Bhakti-rasamrta-sindhu

by Śrīla Rūpa Gosvāmī | 180,912 words

The English translation of the Sri Bhakti-rasamrta-sindhu verse 1.2.209 ; a medieval era Sanskrit book, written by Rupa Goswami (fl. 15th century) which represents a devotional (bhakti) masterpiece. In this work Goswami describes the nature and different forms of pure love (rasa) as well as various other topics on Vaishnavism and devotion.

Sanskrit text, Unicode transliteration and English translation:

यथा स्कान्दे —
वैष्णवानि तु शास्त्राणी ये शृण्वन्ति पठन्ति च ।
धन्यास् ते मानवा लोके तेसां कृष्णः प्रसीदति ॥१.२.२०७॥
वैष्णवानि तु शास्त्राणी ये’र्चयन्ति गृहे नराः ।
सर्व-पाप-विनिर्मुक्ता भवन्ति सुर-वन्दिताः ॥१.२.२०८॥
तिष्ठते वैष्णवं शास्त्रं लिखितं यस्य मन्दिरे ।
तत्र नारायणो देवः स्वयं वसति नारद ॥१.२.२०९ ॥

yathā skānde —
vaiṣṇavāni tu śāstrāṇī ye śṛṇvanti paṭhanti ca |
dhanyās te mānavā loke tesāṃ kṛṣṇaḥ prasīdati
||1.2.207||
vaiṣṇavāni tu śāstrāṇī ye’rcayanti gṛhe narāḥ |
sarva-pāpa-vinirmuktā bhavanti sura-vanditāḥ
||1.2.208||
tiṣṭhate vaiṣṇavaṃ śāstraṃ likhitaṃ yasya mandire |
tatra nārāyaṇo devaḥ svayaṃ vasati nārada
||1.2.209 ||

English translation

From the Skanda Purāṇa:
“O Nārada, fortunate are the people in this world who hear and read the Vaiṣṇava scriptures. Kṛṣṇa is pleased with them. Those who worship the Vaiṣṇava scriptures in their homes become free from all sins and are praised by the devatās. The Supreme Lord Nārāyaṇa Himself lives in the house where the Vaiṣṇava scriptures have appeared in writing.”

Like what you read? Consider supporting this website: