Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahlāda uvāca |
śrutvā brahmamaheśānau yaduktaṃ viṣṇupārṣadaiḥ |
dvārakāyāstu māhātmyaṃ tadvarṇayitumūcatuḥ || 1 ||
[Analyze grammar]

śrībrahmeśānāvūcatuḥ |
bhobhoḥ kṣetrāṇi tīrthāni sarāṃsi sāgarādayaḥ |
prayāgādīni tīrthāni kāśyādyā muktidāyakāḥ || 2 ||
[Analyze grammar]

bhavatāṃ tīrtharājānāṃ mahārājastviyaṃ śubhā |
dvārakā sevanīyā vai sthīyatāṃ svecchayā bahiḥ || 3 ||
[Analyze grammar]

śrīprahlāda uvāca |
maheśavacanaṃ śrutvā sarveṣāmutsavo'bhavat |
pradakṣiṇāṃ tataḥ kṛtvā dvārakāṃ praṇipatya ca |
āvāsaṃ cakrire tatra kṣetratīrthāni harṣataḥ || 4 ||
[Analyze grammar]

bhāgīrathī prayāgaṃ ca yamunā ca sarasvatī |
sarayūgaṃḍakī puṇyā gomatī pūrvavāhinī || 5 ||
[Analyze grammar]

anyāśca saritaḥ sarvāḥ sindhuśoṇau nadau tathā |
paṃcāśatkoṭibhistīrthairdigbhāge hyuttare sthitāḥ |
laṃpaṭāḥ kṛṣṇasevāyāṃ paśyato dvārakāṃ muhuḥ || 6 ||
[Analyze grammar]

mandākinī tathā puṇyā nadī bhāgīrathī ca yā |
mahānadī narmadā ca śiprā prācī sarasvatī || 7 ||
[Analyze grammar]

cakṣurbhadrā tathā sītā nadyo'nyāḥ pāpanāśinī |
vartaṃte pūrvadigbhāge tīrthaiśca ṣaṣṭikoṭibhiḥ || 8 ||
[Analyze grammar]

payoṣṇī tapatī puṇyā vidarbhā ca payasvinī |
godāvarī mahāpuṇyā bhīmā kṛṣṇānadī tathā || 9 ||
[Analyze grammar]

kāverīpramukhāḥ puṇyā anyaiścaivāghanāśinīḥ |
svatīrthasahitā bhaktyā navanavatikoṭibhiḥ || 10 ||
[Analyze grammar]

sthitā dakṣiṇadigbhāge dvārakāsevanotsukāḥ |
krīḍaṃti gomatīnīre tīre ca kṛṣṇasannidhau || 11 ||
[Analyze grammar]

saptadvīpeṣu yāḥ saṃti tathā'nyā vai saridvarāḥ |
sāgarāśca tathā sapta paścimāyāṃ diśi sthitāḥ || 12 ||
[Analyze grammar]

krīḍaṃti cakratīrthe vai tīrthaiśca śatakoṭibhiḥ |
paśyaṃti ca muhuḥ kṛṣṇaṃ paścimābhimukhaṃ sadā || 13 ||
[Analyze grammar]

vidiśāsu ca sarvāsu tīrthasaṃkhyā na vidyate |
puṣkarādīni tīrthāni viśālā virajā gayā || 14 ||
[Analyze grammar]

śataikakoṭibhistīrthairgomatyudadhisaṃgame |
varttaṃte kṛṣṇasevāyāṃ sotsavāni dvijottamāḥ || 15 ||
[Analyze grammar]

vārāṇasī pūraiśānyāmavantī pūrvadiksthitā |
āgneyyāṃ diśi kāṃtī ca dakṣiṇe mathurā sthitā || 16 ||
[Analyze grammar]

nairṛtyāṃ ca tathā māyā ayodhyā paścime sthitāḥ |
vāyavyāṃ tu kurukṣetraṃ harikṣetraṃ tathottare || 17 ||
[Analyze grammar]

śivakṣetraṃ ca aiśānyāmaiṃdryāṃ ca puruṣottamaḥ |
āgneyyāṃ ca bhṛgukṣetraṃ prabhāsaṃ dakṣiṇāśritam || 18 ||
[Analyze grammar]

śrīraṃgaṃ nairṛte bhāge lohadaṃḍaṃ tu paścime |
nārasiṃhāni vāyavye kokāmukhyaṃ tathottare || 19 ||
[Analyze grammar]

kāmākhyā reṇukādīni śākteyāni ca sarvaśaḥ |
kṣetrarājāni sarvāṇi yathāsthāne vasaṃti hi || 20 ||
[Analyze grammar]

uttare caiva saurāṇi gāṇapatyāni kṛtsnaśaḥ |
kṣetrāṇyuttarataḥ saṃti rukmiṇyāḥ sannidhau dvijāḥ || 21 ||
[Analyze grammar]

dhenukaṃ naimiṣāraṇyaṃ daṃḍakaṃ saiṃdhavaṃ tathā |
daśāraṇyamarbudaṃ ca naranārāyaṇāśramam || 22 ||
[Analyze grammar]

yathādiśaṃ vasaṃti sma dvārakāyāḥ samantataḥ |
mervādyāḥ parvatāḥ saumye dvārakāsevanotsukāḥ || 23 ||
[Analyze grammar]

kailāsādyāśca aiśānyāmaindryāṃ himavadādayaḥ |
śrīśailādyāśca āgneyyāṃ siṃhādryādyā yame tathā || 24 ||
[Analyze grammar]

nairṛtyāṃ vāmamārgādyā mahendraṛṣabhādayaḥ |
anye ca puṇyaśailāśca salokāloka mānasāḥ |
dvārakāṃ paritaḥ saṃti paryyupāsaṃti pratyaham || 25 ||
[Analyze grammar]

evaṃ brahmādayo devā ṛṣayaḥ sanakādayaḥ |
kṣetratīrthādibhiryuktā anyaiḥ puṇyatamaistathā || 26 ||
[Analyze grammar]

śraddhayā parayā bhaktyā kanyārāśisthite gurau |
āyāṃti dvārakāṃ draṣṭuṃ brāhmyādyāśca praharṣitāḥ || 27 ||
[Analyze grammar]

iti śrīskānde mahā purāṇa ekāśītisāhasryāṃ saṃhitāyā saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye dvārakāmāhātmyavarṇanapūvakaṃ dvārakāyāṃ sarvatīrthakṣetrādikṛtanivāsa varṇanaṃnāma trayastriṃśattamo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 33

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: