Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
vṛṣotsargaṃ kariṣyaṃti vaiśākhyāṃ caiva kārtike |
dvārakāyāṃ piśācatvaṃ muktvā yāṃti pitāmahāḥ || 1 ||
[Analyze grammar]

brahmahatyā surāpānaṃ steyaṃ gurvaṃganāgamaḥ |
evaṃvidhāni pāpāni kṛtvā caiva gurūṇyapi || 2 ||
[Analyze grammar]

snānamātreṇa gomatyāṃ śrīkṛṣṇasya ca darśanāt |
vilayaṃ yāti daityendra kalpakoṭikṛtānyapi || 3 ||
[Analyze grammar]

rukmiṇīṃ ye prapaśyaṃti bhaktiyuktāḥ kalau narāḥ |
purīṃ pradakṣiṇāṃ kṛtvā japtvā nāmasahasrakam || 4 ||
[Analyze grammar]

pradakṣiṇīkṛtaṃ sarvaṃ brahmāṃḍaṃ nātra saṃśayaḥ |
mahādānaistu cānyatra yatphalaṃ parikīrtitam |
dvārakāyāṃ tu rukmiṇyāṃ dṛṣṭāyāṃ jāyate tadā || 5 ||
[Analyze grammar]

dvādaśīvāsare prāpte māhātmyaṃ dvārakābhavam |
paṭhate saṃnidhau viṣṇoḥ śṛṇu vakṣyāmi tatphalam || 6 ||
[Analyze grammar]

sarveṣu caiva lokeṣu kāmacārī virājate |
padmavarṇena yānena kiṃkiṇījālamālinā || 7 ||
[Analyze grammar]

divyaśvetāśvayuktena kāmagena yathāsukham |
ābhūtasaṃplavaṃ yāvatkrīḍate'psarasāṃ gaṇaiḥ || 8 ||
[Analyze grammar]

kṛtakṛtyaśca bhavati kalpakoṭisamanvitaḥ |
yathā nirmathanādagniḥ sarvakāṣṭheṣu dṛśyate |
tathā ca dṛśyate dharmo dvādaśīsevanānnare || 9 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi pitṛbhiḥ parikīrtitam |
api syātsa kule'smākaṃ gomatyāṃ śraddhayā naraḥ |
snātvā saṃpūjya kṛṣṇaṃ ca śrāddhaṃ kuryātsapiṇḍakam || 10 ||
[Analyze grammar]

api syātsa kule'smākaṃ gomatyudadhisaṃgame |
snātvā paśyati yaḥ kṛṣṇamasmākaṃ tāraṇāya vai || 11 ||
[Analyze grammar]

apisyātsa kula'smākaṃ yaḥ śrutvā brāhmaṇānanāt |
dvārakāmāhātmyamidaṃ pūjayiṣyati bhaktitaḥ || 12 ||
[Analyze grammar]

bhaviṣyati kule'smākaṃ yo gaccheddvārakāṃ purīm |
saṃprāpya dvādaśīṃ śuddhāṃ yaḥ kariṣyati jāgaram || 13 ||
[Analyze grammar]

bhaviṣyati kule'smākaṃ putro vā duhitā tathā |
stuvannāmasahasraṃ tu kṛṣṇasyāgre paṭhiṣyati || 14 ||
[Analyze grammar]

api syātsa kule'smākaṃ bhaviṣyati dhṛtavrataḥ |
gopīcandanadānena yastoṣayati vaiṣṇavān || 15 ||
[Analyze grammar]

api syātsa kule'smākaṃ vaiṣṇavānāṃ tu sannidhau |
dvārakāyāśca māhātmyaṃ paṭhiṣyati jitendriyaḥ || 16 ||
[Analyze grammar]

bhaviṣyati kule'smākaṃ māhātmyaṃ dvārakābhavam |
likhitvā kṛṣṇatuṣṭyarthaṃ svagṛhe dhārayiṣyati || 17 ||
[Analyze grammar]

svarṇadānaṃ ca godānaṃ bhūmidānaṃ tathaiva ca |
yāvajjīvaṃ bhaveddattaṃ yenedaṃ dhāritaṃ kalau || 18 ||
[Analyze grammar]

taptakṛcchraṃ mahākṛcchraṃ māsopoṣaṇameva ca |
yāvajjīvaṃ kṛtaṃ tena yenedaṃ śrāvitaṃ kalau || 19 ||
[Analyze grammar]

prāyaścittāni cīrṇāni pāpānāṃ nāśanāya |
dvārakāyāśca māhātmyaṃ yena vistāritaṃ kalau || 20 ||
[Analyze grammar]

tāvattiṣṭhaṃti puruṣe brahmahatyādikāni ca |
yāvanna likhate jaṃturmāhātmyaṃ dvārakābhavam || 21 ||
[Analyze grammar]

dānaiḥ sarvaiśca kiṃ tasya sarvatīrthāvagāhanaiḥ |
dvārakāyāśca māhātmyaṃ yenedaṃ likhitaṃ gṛhe || 22 ||
[Analyze grammar]

sarva duḥkhapraśamanaṃ sarvakāryyaprasādhanam |
caturvargapradaṃ nityaṃ haribhaktivivarddhanam || 23 ||
[Analyze grammar]

na cādhirbhavate nūnaṃ yāmyaṃ tasya bhayaṃ nahi |
māhātmyaṃ paṭhate yatra dvārakāyāḥ samudbhavam || 24 ||
[Analyze grammar]

likhitaṃ tiṣṭhate yasya gṛhe tattīrthameva ca |
balācchuṇuṣva māhātmyaṃ dvārakāyāḥ samudbhavam || 25 ||
[Analyze grammar]

vidhi mantrakriyāhīnāṃ pūjāṃ gṛhṇāti keśavaḥ |
māhātmyaṃ tiṣṭhate nityaṃ likhitaṃ yasya veśmani |
na tasyāgaḥsahasraistu kṛtairlipyati mānavaḥ || 26 ||
[Analyze grammar]

yaḥ paṭhecchṛṇute vāpi māhātmyaṃ dvārakābhavam |
na bhavedbhūtavaikalyaṃ dharmavaikalyameva ca || 27 ||
[Analyze grammar]

yaḥ smaretprātarutthāya māhātmyaṃ dvārakābhavam |
dvādaśīnāṃ ca sarvāsāṃ yaccoktaṃ labhate phalam || 28 ||
[Analyze grammar]

tridaśaiḥ pūjyate nityaṃ vandyate siddhacāraṇaiḥ |
māhātmyaṃ paṭhate yo vai dvārakāyāḥ samudbhavam || 29 ||
[Analyze grammar]

dvārakā vasate yatra tatra viṣṇuḥ sanātanaḥ |
tatra tīrthāni sarvāṇi sarve devāḥ savāsavāḥ |
yajñā vedāśca ṛṣayastrailokyaṃ sacarā caram || 30 ||
[Analyze grammar]

śakto hi dvārakāṃ gaṃtuṃ mānavo na hi putraka |
kṛṣṇadarśanajaṃ puṇyaṃ māhātmyaṃ paṭhato bhavet || 31 ||
[Analyze grammar]

satyaṃ śaucaṃ śrutaṃ vittaṃ suśīlaṃ ca kṣamā'rjavam |
sarvaṃ ca niṣphalaṃ tasya māhātmyaṃ na śṛṇoti yaḥ || 32 ||
[Analyze grammar]

ṣaṇmāse ca bhavetputro lakṣmīścaiva vivarddhate |
tasya yaḥ śṛṇute bhaktyā māhātmyaṃ dvārakābhavam || 33 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe caturthe dvārakāmāhātmye dvārakākṣetre vṛṣotsargādikriyākaraṇa dvārakāmāhātmyaśravaṇādiphalavarṇanaṃnāma dvicatvāriṃśattamo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 42

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: