Bhakti-rasamrta-sindhu

by Śrīla Rūpa Gosvāmī | 180,912 words

The English translation of the Sri Bhakti-rasamrta-sindhu verse 3.3.37; a medieval era Sanskrit book, written by Rupa Goswami (fl. 15th century) which represents a devotional (bhakti) masterpiece. In this work Goswami describes the nature and different forms of pure love (rasa) as well as various other topics on Vaishnavism and devotion.

atha priya-sakhāḥ —
vayas-tulyāḥ priya-sakhā sakhyaṃ kevalam āśritāḥ |
śrīdāmā ca sudāmā ca dāmā ca vasudāmakaḥ
||3.3.36||
kiṅkiṇi-stokakṛṣṇāṃśu-bhadrasena-vilāsinaḥ |
puṇḍarīka-viṭaṅkākṣa-kalabiṅkādayo’py amī ||3.3.37||

Priya-sakhas:
“Those who are the same age as Kṛṣṇa, with only pure sakhya-rati, are called priya-sakhyas. Śrīdāma, Sudāma, Dāma, Vasudāma, Kiṅkiṇi, Stokakṛṣṇa, Aṃṣu, Bhadrasena, Vilāsī, Puṇḍarīka, Viṭaṅka and Kalabiṇka are priya- sakhas.”

Like what you read? Consider supporting this website: