Bhakti-rasamrta-sindhu

by Śrīla Rūpa Gosvāmī | 180,912 words

The English translation of the Sri Bhakti-rasamrta-sindhu verse 1.2.91; a medieval era Sanskrit book, written by Rupa Goswami (fl. 15th century) which represents a devotional (bhakti) masterpiece. In this work Goswami describes the nature and different forms of pure love (rasa) as well as various other topics on Vaishnavism and devotion.

Sanskrit text, Unicode transliteration and English translation:

धृतिर् वैष्णव-चिह्णानां हरेर् नामाक्षरस्य च ।
निर्माल्यादेश् च तस्याग्रे ताण्डवं दण्डवन्-नतिः ॥१.२.८४॥
अभ्युत्थानम् अनुव्रज्या गतिः स्थाने परिक्रमः ।
अर्चनं परिचर्या च गीतं सङ्कीर्तनं जपः ॥१.२.८५॥
विज्ञप्तिः स्तव-पाठश् च स्वादो नैवेद्य-पाद्ययोः ।
धूप-माल्यादि-सौरभ्यं श्री-मूर्तेः स्पृष्टिर् ईक्षणम् ॥१.२.८६॥
आरात्रिकोत्सवादेश् च श्रवणं तत्-कृपेक्षणम् ।
स्मृतिर् ध्यानं तथा दास्यं सख्यम् आत्म-निवेदनम् ॥१.२.८७॥
निज-प्रियोपहरणं तद्-अर्थे’खिल-चेष्टितम् ।
सर्वथा शरणापत्तिस् तदीयानां च सेवनम् ॥१.२.८८॥
तदीयास् तुलसी-शास्त्र-मथुरा-वैष्णवादयः ।
यथा-वैभव-सामग्री सद्-गोष्ठीभिर् महोत्सवः ॥१.२.८९॥
ऊर्जादरो विशेषेण यात्रा जन्म-दिनादिषु ।
श्रद्धा विशेषतः प्रीतिः श्री-मूर्तेर् अङ्घ्रि-सेवने ॥१.२.९०॥
श्रीमद्-भागवतार्थानाम् आस्वादो रसिकैः सह ।
सजातीयाशये स्निग्धे साधौ सङ्गः स्वतो वरे ॥१.२.९१॥

dhṛtir vaiṣṇava-cihṇānāṃ harer nāmākṣarasya ca |
nirmālyādeś ca tasyāgre tāṇḍavaṃ daṇḍavan-natiḥ ||1.2.84||
abhyutthānam anuvrajyā gatiḥ sthāne parikramaḥ |
arcanaṃ paricaryā ca gītaṃ saṅkīrtanaṃ japaḥ
||1.2.85||
vijñaptiḥ stava-pāṭhaś ca svādo naivedya-pādyayoḥ |
dhūpa-mālyādi-saurabhyaṃ śrī-mūrteḥ spṛṣṭir īkṣaṇam
||1.2.86||
ārātrikotsavādeś ca śravaṇaṃ tat-kṛpekṣaṇam |
smṛtir dhyānaṃ tathā dāsyaṃ sakhyam ātma-nivedanam
||1.2.87||
nija-priyopaharaṇaṃ tad-arthe’khila-ceṣṭitam |
sarvathā śaraṇāpattis tadīyānāṃ ca sevanam
||1.2.88||
tadīyās tulasī-śāstra-mathurā-vaiṣṇavādayaḥ |
yathā-vaibhava-sāmagrī sad-goṣṭhībhir mahotsavaḥ
||1.2.89||
ūrjādaro viśeṣeṇa yātrā janma-dinādiṣu |
śraddhā viśeṣataḥ prītiḥ śrī-mūrter aṅghri-sevane
||1.2.90||
śrīmad-bhāgavatārthānām āsvādo rasikaiḥ saha |
sajātīyāśaye snigdhe sādhau saṅgaḥ svato vare
||1.2.91||

English translation

Like what you read? Consider supporting this website: