Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
prahlādasya vacaḥ śrutvā sthitastatra sabhāsthale |
papracchātyutsukamanā balistatkṣetravaibhavam || 1 ||
[Analyze grammar]

prahlādastadvacaḥ śrutvā bhaktibhāvapuraskṛtam |
abhinandya ca taṃ premṇā pravaktumupacakrame || 2 ||
[Analyze grammar]

prahlāda uvāca |
ekaikasminpade datte purīṃ dvāravatīṃ prati |
puṇyaṃ kratusahasrāṇāṃ phalaṃ bhavati dehinām || 3 ||
[Analyze grammar]

ye'pīcchaṃti manovṛttyā gamanaṃ dvārakāṃ prati |
teṣāṃ pralīyate pāpaṃ pūrvajanmāyutārjitam || 4 ||
[Analyze grammar]

atyugrāṇyapi pāpāni tāvattiṣṭhaṃti vigrahe |
yāvanna gacchate jaṃtuḥ kalau dvāravatīṃ prati || 5 ||
[Analyze grammar]

lobhenā'pyuparodhena daṃbhena kapaṭena vā |
cakratīrthe tu yo gacchenna punarviśate bhuvi || 6 ||
[Analyze grammar]

hīnavarṇo'pi pāpātmā mṛtaḥ kṛṣṇupurīṃ prati |
kali kālakṛtairdoṣairatyugrairapi mānavaḥ |
bhaktyā kṛṣṇamukhaṃ dṛṣṭvā na lipyati kadācana || 7 ||
[Analyze grammar]

tāvadvirājate kāśī hyavaṃtī mathurāpurī |
yāvanna paśyate jaṃtuḥ purīṃ kṛṣṇena pālitām || 8 ||
[Analyze grammar]

yeṣāṃ kṛṣṇālaye prāṇā gatā dānavanāyaka |
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi || 9 ||
[Analyze grammar]

durlabho dvārakāvāso durlabhaṃ kṛṣṇadarśanam |
durlabhaṃ gomatīsnānaṃ rukmiṇīdarśanaṃ kalau || 10 ||
[Analyze grammar]

nityaṃ kṛṣṇapurīṃ ramyāṃ ye smaraṃti gṛhe sthitāḥ |
na teṣāṃ pātakaṃ kiṃciddehamāśritya tiṣṭhati || 11 ||
[Analyze grammar]

keśavārcā gṛhe yasya na tiṣṭhati mahīpate |
tasyānnaṃ na ca bhoktavyamabhakṣyeṇa samaṃ smṛtam || 12 ||
[Analyze grammar]

noṣṇatvaṃ dvija rāje vai na śītatvaṃ hutāśane |
vaiṣṇavānāṃ na pāpatvamekādaśyupavāsinām || 13 ||
[Analyze grammar]

nāsti nāsti mahābhāgāḥ kalikālasamaṃ yugam |
smaraṇātkīrttanādviṣṇoḥ prāpyate paramavyayam || 14 ||
[Analyze grammar]

satyabhāmāpatiryatra yatra puṇyā ca gomatī |
narā muktiṃ prayāsyaṃti tatra snātvā kalau yuge || 15 ||
[Analyze grammar]

mādhave śuklapakṣe tu trispṛśāṃ dvādaśīṃ yadi |
labhate dvārakāyāṃ tu nāsti dhanyatarastataḥ || 16 ||
[Analyze grammar]

trispṛśāṃ dvādaśīṃ prāpya gatvā kṛṣṇapurīṃ naraḥ |
yaḥ karoti harerbhaktyā so'śvamedhaphalaṃ labhet || 17 ||
[Analyze grammar]

naṃdāyāṃ tu jayāyāṃ vai bhadrā caiva bhavedyadi |
upavāsārcane gīte durllabhā kṛṣṇasannidhau || 18 ||
[Analyze grammar]

udayaikādaśī svalpā aṃte caiva trayodaśī |
saṃpūrṇā dvādaśī madhye trispṛśā ca hareḥ priyā || 19 ||
[Analyze grammar]

ekena copavāsena upavāsā'yutaṃ phalam |
jāgare śatasāhasraṃ nṛtye koṭiguṇaṃ kalau || 20 ||
[Analyze grammar]

tatphalaṃ labhate marttyo dvārakāyāṃ dinedine |
gṛheṣu vasatāmetatkiṃ punaḥ kṛṣṇasaṃnidhau || 21 ||
[Analyze grammar]

vāṅmanaḥkāyajairdoṣairhatā ye pāpabuddhayaḥ |
dvāravatyāṃ vimucyaṃte dṛṣṭvā kṛṣṇamukhaṃ śubham || 22 ||
[Analyze grammar]

daityeśvara narāḥ ślāghyā dvāravatyāṃ gatāśca ye || 23 ||
[Analyze grammar]

durllabhānīha tīrthāni durlabhāḥ parvatottamāḥ |
durllabhā vaiṣṇavā loke dvārakāvasatiḥ kalau || 24 ||
[Analyze grammar]

gavāṃ koṭisahasrāṇi ratnako ṭiśatāni ca |
dattvā yatphalamāpnoti tatphalaṃ kṛṣṇasannidhau || 25 ||
[Analyze grammar]

yasyāḥ sīmāṃ praviṣṭasya brahmahatyādipātakam |
naśyate darśanādeva tāṃ purīṃ ko na sevate || 26 ||
[Analyze grammar]

cakrāṃkitā śilā yatra gomatyudadhisaṃgame |
yacchati pūjitā mokṣaṃ tāṃ purīṃ ko na sevate || 27 ||
[Analyze grammar]

siṃhasthe ca gurau viprā godāvaryyāṃ tu yatphalam |
tatphalaṃ snānamātreṇa gomatyāṃ kṛṣṇasannidhau || 28 ||
[Analyze grammar]

dvārakā'vasthitaṃ toyaṃ ṣaṇmāsaṃ pibate naraḥ |
tasya cakrāṃkito deho bhavate nātra saṃśayaḥ || 29 ||
[Analyze grammar]

manvantarasahasrāṇi kāśīvāsena yatphalam |
tatphalaṃ dvārakāyāṃ ca vasataḥ paṃcabhirddinaiḥ || 30 ||
[Analyze grammar]

tāvanmṛtaprajā nārī durbhagā daityapuṃgava |
yāvanna paśyate bhaktyā kalau kṛṣṇapriyāṃ purīm || 31 ||
[Analyze grammar]

rukmiṇīṃ satyabhāmāṃ ca devīṃ jāṃbavatīṃ tathā |
mitraviṃdāṃ ca kāliṃdīṃ bhadrāṃ nāgnajitīṃ tathā || 32 ||
[Analyze grammar]

saṃpūjya lakṣmaṇāṃ tatra vaiṣṇavīḥ kṛṣṇavallabhāḥ |
etāḥ saṃpūjya vidhivacchreṣṭhaputraśca labhyate || 33 ||
[Analyze grammar]

tāvadbhavabhayaṃ puṃsāṃ gṛhabhaṃgaśca mūrkhatā |
yāvanna paśyate bhaktyā kalau kṛṣṇapurīṃ naraḥ || 34 ||
[Analyze grammar]

na sarvatra mahāpuṇyaṃ saṃgame saritāṃpateḥ |
jāhnavīsaṃgamānmuktirgomatīnīrasaṃgamāt |
saṃparke gomatīnīrapūto'haṃ kṛṣṇasannidhau || 35 ||
[Analyze grammar]

gomatīnīrasaṃpṛktaṃ ye māṃ paśyaṃti mānavāḥ |
na teṣāṃ punarāvṛttirityāha saritāṃpatiḥ || 36 ||
[Analyze grammar]

dvārakāṃ gacchamānasya vipattiśca bhavedyadi |
na tasya punarāvṛttiḥ kalpakoṭiśatairapi || 37 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe caturthe dvārakāmāhātmye dvārakādarśanagomatīsaritsnānavidhimāhātmyavarṇanaṃnāma ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: