Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
aho kṣetrasya māhātmyaṃ samaṃtāddaśayojanam |
diviṣṭhā yatra paśyaṃti sarvāneva caturbhujān || 1 ||
[Analyze grammar]

aho kṣetrasya māhātmyaṃ dṛṣṭvā nityaṃ caturbhujān |
dvārakāvāsinaḥ sarvānnamasyaṃti divaukasaḥ || 2 ||
[Analyze grammar]

aho kṣetrasya māhātmyaṃ sarvaśāstreṣu viśrutam |
aho kṣetrasya māhātmyaṃ śṛṇvaṃtu ṛṣayo'malāḥ || 3 ||
[Analyze grammar]

muktiṃ necchaṃti yatrasthāḥ kṛṣṇasevotsukāḥ sadā |
yatratyāścaiva pāṣāṇā yatra kvāpi vimuktidāḥ || 4 ||
[Analyze grammar]

api kīṭa pataṃgādyāḥ paśavo'tha sarīsṛpāḥ |
vimuktāḥ pāpinaḥ sarve dvārakāyāḥ prasādataḥ |
kiṃ punarmānavā nityaṃ dvārakāyāṃ vasaṃti ye || 5 ||
[Analyze grammar]

yā gatiḥ sarvajaṃtūnāṃ dvārakāpuravāsinām |
sā gatirdurlabhā nūnaṃ munīnāmūrddhvaretasām || 6 ||
[Analyze grammar]

sarveṣu kṣetratīrtheṣu vasatāṃ varṣakoṭibhiḥ |
tatphalaṃ nimiṣāddheṃna dvārakāyāṃ dinedine || 7 ||
[Analyze grammar]

dvārakāyāṃ sthitāḥ sarve narā nāryyaścaturbhujāḥ |
dvārakāvāsinaḥ sarvānyaḥ paśyetkaluṣāpahān |
satyaṃsatyaṃ dvijaśreṣṭhāḥ kṛṣṇasyātipriyo bhavet || 8 ||
[Analyze grammar]

dvārakāvāsino ye vai niṃdaṃti puruṣādhamāḥ |
kṛṣṇasnehavihīnāste pataṃti duḥkhasāgare || 9 ||
[Analyze grammar]

jayaṃtena bhṛśaṃ trastāḥ śūlāgrāropitāściram |
karṣitāstāḍitāste vai mūrcchitāḥ punarutthitāḥ || 10 ||
[Analyze grammar]

trāhitrāhi jayaṃta tvaṃ vadaṃto hi bhayāturāḥ |
smaraṃtaḥ pūrvapāpaṃ te jayaṃtena pratāḍitāḥ || 11 ||
[Analyze grammar]

jayaṃta uvāca |
kiṃ kṛtaṃ maṃdabhāgyairvo yatpāpaṃ ca sudāruṇam |
sarvaṃ puṇyaphalaṃ labdhvā dvārakāvāsamuttamam || 12 ||
[Analyze grammar]

dvārakāvāsināṃ niṃdā mahāpāpādhikā dhruvam |
na nivarteta tatpāpaṃ sā jñeyā parameśvarī || 13 ||
[Analyze grammar]

ataḥ kṛṣṇājñayā sarvānpāpino daṃḍayāmyaham |
vaiṣṇavānāṃ ca niṃdāyāḥ phalaṃ bhuktvā sudāruṇam || 14 ||
[Analyze grammar]

tatastu dvārakāyāṃ ca puṇyaṃ janma bhaviṣyati |
kṛṣṇaṃ pratoṣya saṃsiddhirbhaviṣyati sudurllabhā || 15 ||
[Analyze grammar]

tasmāttadbhujyatāṃ pāpaṃ jātaṃ vaiṣṇavaniṃdanāt |
tatratyānāṃ prabhurnaiva yama īṣṭe maheśvaraḥ || 16 ||
[Analyze grammar]

śrīprahlāda uvāca |
tasmāddvāravatīṃ gatvā saṃsevyo devanāyakaḥ || 17 ||
[Analyze grammar]

gomatītīramāśritya dvārakāyāṃ prayacchati |
yattu kiṃciddhanaṃ viprāḥ śrūyatāṃ tatphalodayam || 18 ||
[Analyze grammar]

hemabhārasahasraistu ravivāre ravigrahe |
kurukṣetre yadāpnoti gajāśvarathadānataḥ || 19 ||
[Analyze grammar]

sahasraguṇitaṃ tasmātsatyaṃsatyaṃ mayoditam |
hemamāṣārddhamānena dvārakādānayogataḥ || 20 ||
[Analyze grammar]

patrāṇāṃ caiva puṣpāṇāṃ naivedyasikthasaṃkhyayā |
kṛṣṇadevasya pūjāyāmanaṃtaṃ bhavati dvijāḥ || 21 ||
[Analyze grammar]

annadānaṃ tu yaḥ kuryyāddvārakāyāṃ tu tatphalam |
naiva śaknomyahaṃ vaktuṃ brahmā śeṣamaheśvarau || 22 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā'pyatha vāṃ'tyajaḥ |
nārī vā dvārakāyāṃ vai bhaktyā vāsaṃ karoti vai || 23 ||
[Analyze grammar]

kulakoṭiṃ samuddhṛtya viṣṇuloke mahīyate |
satyaṃsatyaṃ dvijaśreṣṭhā nānṛtaṃ mama bhāṣitam || 24 ||
[Analyze grammar]

dvārakāvāsinaṃ dṛṣṭvā spṛṣṭvā caiva viśeṣataḥ |
mahāpāpavinirmuktāḥ svargaloke vasaṃti te || 25 ||
[Analyze grammar]

pāṃsuvo dvārakāyā vai vāyunā samudīritāḥ |
pāpināṃ muktidāḥ proktāḥ kiṃ punardvārakā bhuvi || 26 ||
[Analyze grammar]

śrīprahlāda uvāca |
śrūyatāṃ dvijaśārdūlā mahāmohavināśanam |
dvārakāyāśca māhātmyaṃ gomatīkṛṣṇasannidhau || 27 ||
[Analyze grammar]

kuśāvarttātsamārabhya yāvadvai sāgarāvadhi |
yasyāṃ tithau samāyāti siṃhe devapurohitaḥ || 28 ||
[Analyze grammar]

tasyāṃ hi gomatīsnānaṃ dviṣaṅgodāvarīphalam |
avagāhitā prayatnena siṃhāṃte gautamī sakṛt || 29 ||
[Analyze grammar]

godāvaryyāṃ bhavetpuṇyaṃ vasato varṣasaṃkhyayā |
tatphalaṃ samavāpnoti gomatīsevanāddvijāḥ || 30 ||
[Analyze grammar]

gomatyāṃ śraddhayā snānaṃ pūrṇe siṃhasthite gurau |
sahasraguṇitaṃ tatsyāddvāravatyāṃ dinedine || 31 ||
[Analyze grammar]

gacchagaccha mahābhāga dvārakāmiti yo vadet |
tasyāvalokanādeva mucyate sarvapātakaiḥ || 32 ||
[Analyze grammar]

dvāraketi ca yo brūyāddvārakābhimukho naraḥ |
kṛpayā kṛṣṇadevasya muktibhāgī bhaveddhruvam || 33 ||
[Analyze grammar]

dvārakāṃ gomatīṃ puṇyāṃ rukmiṇīṃ kṛṣṇameva ca |
smaraṃti ye'nvahaṃ bhaktyā dvārakāphalabhāginaḥ || 34 ||
[Analyze grammar]

sahasrayojanasthānāṃ yeṣāṃ syāditi mānasam |
dvāravatyāṃ gamiṣyāmo drakṣyāmo dvārakeśvaram || 35 ||
[Analyze grammar]

sarvapāpaiḥ pramucyaṃte dhanyāste lokapāvanāḥ |
kiṃ vācyaṃ dvārakāyātrāṃ ye prakurvaṃti mānavāḥ |
kiṃ punardvārakānāthaṃ kṛṣṇaṃ paśyaṃti ye narāḥ || 36 ||
[Analyze grammar]

mitradhrugbrahmahā goghnaḥ paradārāpahārakaḥ |
mātṛhā pitṛhā caiva brahmasvāpaharastathā || 37 ||
[Analyze grammar]

ete cānye ca pāpiṣṭhā mahāpāpayutāśca ye |
sarvapāpaiḥ pramucyaṃte kṛṣṇadevasya darśanāt || 38 ||
[Analyze grammar]

kiṃ vedaiḥ śraddhayā hīnairvyākhyānairapi kṛtsnaśaḥ |
hemabhārasahasraiḥ kiṃ kurukṣetre ravigrahe || 39 ||
[Analyze grammar]

gajāśvarathadānaiḥ kiṃ kiṃ maṃdirapratiṣṭhayā |
teṣāṃ pūjādinā samyagiṣṭā pūrtādibhiśca kim || 40 ||
[Analyze grammar]

rājasūyāśvamedhādyaiḥ sarvayajñaiśca kiṃ bhavet |
sevanaiḥ kṣetratīrthānāṃ tapobhirvividhaistu kim || 41 ||
[Analyze grammar]

kiṃ mokṣasādhanaiḥ kleśairdhyānayogasamādhibhiḥ |
dvārakeśvarakṛṣṇasya darśanaṃ yasya jāyate || 42 ||
[Analyze grammar]

māhātmyaṃ dvārakāyāstu athavā yaḥ śṛṇoti ca |
viśeṣeṇa tu vaiśākhyāṃ jayaṃtyāścaiva jāgare || 43 ||
[Analyze grammar]

māghyāṃ ca phālgune caitre jyeṣṭhe caiva viśeṣataḥ |
adyāpi dvārakā puṇyā kalāvapi viśeṣataḥ || 44 ||
[Analyze grammar]

yasyāṃ satraṃ prapāṃ kṛtvā prāsādaṃ maṃcameva ca |
yatīnāṃ śaraṇaṃ kṛtvā tīre maṃḍapameva ca || 45 ||
[Analyze grammar]

vāpīkūpataḍāgānāṃ jīrṇoddhāramathāpi vā |
mūrtiṃ viṣṇoḥ pratiṣṭhāpya dattvā vā bhogasādhanam || 46 ||
[Analyze grammar]

śrūyatāṃ tatphalaṃ viprāḥ sarvotkṛṣṭaṃ vadāmyaham |
saṃprāpya vāṃchitānkāmānkṛṣṇānugrahabhājanam || 47 ||
[Analyze grammar]

tejomayeṣu lokeṣu bhuktvā bhogānanukramāt |
prāpnoti viṣṇulokaṃ vai naro devanamaskṛtam || 48 ||
[Analyze grammar]

sthāpayeddvārakāyāṃ vai mūrtiṃ dāruśilāmayīm |
trailokyaṃ sthāpitaṃ tena viṣṇoḥ sāyujyatāmiyāt || 49 ||
[Analyze grammar]

praroho nāsti pāpasya puṇyasya vṛddhiruttamā |
dvārakāyāṃ kathaṃ jātaṃ vailakṣaṇyamidaṃ prabho |
kṣetrebhyaḥ sarvatīrthebhya āścaryyaṃ kathayaṃti te || 50 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye dvārakānāmamāhātmyavarṇanaṃnāma pañcaviṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: