nāma kīrtitā || 996 ||
[Analyze grammar]

bhūtamātā pañcadaśe ṣoḍaśe cottamā smṛtā |
sahasradhārā saptadaśe satī cāṣṭadaśe purā || 997 ||
[Analyze grammar]

cākṣuṣasya manoḥ kalpe dakṣasya duhitā śubhā |
avamānācca dakṣasya svāṃ tanuṃ tvajahāḥ purā || 998 ||
[Analyze grammar]

amāṃ kalāṃ tu candrasya punarāpūrya saṃsthitā |
punarhimavatārādhya duhitā tvātmanaḥ kṛtā || 999 ||
[Analyze grammar]

tvaṃ devi sādbhutaṃ taptvā tapaḥ paramaduścaram |
māṃ bhartāraṃ punaḥ prāpya jātāsyaṅgaruhā priye || 1000 ||
[Analyze grammar]

kailāsanilayaścāhaṃ tvayā sārdhaṃ varānane |
tvaṃ tanurvāmabhāgasya matto naiva viyujyase || 1001 ||
[Analyze grammar]

dakṣādhvare punarjātā bhadrakālīti nāmataḥ |
ekānaṃśāparā mūrtiḥ satīśānādviniḥsṛtā || 1002 ||
[Analyze grammar]

idaṃ caturyugaṃ prāpya dvāpare viṣṇunā saha |
mahiṣasya vadhārthāya utpannā kṛṣṇapiṅgalā || 1003 ||
[Analyze grammar]

kātyāyanīti durgeti vividhairnāmaparyayaiḥ |
manuṣyāṇāṃ tu bhaktānāṃ varadā bhaktavatsalā || 1004 ||
[Analyze grammar]

pūrvamavāvatīrṇāsi vindhyaparvatamūrdhani |
ata ūrdhvaṃ pravakṣyāmi bhuvanaṃ varavarṇini || 1005 ||
[Analyze grammar]

sucārviti tu vikhyātaṃ sahasrādityakāntimat |
kailāsaśikharākāraṃ śuddhasphaṭikasaprabham || 1006 ||
[Analyze grammar]

mahāvimānakoṭībhirāvṛtaṃ cakravartinām |
tasmiṃstu bhuvane divye sūryakoṭisamadyutiḥ || 1007 ||
[Analyze grammar]

sahasrabāhucaraṇaḥ sahasravadanekṣaṇaḥ |
umāpatirjagannāthaḥ sarvānugrahakṛdvaraḥ || 1008 ||
[Analyze grammar]

bhogasthānaṃ samastaṃ vai tatrasthaṃ vāmabhāgataḥ |
śatayojanavistīrṇe nānāratnavibhūṣite || 1009 ||
[Analyze grammar]

divyāstaraṇasaṃchanne ādityaśatasannibhe |
āsane parame divye ratnapadmavicitrite || 1010 ||
[Analyze grammar]

upaviṣṭo mahātejā vṛṣabhairaṣṭabhirvṛtaḥ |
hemacīnāmbaradharo hārakeyūrabhūṣitaḥ || 1011 ||
[Analyze grammar]

dhārayansupradīpte ca sūryamaṇḍalasannibhe |
sphuranmayūkhasaṃghāte kuṇḍale raśmisaṃkule || 1012 ||
[Analyze grammar]

dhārayanmakuṭaṃ mūrdhni divyaratnavicitritam |
dedīpyamānamatyugraṃ kailāsaśikharopamam || 1013 ||
[Analyze grammar]

pralambo'sya mahāhāraḥ prabhavadraśmisaṃkulaḥ |
gāṅgo himavataḥ śṛṅgātpatito nirjharo yathā || 1014 ||
[Analyze grammar]

triṃśatkoṭisahasraistu triṃśatkoṭiśataistathā |
śūlibhirjaṭibhistryakṣairdivyābharaṇabhūṣitaiḥ || 1015 ||
[Analyze grammar]

nānārūpadharairrudrairvṛto bhūtagaṇaistathā |
divyābhirmānasībhiśca nārībhiḥ parivāritaḥ || 1016 ||
[Analyze grammar]

vimānaśatakoṭībhirāvṛtaḥ sarva eva tu |
mātaraḥ sapta rūpiṇyo nānālaṃkārabhūṣitāḥ || 1017 ||
[Analyze grammar]

parivārya mahātmānaṃ samantātparyavasthitāḥ |
brāhmī kamalapatrābhā divyābharaṇabhūṣitā || 1018 ||
[Analyze grammar]

āgneyyāṃ diśi deveśi sthitā vai śrīrivāparā |
śaṅkhagokṣīrasaṃkāśā tvaiśānyāṃ tu varānane || 1019 ||
[Analyze grammar]

māheśvarī mahātejāstiṣṭhate surapūjitā |
kaumārī padmagarbhābhā hārakeyūrabhūṣitā || 1020 ||
[Analyze grammar]

diśyuttarasyāṃ deveśi kāminīparyupāsitā |
snigdhanīlotpalanibhā hārakuṇḍalamaṇḍaitā || 1021 ||
[Analyze grammar]

dakṣiṇasyāṃ diśi tu sā upāste parameśvaram |
vaiṣṇavīti ca vikhyātā śivena paramātmanā || 1022 ||
[Analyze grammar]

nīlajīmūtasaṃkāśā sarvābharaṇabhūṣitā |
vāruṇyāṃ diśi deveśi vārāhī paryupasthitā || 1023 ||
[Analyze grammar]

śaṅkhakundendudhavalā hārakuṇḍalamaṇḍitā |
aindryāṃ diśi ca sā devī indrāṇī paryupasthitā || 1024 ||
[Analyze grammar]

karālavadanā dīptā sarvābharaṇabhūṣitā |
nairṛtyāṃ diśi cāmuṇḍā upāste parameśvaram || 1025 ||
[Analyze grammar]

na tyajanti hi tā devaṃ sarvabhāvasamanvitam |
aṃśena mānuṣaṃ lokaṃ brahmaṇā cāvatāritāḥ || 1026 ||
[Analyze grammar]

asurāṇāṃ vadhārthāya manuṣyāṇāṃ hitāya ca |
tapastaptvā mahāghoraṃ brahmaṇā lokadhāriṇā || 1027 ||
[Analyze grammar]

ruroścaiva vadhārthāya mayāpi tvavatāritāḥ |
svacchandāstu parāścānyāḥ paravyomni vyavasthitāḥ || 1028 ||
[Analyze grammar]

svacchandaṃ paryupāsīnāḥ parāparavibhāgataḥ |
umaiva saptadhā bhūtvā nāmarūpaviparyayaiḥ || 1029 ||
[Analyze grammar]

evaṃ sa bhagavāndevo mātṛbhiḥ parivāritaḥ |
āste paramayā lakṣmyā tatrastho dyotayañjagat || 1030 ||
[Analyze grammar]

asyopari tathā cāṣṭau mūrtayastasya dhīmataḥ |
śarvo bhavaśca bhagavān rudraḥ paśupatistathā || 1031 ||
[Analyze grammar]

īśānaścaiva bhīmaśca mahādevogra eva ca |
etābhiḥ kurute śarvo mūrtibhiḥ sṛṣṭimuttamām || 1032 ||
[Analyze grammar]

bhūmirāpo'nalo vāyurākāśaṃ sūrya eva ca |
somaśca yajamānaścetyaṣṭau sṛṣṭiriyaṃ smṛtā || 1033 ||
[Analyze grammar]

sarvātmanā tu te tasminnanyatraikāṃśataḥ sthitāḥ |
evamasminsthito devo brahmalokordhvatastathā || 1034 ||
[Analyze grammar]

merośca mūrdhanīśāno yogāṣṭakamatheṣyate |
śrīkaṇṭha iti nāmnā ca kailāsanilayastathā || 1035 ||
[Analyze grammar]

śarvādyābhiśca tanubhiraṣṭābhirvyāpya tiṣṭhati |
ye tu māheśvaraṃ yogaṃ saguṇaṃ paryupāsate || 1036 ||
[Analyze grammar]

bhaktyā ca brahmacaryeṇa satyena ca damena ca |
dṛṣṭvā dehasthamātmānaṃ te'tra yānti manīṣiṇaḥ || 1037 ||
[Analyze grammar]

dṛṣṭvā ca maṇḍalaṃ tasya bhaktyā ca parayā bhṛśam |
muktadvaitā yatātmānastatra yānti manīṣiṇaḥ || 1038 ||
[Analyze grammar]

teṣāṃ caivopariṣṭāttu suśivā dvādaśa sthitāḥ |
vāmo bhīmastatheśaśca śivaḥ śarvastathaiva ca || 1039 ||
[Analyze grammar]

vidyānāmadhipaścaiva ekavīraḥ pracaṇḍadhṛt |
īśānaścāpyumābhartā ajeśo'nanta eva ca || 1040 ||
[Analyze grammar]

tathā ekaśivaścāpi suśivā dvādaśa smṛtāḥ |
sarve kuṅkumasaṃkāśāḥ sūryakoṭisamaprabhāḥ || 1041 ||
[Analyze grammar]

bhuvaneṣu vicitreṣu śaṅkhākāreṣu saṃsthitāḥ |
ata ūrdhvaṃ vīrabhadro maṇḍalādhipatiḥ prabhuḥ || 1042 ||
[Analyze grammar]

tatsāyujyamanuprāpya tenaiva saha modate |
ata ūrdhvaṃ mahādevi mahādevāṣṭakaṃ viduḥ || 1043 ||
[Analyze grammar]

mahādevo mahātejā vāmadevabhavodbhavau |
ekapiṅgekṣaṇeśānau bhuvaneśapuraḥsarāḥ || 1044 ||
[Analyze grammar]

aṅguṣṭhamātrasahitā mahādevāṣṭake śivāḥ |
māyāñjanavinirmuktāḥ parameśānasaṃmatāḥ || 1045 ||
[Analyze grammar]

buddhitattve samāsane bhuvaneśā mayoditāḥ |
athordhvaṃ guṇatattvaṃ tu tasmiṃścaiva vyavasthitam || 1046 ||
[Analyze grammar]

gurupaṅktitrayaṃ divyaṃ guṇairantaritaṃ sthitam |
prathamā tamasaḥ paṅktirupariṣṭādvyavasthitā || 1047 ||
[Analyze grammar]

teṣāṃ nāmāni kathyante yathāvadanupūrvaśaḥ |
śivaḥ prabhurvāmadevaścaṇḍaścaiva pratāpavān || 1048 ||
[Analyze grammar]

prahlādaścottamo bhīmaḥ karālaḥ piṅgalastathā |
mahendro dinakṛccaiva pratodo dakṣa eva ca || 1049 ||
[Analyze grammar]

kalevaraśca vikhyātastathā caiva kaṭaṅkaṭaḥ |
ambuhartā ca nārīśaḥ śveta ṛgveda eva ca || 1050 ||
[Analyze grammar]

yajurvedaḥ sāmavedastvatharvā suśivastathā |
virūpākṣastathā jyeṣṭho vipro nārāyaṇastathā || 1051 ||
[Analyze grammar]

gaṇḍo naro yamo mālī gahaneśaśca pīḍanaḥ |
prathamā paṅktiruddiṣṭā rudrairdvātriṃśatā smṛtā || 1052 ||
[Analyze grammar]

rajasaścopariṣṭāttu dvitīyā paṅktirucyate |
śuklo dāsaḥ sudāsaśca lokākṣaḥ sūrya eva ca || 1053 ||
[Analyze grammar]

suhotra ekapādaśca gṛhaścaiva śiveśvaraḥ |
gautamaścaiva yogīśo dadhibāhustathāparaḥ || 1054 ||
[Analyze grammar]

ṛṣabhaścaiva gokarṇo devaścaiva maheśvaraḥ |
guhyeśānaḥ śikhaṇḍī ca jaṭī mālī tathograkaḥ || 1055 ||
[Analyze grammar]

bhṛguḥ śikhi tathā śūlī sugatiśca supālanaḥ |
aṭṭahāso dārukaśca lāṅgaliścātidaṇḍakaḥ || 1056 ||
[Analyze grammar]

bhavanaśca tathā bhavyo lakuleśastathaiva ca |
triṃśadrudrāḥ samākhyātā dvitīyā paṅktiruttamā || 1057 ||
[Analyze grammar]

sattvasya copariṣṭāttu tṛtīyā paṅktirucyate |
devo'ruṇo dīrghabāhuratibhūtiśca sthāṇukaḥ || 1058 ||
[Analyze grammar]

sadyojātastathā jhiṇṭhi ṣaṇmukhaścaturānanaḥ |
cakrapāṇiśca kūrmākhyastvardhanārīśvarastathā || 1059 ||
[Analyze grammar]

kapālī bhūrbhuvaścaiva vaṣaṭkārastathaiva ca |
vauṣaṭkārastathā svāhā svadhā ca parikīrtitaḥ || 1060 ||
[Analyze grammar]

saṃvartakaśca bhasmeśaḥ kāmanāśana eva ca |
ekaviṃśatirudrāstu paṅktireṣā tṛtīyakā || 1061 ||
[Analyze grammar]

jñānayogabalopetāḥ krīḍante daiśikottamāḥ |
saṃsārapāśanirmuktāḥ mahāmohavivarjitāḥ || 1062 ||
[Analyze grammar]

trinetrā guravaḥ sarve śuddhasphaṭikanirmalāḥ |
sarvajñāḥ sarvagāścaiva lokānugrahakārakāḥ || 1063 ||
[Analyze grammar]

gajākārāṇi divyāni sarveṣāṃ bhuvanāni tu |
buddheḥ prakṛtiparyante ye rudrāstānnibodha me || 1064 ||
[Analyze grammar]

śatadvayaṃ saptakaṃ ca bhuvanānāṃ varānane |
antarbhūtāḥ sthitāścānye ye te noktā varānane || 1065 ||
[Analyze grammar]

guṇānāmupariṣṭāttu pradhānaṃ parikīrtitam |
tatra ye saṃsthitā rudrāḥ kathayāmi samāsataḥ || 1066 ||
[Analyze grammar]

krodheśvaraśca saṃvarto jyotiḥ piṅgalakrūradṛk |
pañcāntakaikavīrau ca śikhedasahiteśvarāḥ || 1067 ||
[Analyze grammar]

tattve tu prākṛte rudra mahāvīryāḥ prakīrtitāḥ |
guṇānāṃ yā parākāṣṭhā tatpradhānamihocyate || 1068 ||
[Analyze grammar]

ataḥ puruṣatattve tu bhuvanāni nibodha me |
ambā ca salilā oghā vṛṣṭiḥ sārdhaṃ ca tārayā || 1069 ||
[Analyze grammar]

sutārā ca sunetrā ca kumārī ca tataḥ param |
uttamāmbhasikā caiva tuṣṭayo nava kīrtitāḥ || 1070 ||
[Analyze grammar]

tārā caiva sutārā ca tārayantī pramodikā |
pramoditā modamānā ramyakā ca tataḥ param || 1071 ||
[Analyze grammar]

sadāpramudikā caiva siddhyaṣṭakamudāhṛtam |
aṇimā laghimā caiva mahimā prāptireva ca || 1072 ||
[Analyze grammar]

prākāmyaṃ ca tatheśitvaṃ vaśitvaṃ yadudāhṛtam |
yatrakāmāvasāyitvamaṇimādyaṣṭakaṃ smṛtam || 1073 ||
[Analyze grammar]

athordhvaṃ guruśiṣyāṇāṃ paṅktitrayamataḥ śṛṇu |
maskarī pūraṇaḥ kṛtsnaḥ kapilaḥ kāśa evaca || 1074 ||
[Analyze grammar]

sanatkumāragautamavasiṣṭhādyāṃśakāstathā |
kaśyapo nāsiketuśca gālavo bhautikastathā || 1075 ||
[Analyze grammar]

śākalyaśca samākhyāto durvāsāḥ paramastv ṛṣiḥ |
vālmīkiśca guruśreṣṭhaḥ saparāśaragālavaḥ || 1076 ||
[Analyze grammar]

pippalādāśca saumitrirvāyuputro bhadantakaḥ |
maskaryādibhadantāntā dṛṣṭādṛṣṭasya vādinaḥ || 1077 ||
[Analyze grammar]

dvāviṃśatirguruvarāḥ prathamā paṅktiriṣyate |
jahnuśca tṛṇabinduśca munistārkṣyastathaiva ca || 1078 ||
[Analyze grammar]

dhyānāśrayo'tha dīrghaśca hotā jāgara eva ca |
agastyo vasubhaumaśca upādhyāyaśca kīrtitaḥ || 1079 ||
[Analyze grammar]

śukro bhṛgvagirā rāmo jamadagnisuto'dhvagaḥ |
sthūlaśirā bālakhilyo manuśceti prakīrtitaḥ || 1080 ||
[Analyze grammar]

vajrātreyo viśuddhaśca śivaścārurathānugaḥ |
jahnvādicāruparyantā dvitīyā paṅktiriṣyate || 1081 ||
[Analyze grammar]

haro jhiṇṭhī pratodaśca amareśaścaturthakaḥ |
kṛṣṇapiṅgeśarudraśca indrajidvṛṣakaḥ śivaḥ || 1082 ||
[Analyze grammar]

yamaḥ krūraśca vikhyāto gaṅgādhara umāpatiḥ |
bhūteśvaraḥ kapālīśaḥ śaṅkaraśca tathaiva ca || 1083 ||
[Analyze grammar]

ardhanārīśvaraścaiva piṅgalaśca tathāparaḥ |
mahākālaśca saṃvarto maṇḍalī tvekavīrakaḥ || 1084 ||
[Analyze grammar]

tathā cānyaśca vikhyāto bhārabhūteśvaro dhruvaḥ |
jahnvādicāruparyantā ṛṣayaḥ pañcaviṃśatiḥ || 1085 ||
[Analyze grammar]

harādayo dhruvāntāśca guravo viṃśatiḥ smṛtāḥ |
paṅktitrayaṃ samākhyātamṛṣīṇāṃ guruśiṣyayoḥ || 1086 ||
[Analyze grammar]

nāḍīvidyāṣṭakaṃ devi kathayāmi tvataḥ param |
iḍā ca candriṇī gaurī śāntiḥ śāntikarī tathā || 1087 ||
[Analyze grammar]

mālā ca mālinī caiva svāhā caiva svadhā tathā |
athopariṣṭāddeveśi vigrahāṣṭakamucyate || 1088 ||
[Analyze grammar]

kāryaṃ ca karaṇaṃ caiva sukhaduḥkhakaraṃ tathā |
jñānaṃ sādhyaṃ ca vikhyātaṃ sādhanaṃ kāraṇaṃ tathā || 1089 ||
[Analyze grammar]

dehapāśānato vakṣye dharmaṃ ca daśadhoditam |
ahiṃsā satyamasteyaṃ brahmacaryamakalkatā || 1090 ||
[Analyze grammar]

akrodho guruśuśrūṣā śaucaṃ santoṣa ārjavam |
evaṃ daśavidho dharmo yenokto dharmakṛnnaraḥ || 1091 ||
[Analyze grammar]

vikārānṣoḍaśākhyāsye parabhāvena saṃsthitān |
raso gandhaśca rūpaṃ ca sparśaḥ śabdastathaivaca || 1092 ||
[Analyze grammar]

tanmātrapañcakaṃ khyātamindriyāṇi nibodha me |
vākpāṇipādaṃ pāyuśca upasthaḥ karmasaṃjñakam || 1093 ||
[Analyze grammar]

śrotraṃ tvakcakṣuṣī jihvā nāsikā pañcamī smṛtā |
buddhīndriyāṇi deveśi manaḥ ṣoḍaśakaṃ smṛtam || 1094 ||
[Analyze grammar]

dehapāśāḥ samākhyātāḥ atobuddhiguṇānviduḥ |
dharmojñānaṃ ca vairāgyamaiśvaryaṃ ca tataḥ param || 1095 ||
[Analyze grammar]

adharmaśca tathājñānamavairāgyamanīśitā |
ahaṃkāraṃ ca trividhaṃ pravakṣyāmyanupūrvaśaḥ || 1096 ||
[Analyze grammar]

vaikārikaṃ taijasaṃ ca bhūtādiṃ ca yathākramam |
dīkṣākāle yathā śuddhistathā caiṣāṃ nibodha me || 1097 ||
[Analyze grammar]

tamo rajastathā sattvaṃ śodhayedanupūrvaśaḥ |
śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ || 1098 ||
[Analyze grammar]

viṣayāśca samākhyātāḥ śodhanīyāḥ prayatnataḥ |
kāmaḥ krodhaśca lobhaśca mohaḥ paiśunyameva ca || 1099 ||
[Analyze grammar]

janmamṛtyujarāvyādhikṣuttṛṭtṛṣṇāstathaiva ca |
viṣādaśca bhayaṃ caiva mado harṣaṇameva ca || 1100 ||
[Analyze grammar]

rāgo dveṣaśca vaicittyaṃ kupitānṛtadrohitā |
māyā mātsaryadharmaśca adharmaścāsvatantratā || 1101 ||
[Analyze grammar]

āgantukāśca bodhavyāḥ gaṇapāśānnibodha me |
devī nandimahākālau gaṇeśo vṛṣabhastathā || 1102 ||
[Analyze grammar]

bhṛṅgī caṇḍīśvaraścaiva kārtikeyo'ṣṭamaḥ smṛtaḥ |
anantastritanuḥ sūkṣmaḥ śrīkaṇṭhaśca śivottamaḥ || 1103 ||
[Analyze grammar]

śikhaṇḍī caikanetraśca ekarudrastathāparaḥ |
vidyeśvarātmakānpāśāndīkṣākāle viśodhayet || 1104 ||
[Analyze grammar]

uktānuktāśca ye cātra anyatantroktalakṣaṇāḥ |
pauruṣeye tu śodhyāste tato mucyeta pudgalaḥ || 1105 ||
[Analyze grammar]

athordhve niyatirjñeyā tasyāṃ rudrānnibodha me |
vāmadevastathā śarvastathā caiva bhavodbhavau || 1106 ||
[Analyze grammar]

vajradehaḥ prabhuścaiva dhātā ca kramavikramau |
suprabhedaśca daśamo niyatyāṃ śaṅkarāḥ smṛtāḥ || 1107 ||
[Analyze grammar]

yattaddhṛdi sthitaṃ padmamātmā tatra vyavasthitaḥ |
niyatidalamahaṅkāra kesaraṃ buddhikarṇikam || 1108 ||
[Analyze grammar]

kālatattve śivā jñeyā kathayāmi samāsataḥ |
śuddho buddhaḥ prabuddhaśca praśāntaḥ paramākṣaraḥ || 1109 ||
[Analyze grammar]

śivaśca suśivaścaiva dhruvaścākṣaraśambhurāṭ |
daśaite tu śivā jñeyāḥ kālatattve varānane || 1110 ||
[Analyze grammar]

hemābhāḥ śaṅkarāḥ proktāḥ śivaḥ sphaṭikasannibhāḥ |
ekaikasya vinirdiṣṭā parivāro yaśasvini || 1111 ||
[Analyze grammar]

koṭirekā tathānyāni sahasrāṇi tu ṣoḍaśa |
kūrmākārāṇi sarveṣāṃ proktāni bhuvanāni tu || 1112 ||
[Analyze grammar]

ata ūrdhvaṃ hariharau rāgatattve nibodha me |
suhṛṣṭaḥ suprahṛṣṭaśca surūpo rūpavardhanaḥ || 1113 ||
[Analyze grammar]

manonmano mahādhīraḥ vīreśāḥ parikīrtitāḥ |
rāgatattve pravakṣyāmi ye'nye rudrā vyavasthitāḥ || 1114 ||
[Analyze grammar]

kalyāṇaḥ piṅgalo babhrurvīraśca prabbhavastathā |
medhātithiścchandakaśca dāhakaḥ śāstrakāriṇaḥ || 1115 ||
[Analyze grammar]

pañcaśiṣyāstathācāryā daśaite saṃvyavasthitāḥ |
vidyātattvamataścordhvaṃ tasminvai bhuvanaṃ śṛṇu || 1116 ||
[Analyze grammar]

vāmo jyeṣṭhaśca raudraśca kalo vikaraṇastathā |
balavikaraṇaścaiva balapramathanastathā || 1117 ||
[Analyze grammar]

sarvabhūtadamanaśca tathā caiva manonmanaḥ |
kalātattve mahādevi mahādevatrayaṃ sthitam || 1118 ||
[Analyze grammar]

mahādevo mahātejā mahājyotiḥ pratāpavān |
kalātattvaṃ samākhyātaṃ samāsena varānane || 1119 ||
[Analyze grammar]

ete rudrā mahādevi trinetrāścandraśekharāḥ |
rudrakoṭisahasraistu samantātparivāritāḥ || 1120 ||
[Analyze grammar]

śuddhasphaṭikasaṅkāśāḥ yogaiśvaryabalānvitāḥ |
rāge raktāstu vijñeyā jñānayogabalotkaṭāḥ || 1121 ||
[Analyze grammar]

chatrākārāstu teṣāṃ vai gṛhā ratnavicitritāḥ |
upariṣṭādbhavenmāyā kathayāmi samāsataḥ || 1122 ||
[Analyze grammar]

vyāpya yā vai tvadhodhvānaṃ vaiśvarūpyeṇa saṃsthitā |
tatra rudrā mahābhāgā dvādaśaiva mahābalāḥ || 1123 ||
[Analyze grammar]

gahanaśca asādhyaśca tathā hariharaḥ prabhuḥ |
daśeśānaśca deveśi trigalo gopatistathā || 1124 ||
[Analyze grammar]

adhaḥpuṭe tu vijñeyā māyātattve varānane |
kṣemeśo brahmaṇaḥ svāmī vidyeśānastathaiva ca || 1125 ||
[Analyze grammar]

vidyeśaśca śaivaścaiva anantaḥ ṣaṣṭha ucyate |
ūrdhvamāyāpuṭasthāstu rudrā ete prakīrtitāḥ || 1126 ||
[Analyze grammar]

eṣāṃ madhye tu bhagavānananteśo jagatpatiḥ |
udbhavaṃ bhāvayitvā tu svecchayā kurute prabhuḥ || 1127 ||
[Analyze grammar]

sarvajñaḥ sarvakartā ca nigrahānugrahe rataḥ |
prathamena tu bhedena rudrā dvādaśa kīrtitāḥ || 1128 ||
[Analyze grammar]

asmiṃstu ye yathā rudrā māyātattve vyavasthitāḥ |
tathāhaṃ kathayiṣyāmi bhedatrayavibhāgaśaḥ || 1129 ||
[Analyze grammar]

gopatiśca tato devi adhogranthau vyavasthitaḥ |
granthyūrdhve saṃsthito viśvastrikalaḥ kṣema eva ca || 1130 ||
[Analyze grammar]

brahmaṇo'dhipatiścaiva śivaśceti sa pañcamaḥ |
adha ūrdhvamanantastu pāśāścaivātra saṃsthitāḥ || 1131 ||
[Analyze grammar]

pūrvaṃ vai kathitā devi ato ṛṣikulaṃ bhavet |
yonirvāgīśvarī caiva yasyāṃ jāto na jāyate || 1132 ||
[Analyze grammar]

oṃkārasādhyadhātāro damaneśastataḥ param |
dhyānaṃ bhasmeśamevāhuḥ pramāṇāni tadūrdhvataḥ || 1133 ||
[Analyze grammar]

pañcārthaṃ guhyamevāhū rudrāṅkuśamataḥ param |
hṛdayaṃ lakṣaṇaṃ caiva vyuhamākarṣameva ca || 1134 ||
[Analyze grammar]

ādarśaṃ ca tathaiveha aṣṭamaṃ parikīrtitam |
ete parivṛtā devi rudrakoṭisahasrakaiḥ || 1135 ||
[Analyze grammar]

nānāvarṇavicitrāśca nānābbharaṇabhūṣitāḥ |
nānānārīsahasraistu ramante patyuricchayā || 1136 ||
[Analyze grammar]

trinetrāḥ śūlinaḥ sarve jaṭācandrakīrīṭinaḥ |
aluptaśaktivibhavā māyātattvādhikāriṇaḥ || 1137 ||
[Analyze grammar]

bhuvaneṣu vicitreṣu yonyākāreṣu saṃsthitāḥ |
ataḥ paraṃ bhavenmāyā sarvajantuvimohinī || 1138 ||
[Analyze grammar]

nirvairaparipanthinyā tayā bhramitabuddhayaḥ |
idaṃ tattvamidaṃ neti vivadantīha vādinaḥ || 1139 ||
[Analyze grammar]

satpathaṃ tu parityajya nayati drutamutpatham |
gurudevāgniśāstrasya ye na bhaktā narādhamāḥ || 1140 ||
[Analyze grammar]

asadyuktivicārajñāḥ śuṣkatarkāvalaṃbinaḥ |
bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā || 1141 ||
[Analyze grammar]

śivadīkṣāsinā cchinnā na prarohettu sā punaḥ |
athopari mahāvidyā sarvavidyābhavodbhavā || 1142 ||
[Analyze grammar]

jagataḥ pralayotpattivibhūtinidhiravyayā |
sā eva paramā devī vāgīśīti nigadyate || 1143 ||
[Analyze grammar]

aṣṭavargavibhinnā ca vidyā sā mātṛkaiva tu |
bhuvanāni pravakṣyāmi yathāvadanupūrvaśaḥ || 1144 ||
[Analyze grammar]

vāmā jyeṣṭhā tathā raudrī kālī vikaraṇī tathā |
balavikaraṇī caiva balapramathanī tāthā || 1145 ||
[Analyze grammar]

damanī sarvabhūtānāṃ tathā caiva manonmanī |
taptacāmīkarākārāḥ pañcavaktrāstrilocanāḥ || 1146 ||
[Analyze grammar]

amoghavīryāḥ sarvajñāḥ sarvataḥ sarvadā sthitāḥ |
sarvajñānugatāḥ sarvāḥ sarvābharaṇabhūṣitāḥ || 1147 ||
[Analyze grammar]

sarvalakṣaṇasampannaḥ sarvaiśvaryasamanvitāḥ |
pradhānāḥ sapta koṭyastu mantrāṇāṃ yā vyavasthitāḥ || 1148 ||
[Analyze grammar]

ekaikasya parīvāro lakṣāyutasahasraśaḥ |
padmākāreṣu divyeṣu krīḍanti bhuvaneṣu te || 1149 ||
[Analyze grammar]

triguṇī brahmavetālī sthāṇumatyambikā parā |
rūpiṇī mardinī jvālā saptasaṅkhyāstadīśvarāḥ || 1150 ||
[Analyze grammar]

vidyārājñyaḥ samākhyātāḥ dīkṣākāle viśodhayet |
bāhye tasyaiśvaraṃ tattvaṃ bhuvanānyatra me śṛṇu || 1151 ||
[Analyze grammar]

aṣṭavidyeśvarairyukto vītamāyo nirañjanaḥ |
sthitisaṃhārakartā vai mokṣaiśvaryapradāyakaḥ || 1152 ||
[Analyze grammar]

tasyāsanaṃ tu vistīrṇaṃ sahasradalasammitam |
tisraḥ koṭyo'rdhakoṭiśca mantrāstasyāsane sthitāḥ || 1153 ||
[Analyze grammar]

tatrastha īśvaro devo varadaḥ sārvatomukhaḥ |
pañcavaktraḥ sutejasko daśabāhustrilocanaḥ || 1154 ||
[Analyze grammar]

gokṣīradhavalaḥ saumyo nāgayajñopavītavān |
divyāmbaradharo devo divyagandhānulepanaḥ || 1155 ||
[Analyze grammar]

sarvalakṣaṇasaṃpūrṇaḥ sarvābharaṇabhūṣitaḥ |
triśūlapāṇīndumaulirjaṭāmukuṭamaṇḍitaḥ || 1156 ||
[Analyze grammar]

prasannavadanaḥ kānto yogaiśvaryapradāyakaḥ |
varadābhayahastaśca dhyeyo'sāvīśayogibhiḥ || 1157 ||
[Analyze grammar]

tasyotsaṅgagatā vidyā sarvavidyāsamāsritā |
divyavastraparīdhānā divyamālyānulepanā || 1158 ||
[Analyze grammar]

divyasragdāmamālābhirmuktāhārairvibhūṣitā |
muktāphalapratīkāśā pañcavaktrā trilocanā || 1159 ||
[Analyze grammar]

ārādhitā vidhānena vedayejjñāninaḥ sadā |
prahasantīva sā bhāti maheśavadanekṣaṇāt || 1160 ||
[Analyze grammar]

vidyeśvarānato vakṣye pūrvādīśāntagānkramāt |
anantaścaiva sūkṣmaśca tathā caiva śivottamaḥ || 1161 ||
[Analyze grammar]

ekanetraikarudrau ca trinetraśca prakīrtitaḥ |
śrīkaṇṭhaśca śikhaṇḍī ca jñeyā vidyeśvarāḥ kramāt || 1162 ||
[Analyze grammar]

ato rūpamavasthānaṃ tatra rudrānnibodha me |
dharmo jñānaṃ ca vairāgyamaisvaryaṃ ca caturthakam || 1163 ||
[Analyze grammar]

sūkṣmāvaraṇamūrdhve'taḥ tatra śaktitrayaṃ viduḥ |
vāmā jyeṣṭhā ca raudrī ca śaktayaḥ samudāhṛtāḥ || 1164 ||
[Analyze grammar]

parivārastu tāsāṃ vai koṭyo'nekāstu saṅkhyayā |
sarve sarvagatā mantrāḥ sarvajñāḥ sarvakāmadā || 1165 ||
[Analyze grammar]

śūddhasphaṭikasaṅkāśāstrinetrāḥ śūlapāṇayaḥ |
sarvalakṣaṇasaṃpannāḥ sarvābharaṇabhūṣitāḥ || 1166 ||
[Analyze grammar]

sarvaiśvaryasusampūrṇāścārucandrārdhaśekharāḥ |
śatapatrābjabhākāraiḥ śuddhahārenduraśmibhiḥ || 1167 ||
[Analyze grammar]

nānāratnojjvalaiścitraiḥ prākāraistoraṇākulaiḥ |
īśvarānugatāḥ sarve tiṣṭhanti bhuvaneṣu te || 1168 ||
[Analyze grammar]

tamārādhayituṃ devaṃ pūjyante sarvakarmasu |
vrataṃ pāśupataṃ divyaṃ ye caranti jitendriyāḥ || 1169 ||
[Analyze grammar]

bhasmaniṣṭhā japadhyānāste vrajantyeśvaraṃ padam |
tatreśvarastu bhagavāndevadevo nirañjanaḥ || 1170 ||
[Analyze grammar]

adhikāraṃ prakurute śivecchāvidhicoditaḥ |
daśa pañca ca śodhyāni bhuvanānīśvare kramāt || 1171 ||
[Analyze grammar]

tālukordhve vijānīyāddīkṣākāle varānane |
śuddhāvaraṇamūrdhvaṃ tu tasmiñcchaktidvayaṃ smṛtam || 1172 ||
[Analyze grammar]

jñānaṃ kriyā ca vikhyātaṃ dve vidye cāpyataḥ param |
bhāvasaṃjñāpyabhāvākhyā tasmiñcchaktidvaye smṛte || 1173 ||
[Analyze grammar]

tejeśaśca dhruveśaśca pramāṇānāṃ paraṃ padam |
pramāṇāvaraṇe cordhve kathayāmi ca mānataḥ || 1174 ||
[Analyze grammar]

brahmā rudraḥ pratodaśca anantaśca caturthakaḥ |
suśuddhāvaraṇaṃ cordhve tatra rudratrayaṃ viduḥ || 1175 ||
[Analyze grammar]

ekākṣaḥ piṅgalo haṃsaḥ kathitaṃ tu samāsataḥ |
śivāvaraṇamūrdhvaṃ tu tatraiko dhruvasaṃjñakaḥ || 1176 ||
[Analyze grammar]

saṃsthito rudrarājasya mokṣāvaraṇamūrdhvataḥ |
ekādaśaiva rudrāṃśca kathayāmi samāsataḥ || 1177 ||
[Analyze grammar]

brahmadankidiṇḍimuṇḍāḥ saurabhaśca tathaivaca |
janmamṛtyuharaścaiva praṇītaḥ sukhaduḥkhadaḥ || 1178 ||
[Analyze grammar]

vijṛmbhitaḥ samākhyātā stālūrdhve tu vyavasthitāḥ |
punarūrdhve dhruvaṃ jñeyaṃ nirañjanapadaṃ śubham || 1179 ||
[Analyze grammar]

īśaśaktitrayaṃ mūrdhni kathitaṃ cānupūrvaśaḥ |
icchāśaktyabhidhānāyāḥ antarbhūtāḥ prakīrtitāḥ || 1180 ||
[Analyze grammar]

prabuddhāvaraṇaṃ cordhve kathayāmi samāsataḥ |
prītaḥ pramuditaścaiva pramodaśca pralambakaḥ || 1181 ||
[Analyze grammar]

viṣṇurmadana evātha gahanaḥ prathitastathā |
rudrāṣṭakaṃ samākhyātaṃ vijñeyaṃ prāgdiśaḥ kramāt || 1182 ||
[Analyze grammar]

samayāvaraṇaṃ cordhve kathayāmi samāsataḥ |
prabhavaḥ samayaḥ kṣudro vimalaśca śivastathā || 1183 ||
[Analyze grammar]

tato ghanaḥ samākhyāto nirañjanastataḥ param |
rudroṅkārastu pañcaite tālūrdhve tu vijānata || 1184 ||
[Analyze grammar]

ekonaṣaṣṭirbhuvanaṃ jñānaśaktyāditaḥ kramāt |
rudroṅkārāntamityetaddīkṣākāle viśodhayet || 1185 ||
[Analyze grammar]

ekaikasya parīvāraḥ koṭyo'nekāḥ sahasraśaḥ |
trinetrā varadāḥ sarve śuddhasāmarthyavigrahāḥ || 1186 ||
[Analyze grammar]

śuddhasphaṭikasaṅkāśā daśabāhvinduśekharāḥ |
triśūlapāṇayaḥ sarve jaṭāmukuṭamaṇḍitāḥ || 1187 ||
[Analyze grammar]

sarve sarvaguṇopetāḥ sarvajñāḥ sarvadeśvarāḥ |
sārvalakṣaṇasaṃpūrṇāḥ sarvābharaṇabhūṣitāḥ || 1188 ||
[Analyze grammar]

rudrakanyāsamākīrṇā divyairūpairmanoharaiḥ |
saṃkriḍante puravaraiḥ śivecchāvidhicoditāḥ || 1189 ||
[Analyze grammar]

īśvarasya tathordhve tu adhaścaiva sadāśivāt |
suśivāvaraṇaṃ cordhve tasmiñjñeyaḥ sadāśivaḥ || 1190 ||
[Analyze grammar]

tripañcanayano devaścandrārdhakṛtaśekharaḥ |
vaktrapañcakasaṃyukto daśabāhurmahābalaḥ || 1191 ||
[Analyze grammar]

śuddhasphaṭikasaṅkāśaḥ sphuranvai dīptatejasā |
siṃhāsanopaviṣṭastu śvetapadmāsanasthitaḥ || 1192 ||
[Analyze grammar]

pañcabrahmāṅgasahitaḥ sakalādyaiḥ samanvitaḥ |
daśabhiśca śivairyukto rudrāṣṭādaśakānvitaḥ || 1193 ||
[Analyze grammar]

sakalo niṣkalaḥ śūnyaḥ kalāḍhyaḥ khamalaṅkṛtaḥ |
kṣapaṇaśca kṣayāntasthaḥ kaṇṭhyauṣṭhyaścāṣṭamaḥ smṛtaḥ || 1194 ||
[Analyze grammar]

bhruvormadhye tu vijñeyo devadevaḥ sadāśivaḥ |
sakalādyairvṛto devaḥ oṃkāreśādibhiḥ kramāt || 1195 ||
[Analyze grammar]

oṃkāreśaḥ śivo dīptaḥ kāraṇeśo daśeśakaḥ |
suśivaścaiva kāleśaḥ sūkṣmarūpaḥ sutejasaḥ || 1196 ||
[Analyze grammar]

śarvaśca daśamaḥ proktaḥ ūrdhvāntaṃ saṃvyavasthitāḥ |
rudrāścāṣṭādaśa bahiḥ teṣāṃ nāmāni vai śṛṇu || 1197 ||
[Analyze grammar]

vijayastvatha niḥśvāsaḥ svayambhūścāgnivīrarāṭ |
rauravo mukuṭo visaraścandro bimbaḥ pragītavān || 1198 ||
[Analyze grammar]

lalitaḥ siddharudraśca santānaḥ śarva eva ca |
paraśca kiraṇaścaiva pārameśvara eva ca || 1199 ||
[Analyze grammar]

sādākhyastu samākhyātaḥ sakalo mantravigrahaḥ |
sarvakāraṇamadhyakṣaḥ sṛṣṭisaṃhārakārakaḥ || 1200 ||
[Analyze grammar]

bhuktimuktipradātā ca sādhakānāṃ kriyāvatām |
koṭayaḥ saptamantrāṇāmāsane tasya saṃsthitāḥ || 1201 ||
[Analyze grammar]

āsanaṃ lakṣapatrāḍhyaṃ candrakoṭyayutaprabham |
vāmādyairvibhupūrvaiśca pañcavaktraistrilocanaiḥ || 1202 ||
[Analyze grammar]

tārādyaiḥ śaktibhedaiśca prāgdiśaḥ parivāritam |
jñānaśaktiḥ kriyāśaktirvāme dakṣiṇataḥ sthite || 1203 ||
[Analyze grammar]

icchāśaktiḥ parādevi yayā sarvamadhiṣṭhitam |
utpattisthitisaṃhārāṃstirobhāvamanugraham || 1204 ||
[Analyze grammar]

yayā karoti deveśaḥ sarvadā sarvamadhvani |
tasyotsaṅgagatā sā tu nityaṃ caivātmavartinī || 1205 ||
[Analyze grammar]

sā cecchā devadevasya śivasya paramātmanaḥ |
sa evāpararūpeṇa pañcamantramahātanuḥ || 1206 ||
[Analyze grammar]

icchārūpadharaḥ śrīmāndevadevaḥ sadāśivaḥ |
śaktayastasya yāḥ proktāḥ tathā vai mantranāyakāḥ || 1207 ||
[Analyze grammar]

ekaikaṃ parito devi padmairarbudakoṭibhiḥ |
tathā kharvanikharvaiśca pratirūpairmahābalaiḥ || 1208 ||
[Analyze grammar]

vidyārūpaiḥ svarūpāḍhairaprameyaguṇānvitaiḥ |
sarvalakṣaṇasaṃpannaiḥ sarvābharaṇabhūṣitaiḥ || 1209 ||
[Analyze grammar]

hāsyalāsyavilāsāḍhyairbhrūkṣeponmadavibhramaiḥ |
candrakoṭiśataprakhyaiḥ prasravadbhirivāmṛtam || 1210 ||
[Analyze grammar]

tābhiḥ sārdhaṃ sadā rudrāḥ prakīḍantīcchayā prabhoḥ |
puravaraiḥ sarvatobhadraiścandrakoṭisamaprabhaiḥ || 1211 ||
[Analyze grammar]

māyādharmavinirmuktā nirmalā vigatajvarāḥ |
adhikāraṃ prakurvanti sarvajñāmoghaśaktayaḥ || 1212 ||
[Analyze grammar]

adhikārakṣaye śāntā jāyante sarvagāḥ śivāḥ |
parapreryāḥ punarbhūyo na bhavanti kadācana || 1213 ||
[Analyze grammar]

suśivāvaraṇaṃ khyātaṃ mantragarbhaṃ varānane |
bindvāvaraṇamūrdhve'taścandrakoṭisamaprabham || 1214 ||
[Analyze grammar]

tatra padmaṃ mahādīptaṃ daśakoṭisamanvitam |
tatra padme sthito devaḥ śāntyatīto mahādyutiḥ || 1215 ||
[Analyze grammar]

pañcavaktro viśālākṣo daśabāhustrīlocanaḥ |
taḍitsahasrapuñjābhaḥ sphuranmāṇikyamaṇḍitaḥ || 1216 ||
[Analyze grammar]

nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca |
parivāraḥ smṛtastasya śāntyatītasya suvrate || 1217 ||
[Analyze grammar]

tasya vāme tu digbhāge śāntyatītā vyavasthitā |
pañcavaktrāḥ smṛtāḥ sarvā daśabāhvinduśekharāḥ || 1218 ||
[Analyze grammar]

bindutattvaṃ samākhyātaṃ purakoṭyarbudairvṛtam |
ardhacandrastadūrdhve tu tadūrdhve tu nirodhikā || 1219 ||
[Analyze grammar]

ete dve tu mahāsthāne pañcapañcakalānvite |
jyotsnā jyotsnāvatī kāntiḥ suprabhā vimalā śivā || 1220 ||
[Analyze grammar]

ardhacandre sthitāhyetā nirodhinyāṃ śṛṇu priye |
rundhanī rodhanī raudrī jñānabodhā tamopahā || 1221 ||
[Analyze grammar]

ardhamātraḥ smṛto binduḥ svarūpaśca catuṣkalaḥ |
tasyāpyardhamardhacandrastvaṣṭāṃśaśca nirodhikā || 1222 ||
[Analyze grammar]

nirodhayati devānsā brahmādyāṃstu varānane |
nirodhinīti vikhyātā tāṃ bhittvā tu varānane || 1223 ||
[Analyze grammar]

sādākhyaparabhāvena pañcamantrakahātanuḥ |
tasyordhve tu smṛto nādaḥ sa kiñjalkarajaḥ prabhaḥ || 1224 ||
[Analyze grammar]

mahadbhiḥ puruṣairvyāptaḥ sūryakoṭyayutaprabhaiḥ |
teṣāṃ vai nāyikā vaksye bhuvane pañcasaṅkhyayā || 1225 ||
[Analyze grammar]

indhikā dīpikā caiva rocikā mocikā tathā |
ūrdhvagā tu samākhyātā kalātveṣā tu pañcamī || 1226 ||
[Analyze grammar]

tasminpadmaṃ suvistīrṇaṃ ūrdhvageśaḥ sthitaḥ prabhuḥ |
candrārbudapratīkāśaḥ pañcavaktrastrilocanaḥ || 1227 ||
[Analyze grammar]

candrārdhaśekharaḥ śānto daśabāhurmahātanuḥ |
indhikādivṛto devaḥ śūlapāṇirjaṭādharaḥ || 1228 ||
[Analyze grammar]

ūrdhvagā tu kalā tasya nityamutsaṅgagāminī |
tataḥ suṣumṇābhuvanaṃ suṣumṇā tatra saṃsthitā || 1229 ||
[Analyze grammar]

suṣumṇeśaḥ sthitastatra candrakoṭyayutaprabhaḥ |
daśabāhustrinetraśca śvetapadmoparisthitaḥ || 1230 ||
[Analyze grammar]

śaśāṅkaśekharaḥ śrīmānpañcavaktro mahātanuḥ |
iḍā ca piṅgalā caiva vāmadakṣiṇataḥ sthite || 1231 ||
[Analyze grammar]

suṣumṇā tu varārohe tuṣārakaṇadhūsarā |
śvetapadmakarā devī padmamālāvibhūṣitā || 1232 ||
[Analyze grammar]

pañcavaktrā suśobhāḍhyā trinetrā śūladhāriṇī |
tasyotsaṅgagatā devī dhyātavyā sādhakādibhiḥ || 1233 ||
[Analyze grammar]

grathitastu tayā sarvastvadhvāyamadha ūrdhvagaḥ |
nāḍyādhārastu nādo vai bhittvā sarvamidaṃ jagat || 1234 ||
[Analyze grammar]

adhaḥśaktyā vinirgataya yāvadbrahmāṇamūrdhvataḥ |
nāḍyā brahmabile līnastvavyaktadhvanirakṣaraḥ || 1235 ||
[Analyze grammar]

nadate sarvabhūteṣu śivaśaktyā tvadhiṣṭhitaḥ |
evaṃ jñātvā varārohe śodhayettaṃ śivādhvare || 1236 ||
[Analyze grammar]

tato brahmabilaṃ jñeyaṃ rudrakoṭyarbudānvitam |
tatra brahmā paro jñeyaḥ śaśāṅkaśatasaprabbhaḥ || 1237 ||
[Analyze grammar]

daśabāhustrinetraśca pañcavaktrenduśekharaḥ |
triśūlapāṇirbhagavāñjaṭāmukuṭamaṇḍitaḥ || 1238 ||
[Analyze grammar]

brahmāṇi tu parā śaktiryā sā mokṣapathe sthitā |
dvāraṃ yā mokṣamārgasya rodhayitvā vyavasthitā || 1239 ||
[Analyze grammar]

mokṣamārgapradātrī ca brahmotsaṅge ca saṃsthitā |
tāṃ bhittvātra varārohe gantavyamūrdhvataḥ priye || 1240 ||
[Analyze grammar]

ata ūrdhvaṃ sthitā śaktiḥ prasuptabhujagākṛtiḥ |
ādhāro bhuvanānāṃ sā tāṃ pravakṣyāmi suvrate || 1241 ||
[Analyze grammar]

sūkṣmā caiva susūkṣmā ca tathā cānyāmṛtāmitā |
vyāpinī madhyato jñeyā śeṣāḥ pūrvāditaḥ kramāt || 1242 ||
[Analyze grammar]

pañcavaktrāstrinetrāśca sutejaskā mahābalāḥ |
śaktitattvaṃ samākhyātaṃ śivatattvaṃ śṛṇu priye || 1243 ||
[Analyze grammar]

puraśreṣṭhairanekaistu samantātparivāritam |
hemaprākāraracitaṃ ratnamāṇikyamaṇḍitam || 1244 ||
[Analyze grammar]

aśeṣabhogasampannaṃ sarvakāmaguṇodayam |
bhuvanāni pravakṣyāmi tatraiva saṃsthitāni tu || 1245 ||
[Analyze grammar]

vyāpakaṃ vyomarūpaṃ ca anantānāthanāśritam |
kāraṇānāṃ pañcakaṃ ca śivatattve vyavasthitam || 1246 ||
[Analyze grammar]

tatra padmaṃ suvisthīrṇamanantānantasambhavam |
tasya padmasya madhyastho devaścāyamanāśritaḥ || 1247 ||
[Analyze grammar]

pañcavaktradharaḥ śāntaḥ sarvajñaḥ parameśvaraḥ |
daśabāhurmahādīptaḥ sṛṣṭisaṃhārakārakaḥ || 1248 ||
[Analyze grammar]

sarvānugrahakartā ca praṇatārtivināśanaḥ |
bhuktimuktipradātā ca sūryakoṭyarbudaprabhaḥ || 1249 ||
[Analyze grammar]

sphuranmukuṭamāṇikyaḥ samantādupaśobhitaḥ |
divyāmbaradharo devo divyagandhānulepanaḥ || 1250 ||
[Analyze grammar]

padmāsanonnatoraskaḥ śaśāṅkakṛtaśekharaḥ |
ābaddhamaṇiparyaṅkaścāmarotkṣepavījitaḥ || 1251 ||
[Analyze grammar]

rudrakoṭyarbudānīkaiḥ samantādupaśobhitaḥ |
vyāpinī vyomarūpā cānantānāthātvanāśritā || 1252 ||
[Analyze grammar]

pañcavaktrā mahāvīryā daśabāhvinduśekharāḥ |
trinetrāḥ śūlahastāśca kāraṇaiśca samanvitāḥ || 1253 ||
[Analyze grammar]

pūrvādyuttaraparyantā etāścaiva vyavasthitāḥ |
anāśrito madhyagastu saṃsthitaḥ prabhuravyayaḥ || 1254 ||
[Analyze grammar]

anāśritakalā devī tasyotsaṅge ca saṃsthitā |
evaṃ vai śivatattvaṃ tu kathitaṃ tava sundari || 1255 ||
[Analyze grammar]

śodhayitvā tataścordhvaṃ śaktiścaiva parā smṛtā |
samanā nāma sā jñeyā manaścordhvaṃ na jāyate || 1256 ||
[Analyze grammar]

paripāṭyā sthitānāṃ tu pṛthivyādiśivāvadhau |
sarveṣāṃ kāraṇānāṃ ca kartṛbhūtā vyavasthitā || 1257 ||
[Analyze grammar]

bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā |
tatrāruḍhastu kurute śivaḥ paramakāraṇam || 1258 ||
[Analyze grammar]

sṛṣṭisthitisamāhāraṃ tirobhāvamanugraham |
hetukartā maheśānaḥ sarvakāraṇakāraṇam || 1259 ||
[Analyze grammar]

samanā nāma yā śaktiḥ sā tasya karaṇaṃ smṛtam |
tayādhitiṣṭheddeveśo hyadhaḥkāraṇapañcakam || 1260 ||
[Analyze grammar]

anāśritasya devasya kāraṇaṃ seyamāśritā |
sa vai prerayate bhūyastvanāthaṃ tu jagatpatim || 1261 ||
[Analyze grammar]

anāthaścāpyananteśamananto vyomarūpiṇam |
vyomavyāpī mahādevo vyāpinaṃ bodhayetprabhum || 1262 ||
[Analyze grammar]

vyāpinī karaṇaṃ tasya kartā vai vyāpyasau prabhuḥ |
karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī || 1263 ||
[Analyze grammar]

nādabindvātmakaṃ kāryamityādijagadudbhavaḥ |
yatsadāśivaparyantaṃ pārthivādyaṃ ca suvrate || 1264 ||
[Analyze grammar]

tatsarvaṃ prākṛtaṃ jñeyaṃ vināśotpattisaṃyutam |
yā sā śaktiḥ purā proktā samanā tvadhvamūrdhani || 1265 ||
[Analyze grammar]

sphuratsūryasahasrābhakiraṇānantabhāsvarā |
dhyātvā caitāṃ samāvāhya sthāpayettu vidhānavit || 1266 ||
[Analyze grammar]

upacāraṃ tataḥ kṛtvā vāgīśyāvāhanaṃ tathā |
sthāpanaṃ pūjanaṃ caiva paśoryāgaṃ tathaiva ca || 1267 ||
[Analyze grammar]

garbhadhāritvajanane adhikāraṃ tathaiva ca |
yogaṃ bhogaṃ layaṃ caiva niṣkṛtiṃ tadanantaram || 1268 ||
[Analyze grammar]

bhuvanādhipahomaṃ ca bhuvanādhipavāsinām |
bhuvanānāṃ yathāyogaṃ homaṃ kṛtvā varānane || 1269 ||
[Analyze grammar]

tritattvaṃ śadhayeccāto'vayavāṃśca yathākramam |
viśleṣapāśacchedau ca kṛtvā pūrṇāṃ tu pātayet || 1270 ||
[Analyze grammar]

prāyaścittaṃ tato hutvā kartarīmabhimantrayet |
śikhāṃ cchitvā samarpyaitāṃ śiśuṃ saṃsnāpayedguruḥ || 1271 ||
[Analyze grammar]

ācāryaḥ prayato bhūtvā sakalīkaraṇādikam |
sruco'gre tu śikhāṃ kṛtvā hutvā snāyādanantaram || 1272 ||
[Analyze grammar]

sakalīkaraṇaṃ kṛtvā ācāryastu varānane |
śiśorapi vidhiṃ kṛtvā śivakumbhaṃ samarcayet || 1273 ||
[Analyze grammar]

bhairavaṃ madhyadeśasthaṃ bhairavāgniṃ samarcayet |
pūrṇāṃ sampūrya vidhivadvāmamantramanusmaran || 1274 ||
[Analyze grammar]

pūrvoktalakṣaṇenaiva proccarettaṃ prayatnataḥ |
heyādhvānamadhaḥ kurvannecayettaṃ varānane || 1275 ||
[Analyze grammar]

yāvatsā samanā śaktiḥ tadūrdhve conmanā smṛtā |
nātra kālaḥ kalāścāro na tattvaṃ na ca devatāḥ || 1276 ||
[Analyze grammar]

sunirvāṇaṃ paraṃ śuddhaṃ guruvaktraṃ taducyate |
tadatītaṃ varārohe paraṃ tattvamanāmayam || 1277 ||
[Analyze grammar]

guruvaktraprayogeṇa tasminyojyeta śāśvate |
niṣkampe kāraṇātīte viraje nirmale śubhe || 1278 ||
[Analyze grammar]

sarvajñe parame tattve vyomātīte hyatīndriye |
ityadhvā caiṣa vai proktaḥ samāsena mayānaghe || 1279 ||
[Analyze grammar]

jñātvā caivaṃ mahādevi prayāti paramaṃ padam |
dehe deve ca śiṣye ca kalaśe hyagnimadhyataḥ |
evaṃ jñātvā varārohe mucyate mocayatyapi |
iti svacchandatantre daśamaḥ paṭalaḥ samāptaḥ || 1280 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 10

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Like what you read? Consider supporting this website: