Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahlāda uvāca |
evamadbhutamāhātmyaṃ dvārakāyāṃ munīśvarāḥ |
sarveṣāṃ kṣetratīrthānāṃ mahāpāpavidārakm || 1 ||
[Analyze grammar]

varṇānāmaśramāṇāṃ ca patitānāṃ viśeṣataḥ |
mahāpāpaharaṃ proktaṃ mahāpuṇyavivarddhanaṃ || 2 ||
[Analyze grammar]

atyugrapāparāśīnāṃ dāhasthānaṃ yathā smṛtam |
dvārakāgamanaṃ viprāḥ kiṃ punardvārakāsthitiḥ || 3 ||
[Analyze grammar]

viśeṣeṇa tu viprendrāḥ kanyārāśisthite gurau |
brahmādayopi dṛśyaṃte yatra tīrthaiśca saṃyutāḥ || 4 ||
[Analyze grammar]

prativarṣaṃ prakurvaṃti dvārakāgamanaṃ narāḥ |
teṣāṃ pādarajaḥ spṛṣṭvā divaṃ yāṃti ca pāpinaḥ || 5 ||
[Analyze grammar]

gomatī nīrapūtānāṃ kṛṣṇavaktrāvalokinām |
darśanātpātakaṃ teṣāṃ yāti janmaśatārjitam || 6 ||
[Analyze grammar]

itihāsena pūrvoktaṃ śrūyatāṃ munipuṅgavāḥ |
dilīpavasiṣṭha saṃvāde paramāścaryyavarddhanam || 7 ||
[Analyze grammar]

kāśyāṃ tu vajralepo hi kṣetra ekatra naśyati |
yāturdarśanataḥ śrutvā dilīpo vākyamabravīt || 8 ||
[Analyze grammar]

dilīpa uvāca |
vajralepaśca kāśyāṃ tu ghoro yatra vinaśyati |
kṛtsnaśo'tha mahāpuṇyaṃ prāpyaṃ yatra tadasti kim || 9 ||
[Analyze grammar]

na prarohaṃti pāpāni yasminkṣetre dvijottama |
tatkṣetraṃ kathyatāṃ puṇyaṃ yatra pāpaṃ praṇaśyati || 10 ||
[Analyze grammar]

vasiṣṭha uvāca |
āsītkāśyāṃ purā kaścittridaṇḍī mokṣadharmavit |
japandaśāśvemedhe tu gāyatrīṃ ca samāhitaḥ || 11 ||
[Analyze grammar]

tatra kācitsamāyātā yuvatī gajagāminī |
tīre saṃsthāpya vāsāṃsi gaṃgāyāḥ śramaśāntaye |
praviṣṭā ca jale nagnā jalakrīḍāṃ cakāra ha || 12 ||
[Analyze grammar]

nagnāṃ tāṃ krīḍatīṃ vīkṣya yatirmadanapūritaḥ |
daivāgnibhraṃśito mārgātsahasā ca vimohitaḥ || 13 ||
[Analyze grammar]

manasā kāmayāmāsa sā'pi taṃ taruṇaṃ yatim |
tayośca saṃgatistatra saṃjātā pāpakarmaṇoḥ || 14 ||
[Analyze grammar]

tayā vimohitaḥ sadyastāmevānusasāra saḥ |
tatprītyai cārjayāmāsa dhanamanyāyatastadā || 15 ||
[Analyze grammar]

vārāṇasyāṃ hi na tyaktaścaṃḍālasya pratigrahaḥ |
snānahīnaḥ sadā pāpī rātrau cauryyeṇa varttate || 16 ||
[Analyze grammar]

kasmiṃścitsamaye pāpī māṃsārthī tu vanaṃ gataḥ |
dadarśa pramadāṃ tatra mātaṃgīṃ madirekṣaṇām || 17 ||
[Analyze grammar]

tasyāḥ prathamatāruṇyaṃ dṛṣṭvā garveṇa pāpmanā |
vane'tha nirjane tatra mātaṃgīsaṃgameyivān || 18 ||
[Analyze grammar]

tayā sahānnapānādi kṛtavānpāpamohitaḥ |
aśnāti surayā paṃkaṃ gomāṃsaṃ pāpalaṃpaṭaḥ || 19 ||
[Analyze grammar]

tadgṛhe nidhanaṃ prāptaḥ pāpātmā sarvabhakṣakaḥ |
vārāṇasīprabhāvena na prāpto narakaṃ tadā || 20 ||
[Analyze grammar]

kiṃ tu tatra kṛtaṃ pāpaṃ vajralepaṃ sudāruṇam |
śūdrīsaṃparka pāpena jāto'sau krūrayoniṣu || 21 ||
[Analyze grammar]

vṛko vyāghroragaḥ śvānaḥ śṛgālaḥ sūkaro'bhavat |
duraṃtāṃ yātanāṃ prāptaḥ śamaleśaṃ na vindati || 22 ||
[Analyze grammar]

evaṃ janmasahasraistu na tasya pāpakarmaṇaḥ |
mātaṃgyā saṃgajaṃ pāpaṃ vyanaśyata yugāyutaiḥ || 23 ||
[Analyze grammar]

tato'sau saptame jātaḥ śaśakaścaiva janmani |
tato'sau rākṣaso jātaḥ pāpātmā sarvabhakṣakaḥ || 24 ||
[Analyze grammar]

prāṇino bhakṣayansarvānsaṃprāpto viṃdhyaparvate |
asmādanantaraṃ bhāvyaṃ kṛkalāsatvamadbhutam || 25 ||
[Analyze grammar]

śūdrīsaṃgajapāpena bhāvyaṃ ca kṛmiyoninā |
mātaṃgīsaṃgame proktaṃ phalaṃ hyatijugupsitam || 26 ||
[Analyze grammar]

yugāyutaṃ sahasraistu bhokṣyamāṇaṃ sudāruṇam |
atyāścaryyamabhūttatra dilīpa śrūyatāṃ mahat || 27 ||
[Analyze grammar]

ālokitaṃ ca viṃdhyādrau sarveṣāṃ vismayāspadam |
dṛṣṭvā dvārāvatīṃ kaścitkṛṣṇavaktraṃ suśobhanam || 28 ||
[Analyze grammar]

gomatīnīrapūtastu viṃdhyaṃ prāptaḥ sa pāṃthikaḥ |
mātrāṃ kṛṣṇaprasādasya skandhe kṛtvā praharṣitaḥ || 29 ||
[Analyze grammar]

prayāsyansvagṛhaṃ tatra dadarśa pathi rākṣasam |
drutaṃ ca krūrakarmāṇaṃ dṛṣṭvā bhakṣitumāgatam || 30 ||
[Analyze grammar]

tasya darśanamātreṇa vajralepaḥ sudāruṇaḥ |
vārāṇasīsamudbhūto bhasmasādabhavatkṣaṇāt || 31 ||
[Analyze grammar]

janmakoṭiśatenāpi yo na śakyo vyapohitum |
tatpāpaparvatānmuktaḥ kṛṣṇapāṃthikadarśanāt || 32 ||
[Analyze grammar]

dagdhe'tha krūrabhāve tu ghanamukto yathā śaśī |
reje puṇyaprakāśena kṛṣṇapāṃthikadarśanāt || 33 ||
[Analyze grammar]

tato'bhimukhamabhyetya dvārakāpathikaṃ mudā |
nanāma śraddhayā bhūmau taddarśanamahotsavaḥ || 34 ||
[Analyze grammar]

natvā'tha vismitaḥ prāha aho'dya tava darśanāt |
gato ghoratamo bhāvaḥ prāptā saṃsiddhiruttamā || 35 ||
[Analyze grammar]

kasmāttvamāgato bhadra prabhāvaḥ kīdṛśastava |
vajralepastu kāśyāṃ vai dagdhaste darśanādanu || 36 ||
[Analyze grammar]

vasiṣṭha uvāca |
ityevaṃ rākṣasenoktaṃ śrutvā kṛṣṇasya pāṃthikaḥ |
vismayaṃ paramāpannaḥ prāha taṃ harṣamānasaḥ || 37 ||
[Analyze grammar]

pāṃthika uvāca || |
śrīmaddvāravatīṃ dṛṣṭvā hyāgato'smyatra rākṣasa |
vajralepaharo'smākaṃ prabhāvaḥ kṛṣṇadarśanāt || 38 ||
[Analyze grammar]

gomatyāṃ yaḥ sakṛtsnātvā paśyetkṛṣṇamukhāṃbujam || |
sarvānuddharate pāpādapi trailākyadāhakāt || 39 ||
[Analyze grammar]

vasiṣṭha uvāca |
ityukto rākṣaso hṛṣṭaḥ śuddhātmā bhaktisaṃyutaḥ |
natvā pradakṣiṇaṃ kṛtvā saṃprāpto dvārakāṃ tadā || 40 ||
[Analyze grammar]

gomatyāṃ sa tanuṃ tyaktvā prāpto'sau vaiṣṇavaṃ padam |
stūyamānaḥ sureśānairgadharvaiḥ puṣpavṛṣṭibhiḥ || 41 ||
[Analyze grammar]

itthaṃ mahāprabhāvo hi dvārakāyāḥ prakīrttitaḥ |
na prarohaṃti pāpāni yasyāḥ pāṃthikadarśanāt |
dvārakāyāṃ tu kiṃ vācyaṃ na prarohaṃti pātakam || 42 ||
[Analyze grammar]

ityetatkathitaṃ rājanyatpṛṣṭohaṃ tvayā'nagha |
sarvakṣetrottamaṃ kṣetraṃ vajralepavināśanam || 43 ||
[Analyze grammar]

śrīprahlāda uvāca |
vasiṣṭhenoditaṃ śrutvā dilīpo hṛṣṭa mānasaḥ |
dvārakāṃ kṣetrarājaṃ taṃ jñātvā ca vismayaṃ yayau || 44 ||
[Analyze grammar]

yayau dvāravatīṃ hṛṣṭo devadevasya sādaram |
kṛṣṇaṃ dṛṣṭvā parāṃ siddhiṃ saṃprāpto devamaṃdire || 45 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye dvārakāpānthadarśana mātrataḥ kāśyāṃ kṛtasya pāpavajralepasya vināśane yativṛttāntavarṇanapūrvakaṃ dilīpakṛtadvārakāyātrāvarṇanaṃnāma catustriṃśattamo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 34

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: