Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
sāvitrīṃ ca bhavānīṃ ca durgāṃ caiva sarasvatīm |
yo'rcayettulasīpatraiḥ sarvakāmasamanvitaḥ || 1 ||
[Analyze grammar]

gṛhītvā tulasīpatraṃ bhaktyā viṣṇuṃ samarcayet |
arcitaṃ tena sakalaṃ sadevāsuramānuṣam || 2 ||
[Analyze grammar]

caturddaśyāṃ maheśānaṃ paurṇamāsyāṃ pitāmaham |
ye'rcayanti ca saptamyāṃ tulasyā ca gaṇādhipam || 3 ||
[Analyze grammar]

śaṃkhodakaṃ tīrthavarādvariṣṭhaṃ pādodakaṃ tīrthavarādvariṣṭham |
naivedyaśeṣaṃ kratukoṭitulyaṃ nirmālyaśeṣaṃ vratadānatulyam || 4 ||
[Analyze grammar]

mukundāśanaśeṣaṃ tu yo bhunakti dinedine |
sikthesikthe bhavetpuṇyaṃ cāndrāyaṇaśatādhikam || 5 ||
[Analyze grammar]

naivedyaśeṣaṃ tulasīvimiśraṃ viśeṣataḥ pādajalena viṣṇoḥ |
yo'śnāti nityaṃ puruṣo murāreḥ prāpnoti yajñāyutakoṭipuṇyam || 6 ||
[Analyze grammar]

yaḥ śrāddhakāle haribhuktaśeṣaṃ dadāti bhaktyā pitṛdevatānām |
tenaiva piṃḍātsutilairvimiśrādākalpakoṭiṃ pitaraḥ sutṛptāḥ || 7 ||
[Analyze grammar]

snānārcanakriyākāle ghaṃṭāvādyaṃ karoti yaḥ |
purato vāsudevasya gavāṃ koṭiphalaṃ labhet || 8 ||
[Analyze grammar]

sarvavādyamayī ghaṃṭā keśavasya sadā priyā |
vādanāllabhate puṇyaṃ yajñakoṭiphalaṃ naraḥ || 9 ||
[Analyze grammar]

vāditrāṇāmabhāve tu pūjākāle ca sarvadā |
ghaṃṭāvādyaṃ naraiḥ kāryyaṃ sarvavādyamayī yataḥ || 10 ||
[Analyze grammar]

tulasīkāṣṭhasaṃbhūtaṃ candanaṃ yacchate hareḥ |
nirddahetpātakaṃ sarvaṃ pūrvajanmaśatārjitam || 11 ||
[Analyze grammar]

dadāti pitṛ piṃḍeṣu tulasīkāṣṭhacandanam |
pitṝṇāṃ jāyate tṛptirgayāśrāddhena vai tathā || 12 ||
[Analyze grammar]

sarveṣāmeva devānāṃ tulasīkāṣṭhacandanam |
pitṝṇāṃ ca viśeṣeṇa sadā'bhīṣṭaṃ hareḥ kalau || 13 ||
[Analyze grammar]

harerbhāgavatā bhūtvā tulasīkāṣṭhacandanam |
nārpayati sadā viṣṇorna te bhāgavatāḥ kalau || 14 ||
[Analyze grammar]

śarīraṃ dahyate yasya tulasīkāṣṭhavahninā |
nīyamāno yamenāpi viṣṇulokaṃ sa gacchati || 15 ||
[Analyze grammar]

yadyekaṃ tulasīkāṣṭhaṃ madhye kāṣṭhasya yasya hi |
dāhakāle bhavenmuktaḥ pāpakoṭiśatāyutaiḥ || 16 ||
[Analyze grammar]

dahyamānaṃ naraṃ dṛṣṭvā tulasīkāṣṭhavahninā |
janmakoṭisahasraistu toṣitastairjanārdanaḥ || 17 ||
[Analyze grammar]

dahyamānaṃ naraṃ sarve tulasīkāṣṭhavahninā |
vimānasthāḥ suragaṇāḥ kṣipaṃti kusumāṃjalīn || 18 ||
[Analyze grammar]

nṛtyaṃtyo'psaraso hṛṣṭā gītaṃ gāyanti susvaram |
jvalate yatra daityendra tulasīkāṣṭhapāvakaḥ || 19 ||
[Analyze grammar]

kurute vīkṣaṇaṃ viṣṇuḥ santuṣṭaḥ saha śaṃbhunā || 20 ||
[Analyze grammar]

gṛhītvā taṃ kare śauriḥ puruṣaṃ svayamagrataḥ |
mārjate tasya pāpāni paśyatāṃ tridivaukasām |
mahotsavaṃ ca kṛtvā tu jayaśabdapuraḥsaram || 21 ||
[Analyze grammar]

sūta uvāca |
prahlādenoditaṃ śrutvā māhātmyaṃ dvārakābhavam |
prahṛṣṭā ṛṣayaḥ sarve tathā daityeśvaro baliḥ || 22 ||
[Analyze grammar]

tataḥ sarve'bhinandyainaṃ prahlādaṃ daityapuṅgavam |
udyuktā dvārakāṃ gatvā draṣṭuṃ kṛṣṇamukhāmbujam || 23 ||
[Analyze grammar]

tataste balinā sārdhaṃ munayaḥ saṃśitavratāḥ |
āgatya dvārakāṃ snātvā gomatyāṃ vidhipūrvakam || 24 ||
[Analyze grammar]

kṛṣṇaṃ dṛṣṭvā samabhyarcya kṛtvā yātrāṃ yathāvidhi |
dattvā dānāni bahuśaḥ kṛtakṛtyāstato'bhavan || 25 ||
[Analyze grammar]

jagmuḥ svīyāni sthānāni baliḥ pātālamāyayau |
prahlādaṃ ca praṇamyāśu mene svasya kṛtārthatām || 26 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye dvārakāmāhātmyaśravaṇādiphalaśrutivarṇanapuraḥsaratulasīpatrakāṣṭhamahimavarṇanapūrvakaṃ prahlādadvijasaṃvāda samāptyanaṃtaraṃ balinā saha dvijakṛtadvārakāyātrāvidhivarṇanaṃnāma tricatvāriṃśattamo'dhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 43

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: