Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sādhusādhu mahābhāga prahlādā surasattama |
yena naḥ kalimadhye tu darśito bhagavānhariḥ || 1 ||
[Analyze grammar]

tvanmukhakṣīrasiṃdhūtthā katheyamamṛtopamā |
karṇābhyāṃ pibatāṃ tṛptirmunīnāṃ na prajāyate |
kathayasva mahābāho tīrthayātrāṃ suvistarām || 2 ||
[Analyze grammar]

asmābhistatra gaṃtavyaṃ vahate yatra gomatī |
tiṣṭhate yatra bhagavāṃścakratīrthāvalokakaḥ || 3 ||
[Analyze grammar]

bhavābdhau patitāṃstāta uddharasva bhavārṇavāt |
tīrthayātrāvidhānaṃ ca kathayasva mahāmate || 4 ||
[Analyze grammar]

prahlāda uvāca |
gatvā tu gomatītīre praṇameddaṃḍavacca tām |
prakṣālya pāṇipādau ca kṛtvā ca karayoḥ kuśān || 5 ||
[Analyze grammar]

gṛhītvā tu phalaṃ śubhramakṣataiśca samanvitam |
prāṅmukhaḥ prayato bhūtvā dadyādarghyaṃ vidhānataḥ || 6 ||
[Analyze grammar]

brahmalokātsamāyāte vasiṣṭhatanaye śubhe |
sarvapāpaviśuddhyarthaṃ dadāmyarghyaṃ tu gomati || 7 ||
[Analyze grammar]

vasiṣṭhatanaye devi suravaṃdye yaśasvini |
trailokyavaṃdite devi pāpaṃ me hara gomati || 8 ||
[Analyze grammar]

ityuccāryya dvijaśreṣṭhā mṛdamālabhya pāṇinā |
viṣṇuṃ saṃsmṛtya manasā maṃtrametamudīrayet || 9 ||
[Analyze grammar]

aśvakrāṃte rathakrāṃte viṣṇukrāṃte vasuṃdhare |
uddhṛtā'si varāheṇa kṛṣṇena śatabāhunā || 10 ||
[Analyze grammar]

mṛttike hara me pāpaṃ yanmayā pūrvasaṃcitam |
tvayā hatena pāpena pūtaḥ saṃvatsaraṃ bhavet || 11 ||
[Analyze grammar]

ityevaṃ mṛdamālipya snānaṃ kuryyādyathāvidhi |
āpo asmāniti snātvā śṛṇudhvaṃ yatphalaṃ labhet || 12 ||
[Analyze grammar]

kurukṣetre ca yatpuṇyaṃ rāhugraste divākare |
snānamātreṇa tatpuṇyaṃ gomatyāṃ kṛṣṇasannidhau || 13 ||
[Analyze grammar]

bhaktyā snātvā tu tatraivaṃ kuryātkarma yathoditam |
devānpitṝnmanuṣyāṃśca tarpayedbhāvasaṃyutaḥ || 14 ||
[Analyze grammar]

ye ca rauravasaṃsthā hi ye ca kīṭatvamāgatāḥ |
gomatīnīradānena muktiṃ yāṃti na saṃśayaḥ || 15 ||
[Analyze grammar]

vināpyakṣatadarbhairvā vinā bhāvanayā tathā |
vārimātreṇa gomatyāṃ gayāśrāddhaphalaṃ labhet || 16 ||
[Analyze grammar]

tataśca viprānāhūya vedajñāṃstīrasaṃśrayān |
viśvedevādi saṃpūjya pitṝṇāṃ śrāddhamācaret || 17 ||
[Analyze grammar]

śraddhayā parayā yuktaḥ śrāddhaṃ kṛtvā vidhānataḥ |
dakṣiṇāṃ ca tato dadyātsuvarṇaṃ rajataṃ tathā || 18 ||
[Analyze grammar]

suvarṇaśṛṃgasahitāṃ rājatakhurabhūṣitām |
ratnapucchāṃ vastrayutāṃ tāmrapṛṣṭhāṃ savatsakām || 29 ||
[Analyze grammar]

dadyādvipraṃ samabhyarcya vastrālaṃkārabhūṣaṇaiḥ |
saptadhānyayutāṃ dadyādviṣṇurme prīyatāmiti || 20 ||
[Analyze grammar]

āsīmāṃtaṃ visṛjyaitānbrāhmaṇānniyateṃdriyaḥ |
dīnāṃdhakṛpaṇebhyaśca dānaṃ dadyātsvaśaktitaḥ || 21 ||
[Analyze grammar]

gomatī gomayasnānaṃ godānaṃ gopicandanam |
darśanaṃ gopināthasya gakārāḥ paṃca durlabhāḥ || 22 ||
[Analyze grammar]

tasmāccaiva prakartavyaṃ godānaṃ gomatītaṭe |
evaṃ kṛtvā dvijaśreṣṭhāḥ kṛtakṛtyo bhavennaraḥ || 23 ||
[Analyze grammar]

ye gatā narakaṃ ghoraṃ ye ca pretatvamāgatāḥ |
pūrvakarmavipākena sthāvaratvaṃ gatāśca ye || 24 ||
[Analyze grammar]

pitṛpakṣe ca ye kecinmātṛpakṣe kulodbhavāḥ |
sarve te muktimāyāṃti gomatyā darśanātkalau || 25 ||
[Analyze grammar]

kṛtaṃ śrāddhaṃ narairyaistu gomatyāṃ bhūsurottamāḥ |
hayamedhasya yajñasya phalamāyāṃtyasaṃśayam || 26 ||
[Analyze grammar]

gaṃgāsnānena yatpuṇyaṃ prayāge parikīrttitam |
tatpuṇyaṃ samavāpnoti gomatyāṃ śrāddhakṛnnaraḥ || 27 ||
[Analyze grammar]

viṣṇulokaṃ hi gacchaṃti pitarastatkulodbhavāḥ |
anekajanmasāhasraṃ pāpaṃ yāti na saṃśayaḥ || 28 ||
[Analyze grammar]

vācā ca yatkṛtaṃ pāpaṃ karmaṇā manasā tathā |
tatsarvaṃ vilayaṃ yāti gomatīdarśanena hi || 29 ||
[Analyze grammar]

yo naraḥ kārttike snānaṃ gomatyāṃ kurute dvijāḥ |
prasanno bhagavāṃstasya lakṣmyā saha na saṃśayaḥ || 30 ||
[Analyze grammar]

pratyahaṃ hutaṃ bhoktāraṃ tarpayetsusamāhitaḥ |
pratyahaṃ ṣaḍrasaṃ deyaṃ bhojanaṃ ca dvijātaye || 31 ||
[Analyze grammar]

pūjayetkṛṣṇadevaṃ ca pratyahaṃ bhaktitatparaḥ |
yena kenāpi viprendrāḥ sthātavyaṃ niyamena tu || 32 ||
[Analyze grammar]

brāhmaṇānujñayā tatra gṛhṇīyānniyamānnaraḥ |
saṃpūrṇe kārttike māsi saṃprāpte bodhavāsare || 33 ||
[Analyze grammar]

paṃcāmṛtena deveśaṃ snāpayettīrthavāriṇā |
śrīkhaṇḍaṃ kuṃkumonmiśraṃ mṛganābhisamanvitam |
vilepayecca deveśaṃ bhaktyā dāmodaraṃ harim || 34 ||
[Analyze grammar]

kusumairvārisaṃbhūtaistulasyā karavīrakaiḥ |
taddeśasaṃbhavaiḥ puṣpaiḥ pūjayedgaruḍadhvajam || 35 ||
[Analyze grammar]

naivedyaṃ ruciraṃ dadyādvi ṣṇurme prīyatāmiti |
gītavādyādinṛtyena tathā pustakavācanaiḥ || 36 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kāryyaṃ stotrairnānāvidhairapi |
āhūya brāhmaṇānbhaktyā bhojayecca svaśaktitaḥ || 37 ||
[Analyze grammar]

tato rathasthitaṃ devaṃ pūjayedgaruḍadhvajam |
kārttikāṃte ca vipreṃdrā gomatyudadhisaṃgame || 38 ||
[Analyze grammar]

snātvā pitṝṃśca saṃtarpya pūjayecca janārddanam |
suvastrairbhūṣaṇaiścāpi samabhyarcya ramāpatim |
anujñayā tu viprāṇāṃ vrataṃ saṃpūrṇatāṃ nayet || 39 ||
[Analyze grammar]

evaṃ yaḥ snāti viprendrāḥ kārttike kṛṣṇasannidhau |
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati || 40 ||
[Analyze grammar]

māghasnānaṃ naro bhaktyā gomatyāṃ kurute tu yaḥ |
vainateyodaye nityaṃ saṃtuṣṭaḥ saha bhāryayā || 41 ||
[Analyze grammar]

tilā hiraṇyasahitā deyā brāhmaṇasattame |
modakā guḍasaṃmiśrāḥ pratyahaṃ dakṣiṇānvitāḥ || 42 ||
[Analyze grammar]

tilairājyāplutairhomaḥ karttavyaḥ pratyahaṃ naraiḥ |
homārthaṃ sevayedvahniṃ na śītārthaṃ kadācana || 43 ||
[Analyze grammar]

gomatyāṃ snāti yo bhaktyā māghaṃ mādhavavallabham |
samāptau raktavastrāṇi kañcukoṣṇīṣameva ca || 44 ||
[Analyze grammar]

dadyādupānahau bhaktyā kuṃkumaṃ ca viśeṣataḥ |
kambalaṃ tailapakvaṃ ca viṣṇurme prīyatāmiti || 45 ||
[Analyze grammar]

svāmikāryyamṛtānāṃ ca saṃgrāme śastrasaṃkule |
gavārthe brāhmaṇārthe ca mṛtānāṃ yā gatiḥ smṛtā || 46 ||
[Analyze grammar]

māghasnāne ca sā proktā gomatyāṃ nātra saṃśayaḥ |
sarvadānaphalaṃ tasya sarva tīrthaphalaṃ tathā || 47 ||
[Analyze grammar]

māghasnānānnaro yāti viṣṇulokaṃ sanātanam |
sarvānkāmānavāpnoti samabhyarcya janārddanam || 48 ||
[Analyze grammar]

māghaṃ yaḥ kṣapate sarvaṃ gomatyudadhisaṃgame |
brāhmaṇānujñayā viprāḥ sarvaṃ saṃpūrṇatāṃ vrajet || 49 ||
[Analyze grammar]

pāpino'pi dvijaśreṣṭhā ye snātā gomatījale |
yajvināṃ ca gatiṃ yāṃti prasādāccakrapāṇinaḥ || 50 ||
[Analyze grammar]

brahmarudrapadādūrdhvaṃ yatpadaṃ cakrapāṇinaḥ |
snānamātreṇa gomatyāṃ tatproktaṃ kṛṣṇasaṃnidhau || 51 ||
[Analyze grammar]

mitradrohe ca yatpāpaṃ yatpāpaṃ gurughātini |
tatpāpaṃ samavāpnoti yātrābhaṃgaṃ karoti yaḥ || 52 ||
[Analyze grammar]

brahmasvahāriṇaḥ pāpāstathā devasvahāriṇaḥ |
snānamātreṇa śuddhyaṃti gomatyāṃ nātra saṃśayaḥ || 53 ||
[Analyze grammar]

bhītā'bhayapradānena yatpuṇyaṃ labhate naraḥ |
tatpuṇyaṃ samavāpnoti gomatyāṃ snānamātrataḥ || 54 ||
[Analyze grammar]

bhītābhaya pradānena putrāniṣṭānna saṃśayaḥ |
dhanakāmastu vipulaṃ labhate dhanamūrjitam || 55 ||
[Analyze grammar]

prāpnuyādīpsitānkāmāngomatīnīrasaṃgame |
kṛtakṛtyo bhavedviprā ṛṇānmucyeta paitṛkāt || 56 ||
[Analyze grammar]

manasā vacasā caiva karmaṇā yadupārjitam |
tatsarvaṃ naśyate pāpaṃ gomatīnīrasaṃgamāt || 57 ||
[Analyze grammar]

pītāṃbaradharo bhūtvā tathā garuḍavāhanaḥ |
vanamālī caturbāhurdivyagandhānulepanaḥ |
yāti viṣṇvālayaṃ viprā apunarbhavalakṣaṇam || 58 ||
[Analyze grammar]

gomatīsnānamātreṇa mānavo nātra saṃśayaḥ |
sarvapāpavinirmukto yāti viṣṇuṃ sanātanam || 59 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ saptame prabhāsakhaṃḍe caturthe dvārakāmāhātmye gomatyudadhisaṃgame snānadānādimāhātmyavarṇanaṃnāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: