Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahlāda uvāca |
iti kṛṣṇavacaḥ śrutvā gopyaḥ saṃhṛṣṭamānasāḥ |
tasminmayasare snātvā vimuktā'śeṣabandhanāḥ || 1 ||
[Analyze grammar]

kṛṣṇadarśanasaṃjātaparamānandasaṃplutāḥ |
ūcuśca vacanaṃ gopyo madhuraṃ mādhavaṃ prati || 2 ||
[Analyze grammar]

gopya ūcuḥ |
dhanyaḥ sa daityapravaro mayo yena kṛtaṃ saraḥ |
yasmiṃstvaṃ devataiḥ sārddhaṃ sameṣyasi jagatpate || 3 ||
[Analyze grammar]

yadi tuṣṭo'si bhagavannanugrāhyā vayaṃ yadi |
asmākamapi vārṣṇeya kārayasva sarottamam || 4 ||
[Analyze grammar]

kīrttanānmṛtyuloke'smiṃstava saṃdarśanena hi |
aharniśaṃ tava dhyānādyāsyāmaḥ paramāṃ gatim || 5 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
kariṣye vaḥ priyaṃ sādhvyo yūyaṃ mama parigrahāḥ |
anugrāhyā mayā nityaṃ bhaktigrāhyo'smi sarvadā || 6 ||
[Analyze grammar]

prahlāda uvāca |
ityuktvā bhagavānkṛṣṇo gopīnāṃ hitakāmyayā |
sarasaḥ sannidhau tasya sarastvanyaccakāra ha || 7 ||
[Analyze grammar]

tadagādhaṃ svacchajalaṃ nalinīdalaśobhitam |
haṃsasārasayugmaiśca cakravākaiśca śobhitam || 8 ||
[Analyze grammar]

kumudotpalakahlārapadminīkhaṇḍamaṇḍitam |
sevitaṃ dvijamukhyaiśca siddhavidyādharaistathā || 9 ||
[Analyze grammar]

sevitaṃ yadunārībhistathā yadukumārakaiḥ |
divārātrau susaṃpūrṇaṃ sarvairjānapadairjanaiḥ || 10 ||
[Analyze grammar]

taṃ dṛṣṭvā jalakallolaiḥ susaṃpūrṇaṃ jalāśayam |
harṣādgopījanaṃ kṛṣṇaḥ provāca vacanaṃ tadā || 11 ||
[Analyze grammar]

paśyadhvaṃ gopikāḥ śubhraṃ saraḥ saraṃ samīpataḥ |
svacchamiṣṭajalāpūrṇaṃ sajjanānāṃ yathā manaḥ || 12 ||
[Analyze grammar]

kāraṇādbhavatīnāṃ ca yasmātkṛtamidaṃ saraḥ |
bhavatīnāṃ tathā nāmnā khyātametadbhaviṣyati || 13 ||
[Analyze grammar]

gorvācāvācakaḥ śabdo bhavatībhirmayā saha |
gopracāreti vai nāmnāṃ khyātiṃ loke gamiṣyati || 14 ||
[Analyze grammar]

yuṣmākaṃ priyakāmārthaṃ yasmātkṛtamidaṃ saraḥ |
tasmādgopīsara iti khyātiṃ loke gamiṣyati || 15 ||
[Analyze grammar]

gopya ūcuḥ |
anugrāhyā yadi vayamasmannāmnā kṛtaṃ saraḥ |
anyatkimapi vārṣṇeya prārthayāmo vadasva naḥ || 16 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
prārthyatāṃ yadabhipretaṃ yadvo manasi vartate |
bhaktyā samāgatā yūyaṃ nāstyadeyaṃ tato mayā || 17 ||
[Analyze grammar]

gopya ūcuḥ |
yadi tuṣṭo'si bhagavanyadi deyo varo hi naḥ |
tasmāttvayā sadā kṛṣṇa narayānena mādhava || 18 ||
[Analyze grammar]

atrāgatya nabhasye'sminsnātavyaṃ niyamena hi |
yatra tvaṃ tatra devāśca yajñāstīrthāni keśava || 19 ||
[Analyze grammar]

yatra tvaṃ tatra dānāni vratāni niyamāśca ye |
oṃkāraśca vaṣaṭkāraḥ svāhākāraḥ svadhā tathā || 20 ||
[Analyze grammar]

bhūrbhuvaḥsvarmaharlloko janaḥ satyaṃ tapastathā |
tvanmayaṃ hi jagatsarvaṃ sadevāsuramānuṣam || 21 ||
[Analyze grammar]

tasmāttvayi jagannāthe hyatra snāte janārdane |
snātamatra tribhuvanaṃ bhaviṣyati na saṃśayaḥ || 22 ||
[Analyze grammar]

trailokyapāvanī gaṃgā tava pādajalaṃ hi tat |
lakṣmīrvakṣaḥsthalasthāne mukhe devī sarasvatī || 23 ||
[Analyze grammar]

sarvabhūtamayaścātra tatastvaṃ jagadīśvara |
yaddadāsi manuṣyāṇāṃ bhaviṣyāṇāṃ kalau yuge |
tadvadasva mahābāho kṛpāṃ kṛtvā jagatpate || 24 ||
[Analyze grammar]

yātrāyāmāgatānāṃ ca atha ṣaṇmāsavāsinām |
sadaivātra sthitānāṃ ca yatphalaṃ tadvadasva naḥ || 25 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yatphalaṃ hi manuṣyāṇāṃ snātānāṃ gopikāsare |
tacchṛṇudhvamasaṃdigdhaṃ prasanne mayi gopikāḥ || 26 ||
[Analyze grammar]

sopaskarāṃ savatsāṃ ca vastrālaṃkārabhūṣitām |
yathoktadakṣiṇopetāṃ brāhmaṇāya kuṭuṃbine || 27 ||
[Analyze grammar]

sadācārāya śuddhāya daridrāyānukāriṇe |
gāṃ dattvā phalamāpnoti snānamātreṇa tatphalam || 28 ||
[Analyze grammar]

yāvatpadāni manujaḥ kṛṣṇena saha gacchati |
kulāni devyastāvaṃti vasaṃti harimandire || 29 ||
[Analyze grammar]

kṛṣṇena saha gacchanti gītavāditranisvanaiḥ |
stuvanto vividhaiḥ stotrairgoviṃdaṃ gopikāsare || 30 ||
[Analyze grammar]

na māturjaṭhare teṣāṃ yātanā jāyate nṛṇām |
sarvānkāmānavāpyāṃte vaiṣṇavaṃ lokamāpnuyuḥ || 31 ||
[Analyze grammar]

arghyaṃ dattvā vidhānena snānaṃ kuryādvicakṣaṇaḥ |
maṃtreṇānena vai sādhvyaḥ śraddhayā parayā yutaḥ || 32 ||
[Analyze grammar]

namaste goparūpāya viṣṇave paramātmane |
gopracāre jagannātha gṛhāṇārghyaṃ namo'stu te || 33 ||
[Analyze grammar]

arghyaṃ dattvā vidhānena mṛdamālipya pāṇinā |
snāyācchraddhāsamāyuktastarpayetpitṛdevatāḥ || 34 ||
[Analyze grammar]

śrāddhaṃ kuryyāttato bhaktyā ekacittaḥ samāhitaḥ |
yathoktadakṣiṇā dadyādrajataṃ rukmameva ca || 35 ||
[Analyze grammar]

viśeṣataḥ pradātavyaṃ tāṃbūlaṃ kajjalaṃ tathā |
dukūlāni ca deyāni tathā kausuṃbhakāni ca || 36 ||
[Analyze grammar]

daṃpatyorvāsasī caiva bhūṣaṇāni svaśaktitaḥ |
gāvo deyā dvijātibhyo vṛṣabhāśca dhuraṃdharāḥ |
dīnāṃdhakṛpaṇānāṃ ca dānaṃ deyaṃ svaśaktitaḥ || 37 ||
[Analyze grammar]

evaṃ kṛtvā naraḥ samyaguttamāṃ gatimāpnuyāt |
prayāṃti paramaṃ lokaṃ pitarastrikulodbhavāḥ || 38 ||
[Analyze grammar]

labhate putrakāmastu putrāniṣṭānmanoramān || 39 ||
[Analyze grammar]

yaṃ yaṃ kāmayate kāmaṃ svargamokṣādikaṃ naraḥ |
tatsarvaṃ samavāpnoti yaḥ snāti gopikāsare || 40 ||
[Analyze grammar]

yāvallokā bhaviṣyaṃti tāvatsthāsyati vai saraḥ |
yāvatsaro yaśastāvadbhavatīnāṃ bhaviṣyati || 41 ||
[Analyze grammar]

yāvatkīrtirmanuṣyeṣu tāvatsvarge mahīyate |
vimuktāḥ sakalātpāpādyāsyaṃti paramāṃ gatim || 42 ||
[Analyze grammar]

tatpuṇyaṃ gopīsara idaṃ jalaiḥ pūrṇaṃ sadaiva hi |
avagāhyaṃ mayā gopyo nabhasye niyamena hi || 43 ||
[Analyze grammar]

bhavatyaḥ patibhāvena brahmabhāvena vā punaḥ |
ciṃtayaṃtyaḥ paraṃ māṃ hi parāgatimavāpsyatha || 44 ||
[Analyze grammar]

prahlāda uvāca |
anujñātā bhagavatā tatastā gopakanyakāḥ |
namaskṛtya ca goviṃdaṃ yayuḥ sarvā yathāgatā || 45 ||
[Analyze grammar]

bhagavānapi goviṃda uddhavena samanvitaḥ |
visṛjya gopikāḥ kṛṣṇaḥ svakaṃ maṃdiramāviśat || 46 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye gopīsarastīrthamāhātmyavarṇanaṃnāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: