Bhakti-rasamrta-sindhu

by Śrīla Rūpa Gosvāmī | 180,912 words

The English translation of the Sri Bhakti-rasamrta-sindhu verse 2.1.84; a medieval era Sanskrit book, written by Rupa Goswami (fl. 15th century) which represents a devotional (bhakti) masterpiece. In this work Goswami describes the nature and different forms of pure love (rasa) as well as various other topics on Vaishnavism and devotion.

Sanskrit text, Unicode transliteration and English translation:

यथा पद्यावल्यां (२८३) —
वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्व् इदं
वासं ब्रूहि शठ प्रकाम-सुभगे त्वद्-गात्र-संसर्गतः ।
यामिन्याम् उषितः क्व धूर्त वितनुर् मुष्णाति किं यामिनी
शौरिर् गोप-वधूं छलैः परिहसन्न् एवंविधैः पातु वः ॥२.१.८३॥

yathā padyāvalyāṃ (283) —
vāsaḥ samprati keśava kva bhavato mugdhekṣaṇe nanv idaṃ
vāsaṃ brūhi śaṭha prakāma-subhage tvad-gātra-saṃsargataḥ |
yāminyām uṣitaḥ kva dhūrta vitanur muṣṇāti kiṃ yāminī
śaurir gopa-vadhūṃ chalaiḥ parihasann evaṃvidhaiḥ pātu vaḥ
||2.1.83||

English translation

Sanskrit text, Unicode transliteration and English translation:

अन् एxअम्प्ले fरोम् पद्यावली [२८३]:
राधा सैद्, “ओ कृष्ण, wहेरे दो योउ स्तय् (वास) नोw?”
कृष्ण सैद्, “ओ राधा, wइथ् बेwइत्छिन्ग् एयेस्! चन् योउ नोत् सेए थत् इ अम् wएअरिन्ग् म्य् च्लोथ् (वासम्)?
राध सैद्, “होw च्रfत्य् योउ अरे! इ अम् तल्किन्ग् अबोउत् योउर् रेसिदेन्चे, नोत् योउर् च्लोथ्!”
कृष्ण सैद्, “ओ राधा wइथ् नतुरल् स्wएएत् अरोम! इ अम् fरग्रन्त् (वास) ब्य् तोउछिन्ग् योउर् लिम्ब्स्.
राधा सैद्, “ओ छेअतेर्! Wहेरे दिद् योउ स्तय् दुरिन्ग् थे निघ्त्? (यामिन्याम् उषितः)
कृष्ण सैद्, “होw चोउल्द् इ बे स्तोलेन् ब्य् थे निघ्त् (यामिन्या मुषितः) wहिछ् दोएस् नोत् एवेन् हवे अ बोद्य्?”
इन् थिस् wअय् मय् कृष्ण, wहो जोकेद् wइथ् राधा उसिन्ग् त्रिच्क्य् wओर्द्स्, प्रोतेच्त् योउ!

(१४) विदग्धः —
कला-विलास-दिग्धात्मा विदग्ध इति कीर्त्यते ॥२.१.८४॥

An example from Padyāvalī [283]:
Rādhā said, “O Kṛṣṇa, where do You stay (vāsa) now?”
Kṛṣṇa said, “O Rādhā, with bewitching eyes! Can You not see that I am wearing My cloth (vāsam)?
Rādha said, “How crafty You are! I am talking about Your residence, not Your cloth!”
Kṛṣṇa said, “O Rādhā with natural sweet aroma! I am fragrant (vāsa) by touching Your limbs.
Rādhā said, “O cheater! Where did You stay during the night? (yāminyām uṣitaḥ)
Kṛṣṇa said, “How could I be stolen by the night (yāminyā muṣitaḥ) which does not even have a body?”
In this way may Kṛṣṇa, who joked with Rādhā using tricky words, protect you!

(14) vidagdhaḥ
kalā-vilāsa-digdhātmā vidagdha iti kīrtyate ||2.1.84||

English translation

(14) vidagdhaḥ: aesthetic —
“One whose mind is absorbed in the 64 arts such as dancing and singing, and in various amusements, is called aesthetic.”

Like what you read? Consider supporting this website: