Bhakti-rasamrta-sindhu

by Śrīla Rūpa Gosvāmī | 180,912 words

The English translation of the Sri Bhakti-rasamrta-sindhu verse 2.1.176; a medieval era Sanskrit book, written by Rupa Goswami (fl. 15th century) which represents a devotional (bhakti) masterpiece. In this work Goswami describes the nature and different forms of pure love (rasa) as well as various other topics on Vaishnavism and devotion.

Sanskrit text, Unicode transliteration and English translation:

यथा —
ब्रह्मन्न् अत्र पुरु-द्विषा सह पुरः पीठे निषीद क्षणं
तुष्णीं तिष्ठ सुरेन्द्र चाटुभिर् अलं वारीश दूरीभव ।
एते द्वारि मुहुः कथं सुर-गणाः कुर्वन्ति कोलाहलं
हन्त द्वारवती-पतेर् अवसरो नाद्यापि निष्पद्यते ॥२.१.१७५॥

yathā —
brahmann atra puru-dviṣā saha puraḥ pīṭhe niṣīda kṣaṇaṃ
tuṣṇīṃ tiṣṭha surendra cāṭubhir alaṃ vārīśa dūrībhava |
ete dvāri muhuḥ kathaṃ sura-gaṇāḥ kurvanti kolāhalaṃ
hanta dvāravatī-pater avasaro nādyāpi niṣpadyate
||2.1.175||

English translation

Sanskrit text, Unicode transliteration and English translation:

“ब्रह्मा अन्द् ओथेर्स् चमे तो सेए कृष्ण अन्द् अर्रिवेद् अत् थे गते ओf द्वारका.
थे दोओर्केएपेर् सैद्: ‘ओ ब्रह्मा! जुस्त् सित् fओर् अ मोमेन्त् wइथ् शिव ओन् थिस् सेअत्. इत् इस् नोत् नेचेस्सर्य् तो मके ह्य्म्न्स् ओf प्रैसे. जुस्त् रेमैन् सिलेन्त्. ओ वरुण! गो अwअय्. Wह्य् अरे थे देवतास् मकिन्ग् सुछ् अ च्लमोर् अत् थे गते. इत् इस् नोत् तिमे fओर् थे लोर्द् ओf द्वारका तो चोमे.’ ”

(५०) ईश्वरः —
द्विधेश्वरः स्वतन्त्रश् च दुर्लङ्घ्याज्ञश् च कीर्त्यते ॥२.१.१७६॥

Brahmā and others came to see Kṛṣṇa and arrived at the gate of Dvārakā.
The doorkeeper said: ‘O Brahmā! Just sit for a moment with Śiva on this seat. It is not necessary to make hymns of praise. Just remain silent. O Varuṇa! Go away. Why are the devatās making such a clamor at the gate. It is not time for the Lord of Dvārakā to come.’ ”

(50) īśvaraḥ —
dvidheśvaraḥ svatantraś ca durlaṅghyājñaś ca kīrtyate ||2.1.176||

English translation

(50) īśvaraḥ: controller —
“It is said that there are two types of controllers: he who is independent and he whose orders cannot be neglected.”

Like what you read? Consider supporting this website: