Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
etatpurāṇamakhilaṃ purā skandena bhāṣitam |
bhṛgave brahmaputrāya tasmāllebhe tathāṃ'girāḥ || 1 ||
[Analyze grammar]

tataśca cyavanaḥ prāpa ṛcīkaśca tato muniḥ |
evaṃ paraṃparā prāptaṃ sarveṣu bhuvaneṣvapi || 2 ||
[Analyze grammar]

skāndaṃ purāṇametacca kumāreṇa puroddhṛtam |
yaḥ śṛṇoti satāṃ madhye naraḥ pāpādvimucyate || 3 ||
[Analyze grammar]

idaṃ purāṇamāyuṣyaṃ caturvarṇasukhapradam |
nirmitaṃ ṣaṇmukheneha niyataṃ sumahātmanā || 4 ||
[Analyze grammar]

evametatsamākhyātamākhyānaṃ bhadramastu vaḥ || 5 ||
[Analyze grammar]

maṇḍitaṃ saptabhiḥ khaṇḍaiḥ skāndaṃ yaḥ śṛṇuyānnaraḥ |
na tasya puṇyasaṃkhyānaṃ kartuṃ śakyeta kenacit || 6 ||
[Analyze grammar]

ya idaṃ dharmamāhātmyaṃ brāhmaṇāya prayacchati |
svargaloke vasettāvadyāvadakṣarasaṃkhyayā || 7 ||
[Analyze grammar]

yathā hi varṣato dhārā yathā vā divi tārakāḥ |
gaṃgāyāṃ sikatā yadvattadvatsaṃkhyā na vidyate || 8 ||
[Analyze grammar]

yo naraḥ śṛṇuyādbhaktyā dināni ca kiyanti vai |
sarvārthasiddho bhavati ya etatpaṭhate naraḥ || 9 ||
[Analyze grammar]

putrārthī labhate putrāndhanārthī labhate dhanam |
labhate patikāmā yā patiṃ kanyā manoramam || 10 ||
[Analyze grammar]

samāgamaṃ labhante ca bāndhavāśca pravāsibhiḥ |
skāndaṃ purāṇaṃ śrutvā tu pumānāpnoti vāñchitam || 11 ||
[Analyze grammar]

śṛṇvataḥ paṭhataścaiva sarvakāmapradaṃ nṛṇām || 12 ||
[Analyze grammar]

puṇyaṃ śrutvā purāṇaṃ vai dīrghamāyuśca vindati |
mahīṃ vijayate rājā śatrūṃścāpyadhitiṣṭhati || 13 ||
[Analyze grammar]

vedavicca bhavidvipraḥ kṣatriyo rājyamāpnuyāt |
dhanaṃ dhānyaṃ tathā vaiśyaḥ śūdraḥ sukhamavāpnuyāt || 14 ||
[Analyze grammar]

adhyāyamekaṃ śṛṇuyācchlokaṃ ślokārdhameva vā |
yaḥ ślokapādaṃ śṛṇuyādviṣṇulokaṃ sa gacchati || 15 ||
[Analyze grammar]

śrutvā purāṇametaddhi vācakaṃ yastu pūjayet |
tena brahmā ca viṣṇuśca rudraścaiva prapūjitaḥ || 16 ||
[Analyze grammar]

ekamapyakṣaraṃ yastu guruḥ śiṣye nivedayet |
pṛthivyāṃ nāsti taddravyaṃ yaddattvā hyanṛṇī bhavet || 17 ||
[Analyze grammar]

ataḥ saṃpūjanīyastu vyāsaḥ śāstropadeśakaḥ |
gobhū hiraṇyavastrādyairbhojanaiḥ sārvakāmikaiḥ || 18 ||
[Analyze grammar]

ya evaṃ bhaktiyuktastu śrutvā śāstramanuttamam |
pūjayedupadeṣṭāraṃ sa śaivaṃ padamāpnuyāt || 19 ||
[Analyze grammar]

purāṇaśra vaṇādeva anekabhavasaṃcitam |
pāpaṃ praśamamāyāti sarvatīrthaphalaṃ labhet || 20 ||
[Analyze grammar]

amṛtenodarasthena mriyante sarvadevatāḥ |
kaṇṭhasthitaviṣeṇāpi yo jīvati sa pātu vaḥ || 21 ||
[Analyze grammar]

vyāsa uvāca |
ityuktvoparate sūte śaunakādi maharṣayaḥ |
saṃpūjya vidhivatsūtaṃ praśasyāthābhyanandayan || 22 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathito bhavatā sargaḥ pratisargastathaiva ca |
vaṃśānuvaṃśacaritaṃ purāṇānāmanukramaḥ || 23 ||
[Analyze grammar]

manvantarapramāṇaṃ ca brahmāṇḍasya ca vistaraḥ |
jyotiścakrasvarūpaṃ ca yathāvadanuvarṇitam || 24 ||
[Analyze grammar]

dhanyāḥ sma kṛtakṛtyāḥ sma vayaṃ tava mukhāmbujāt |
skāndaṃ mahāpurāṇa hi śrutvā sūtātiharṣitāḥ || 25 ||
[Analyze grammar]

vayaṃ maharṣayo viprāḥ pradadmo'dya tavā'śiṣaḥ |
vyāsaśiṣya mahāprājña ciraṃ jīva sukhī bhava || 26 ||
[Analyze grammar]

iti dattvā'śiṣastasmai dattvā vāsovibhūṣaṇam |
visṛjya lomaśaṃ sūtaṃ yajñakarmāṇyathācaran || 27 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye skandamahāpurāṇaśravaṇapaṭhanapustakapradānapaurāṇikavyāsapūjanamāhātmyavarṇanapūrvakaṃ samastaskāndamahā purāṇagranthasamāptyupasaṃhārasūtasatkāravṛttāntavarṇanaṃnāma catuścatvāriṃśattamo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 44

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: