Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

yayātiruvāca |
caṃḍikāyā dvijaśreṣṭha kathaṃ tatrāśramo'bhavat |
kasminkāle phalaṃ tena kiṃ dṛṣṭena bhavennṛṇām || 1 ||
[Analyze grammar]

pulastya uvāca |
śṛṇu rājanpravakṣyāmi kathāṃ pāpapraṇāśinīm |
yāṃ śrutvā mānavaḥ samyaksarvapāpaiḥ pramucyate || 2 ||
[Analyze grammar]

purā devayuge rājanmahiṣonāma dānavaḥ |
pitāmahavarāddṛptaḥ sarvadevabhayaṃkaraḥ || 3 ||
[Analyze grammar]

tena śakrādayo devā jitāḥ saṃkhye sahasraśaḥ |
bhayāttasya divaṃ hitvā gatāste vai yathādiśam || 4 ||
[Analyze grammar]

trailokyaṃ sa vaśe kṛtvā svayamindro babhūva ha || 5 ||
[Analyze grammar]

ādityā vasavo rudrā nāsatyau marutāṃ gaṇāḥ |
kṛtāstena tathā daityā yathārhaṃ balavattarāḥ || 6 ||
[Analyze grammar]

vahnirbhayaṃ samāpannastyaktvā devagaṇāṃstadā |
dānavebhyo havirbhāgaṃ devebhyo na prayacchati || 7 ||
[Analyze grammar]

uddyotaṃ kurute sūryo yādṛktasyābhisaṃmataḥ |
yajñabhāgaṃ vinā'pyeṣa bhayātpārthivasattama || 8 ||
[Analyze grammar]

lokapālāstathā sarve tasya karma pracakrire |
dāsavatpārthivaśreṣṭha yajñabhāgaṃ vinākṛtāḥ || 9 ||
[Analyze grammar]

kasyacittvatha kālasya sarve devāḥ sametya tu |
papracchurvinayopetā vipraśreṣṭhaṃ bṛhaspatim || 10 ||
[Analyze grammar]

bhagavānkiṃ vayaṃ kurmaḥ kutra yāmo nirāśrayāḥ |
tasmādbrūhi kṣayopāyaṃ mahiṣasya durātmanaḥ || 11 ||
[Analyze grammar]

evamukto gururddevairdhyātvā kālaṃ ciraṃ nṛpa |
tatastāṃstridaśānprāha jīvayanniva bhūpateḥ || 12 ||
[Analyze grammar]

bṛhaspatiruvāca |
brahmalabdhavaro daityaḥ pauruṣe ca vyavasthitaḥ |
avadhyaḥ sarvadevānāṃ muktvekāṃ yoṣitaṃ surāḥ |
vrajadhvaṃ sahitāstasmādarbudaṃ parvatottamam || 13 ||
[Analyze grammar]

tapo'rthaṃ tatra saṃsiddhirjāyatāmacirāddhi vaḥ |
śaktirūpāṃ parāṃ devīṃ caṃḍikāṃ kāmarūpiṇīm || 14 ||
[Analyze grammar]

ārādhayadhvamekāṃte yayā vyāptamidaṃ jagat |
sā tuṣṭā vai vadhārthaṃ tu mahiṣasya durātmanaḥ || 15 ||
[Analyze grammar]

kariṣyati samudyogamavatārasamudbhavam |
tasyā hastena so'vaśyaṃ vadhaṃ prāpsyati durmatiḥ || 16 ||
[Analyze grammar]

ahaṃ vaḥ kīrtayiṣyāmi śaktiyaṃ maṃtramuttamam |
pūjāvidhānasaṃyuktaṃ bhuktimuktipradaṃ śubham || 17 ||
[Analyze grammar]

pulastya uvāca |
evamuktāḥ surāḥ sarve harṣeṇa mahatānvitāḥ |
tenaiva sahitā rājangatāḥ parvatamarbudam || 18 ||
[Analyze grammar]

tatra snātāñchucīnsarvāndīkṣayāmāsa gīṣpatiḥ |
śaktiyaiḥ paramairmaṃtraiḥ sadyaḥsiddhikarairnṛpa || 19 ||
[Analyze grammar]

sārdhayāmatrayaṃ tatra parivārasamanvitāḥ |
balipūjopahāraiśca gaṃdhaṃ mālyānulepanaiḥ || 20 ||
[Analyze grammar]

maṃtreṇa vividhenaiva cārustotreṇa bhaktitaḥ |
prārthayaṃtastathā nityaṃ dīpajyotiḥ samāhitāḥ || 21 ||
[Analyze grammar]

nirmamā nirahaṃkārā gurubhaktiparāyaṇāḥ |
aṃganyāsasamāyuktāḥ samadarśitvamāgatāḥ || 22 ||
[Analyze grammar]

evaṃ saṃtiṣṭhamānānāṃ teṣāṃ pārthivasattama |
sapta māsā vyatikrāṃtāstatastuṣṭā sureśvarī || 23 ||
[Analyze grammar]

dīpajyotiḥsamāveśātteṣāṃ gātreṣu pārthiva |
maṃtreṇa paripūtānāṃ paraṃ tejo vyavardhata || 24 ||
[Analyze grammar]

dvādaśārkaprabhā jātāḥ ṣaṇmāsābhyaṃtareṇa te |
atha tāṃstejasā yuktāñjñātvā jīvo mahīpate || 25 ||
[Analyze grammar]

maṃḍalaṃ racayāmāsa sarvasiddhipradāyakam || upaveśya tataḥ sarvānsamastāṃstridaśālayān || 26 ||
[Analyze grammar]

teṣāṃ śarīragaṃ tejaḥ śaktiyairmaṃtrasattamaiḥ |
ākṛṣya nyasayāmāsa maṃḍale tatra pārthiva || 27 ||
[Analyze grammar]

tatastejomayī kanyā tatra jātā svarūpiṇī |
śaktirūpā mahākāyā divyalakṣaṇalakṣitā || 28 ||
[Analyze grammar]

iṃdrastasyai dadau vajraṃ svapāśaṃ ca jaleśvaraḥ |
śaktiṃ ca bhagavānagniḥ siṃhayānaṃ dhanādhipaḥ || 29 ||
[Analyze grammar]

anye caiva gaṇāḥ sarve nijaśastrāṇi harṣitāḥ |
tasyai dadurnṛpaśreṣṭha stutiṃ cakruḥ samāhitāḥ || 30 ||
[Analyze grammar]

devā ūcuḥ |
namaste devadeveśi namaste kāṃcanaprabhe |
namaste padmapatrākṣi namaste jagadambike || 31 ||
[Analyze grammar]

namaste viśvarūpe ca namaste viśvasaṃstute |
tvaṃ matistvaṃ dhṛtiḥ kāṃtistvaṃ sudhā tvaṃ vibhāvarī || 32 ||
[Analyze grammar]

kṣamā ṛddhiḥ prabhā svāhā sāvitrī kamalā satī |
tvaṃ gaurī tvaṃ mahāmāyā cāmuṇḍā tvaṃ sarasvatī || 33 ||
[Analyze grammar]

bhairavī bhīṣaṇākārā caṃḍamuṃḍāsidhāriṇī |
bhūtapriyā mahākāyā ghaṭālī vikramotkaṭā || 34 ||
[Analyze grammar]

madyamāṃsapriyā nityaṃ bhaktatrāṇaparāyaṇā |
tvayā vyāptamidaṃ sarvaṃ trailokyaṃ sacarācaram || 35 ||
[Analyze grammar]

pulastya uvāca |
evaṃ stutā suraiḥ sarvaistato devī praharṣitā |
tānabravīdvaraṃ sarvā gṛhṇaṃtu mama devatāḥ || 36 ||
[Analyze grammar]

devā ūcuḥ |
dānavo mahiṣo nāma pitāmahavarānvitaḥ |
avadhyaḥ sarvabhūtānāṃ devānāṃ ca tathā kṛtaḥ || 37 ||
[Analyze grammar]

muktvaikāṃ yoṣitaṃ devi tasmāttvaṃ vinipātaya || 38 ||
[Analyze grammar]

devyuvāca |
gacchadhvaṃ tridaśāḥ sarve svāni sthānāni nirvṛtāḥ || 39 ||
[Analyze grammar]

ahaṃ taṃ sūdayiṣyāmi samaye paryupasthite |
evamuktā gatāḥ sarve devāḥ sthānāni harṣitāḥ || 40 ||
[Analyze grammar]

devī tatraiva saṃhṛṣṭā sthitā parvatarodhasi |
kasyacittvathakālasya nārado bhagavānmuniḥ || 41 ||
[Analyze grammar]

tatra devīṃ ca saṃdṛṣṭvā tīrthayātrāparāyaṇaḥ |
triviṣṭapamanuprāpto mahiṣo yatra tiṣṭhati || 42 ||
[Analyze grammar]

tatra dṛṣṭvā muniṃ prāptaṃ praṇamya mahiṣāsuraḥ |
vinayena samāyukto hyabhyutthānamathākarot || 43 ||
[Analyze grammar]

tatastaṃ pūjayāmāsa madhuparkārghaviṣṭaraiḥ |
sukhāsīnaṃ suviśrāṃtaṃ jñātvā vākyamuvāca ha || 44 ||
[Analyze grammar]

kuto bhavānitaḥ prāptaḥ kimarthaṃ munisattama |
amī putrāstathā rājyaṃ kalatrāṇi dhanāni ca || 45 ||
[Analyze grammar]

ahaṃ bhṛtyasamāyuktaḥ kimanena dvijottama |
sarvaṃ te'haṃ pradāsyāmi brūhi yena prayojanam || 46 ||
[Analyze grammar]

nārada uvāca |
abhinaṃdāmi te sarvametattvayyupapadyate |
niḥspṛhā hi vayaṃ nityaṃ munidharmaṃ samāśritāḥ || 47 ||
[Analyze grammar]

kautūhalādiha prāptaścirātte darśanaṃ gataḥ |
marttyalokātsamāyāto yāsyāmi brahmaṇaḥ padam || 48 ||
[Analyze grammar]

mahiṣāsura uvāca |
kvaciddṛṣṭaṃ tvayā kiñcidāścaryaṃ bhūtale mune |
daivaṃ vā mānuṣaṃ vāpi dānavā laṃbhitā vibho || 49 ||
[Analyze grammar]

nārada uvāca |
atyāścaryaṃ mayā dṛṣṭaṃ dānavendra dharātale |
yatra dṛṣṭaṃ kvacitpūrvaṃ trailokye sacarācare || 50 ||
[Analyze grammar]

astyarbuda iti khyātaḥ parvato dharaṇītale || 4 ||
[Analyze grammar]

sarvartupuṣpitairvṛkṣaiḥ śobhitaḥ svargasannibhaḥ || 51 ||
[Analyze grammar]

bakulaiścaṃpakaiścāmrairaśokaiḥ karṇikārakaiḥ |
śālaistālaiśca kharjūrairvaṭairbhallātakairdhavaiḥ || 52 ||
[Analyze grammar]

saralaiḥ panasairvṛkṣaistiṃdukaiḥ karavīrakaiḥ |
maṃdāraiḥ pārijātaiśca malayaiścaṃdanaistathā || 53 ||
[Analyze grammar]

puṣpajātiviśeṣaiśca sugaṃdhairapyanekakaiḥ |
khādyaiḥ sarvestathā lehyaiścoṣyaiḥ phalavarairvṛtaḥ || 54 ||
[Analyze grammar]

na sa vṛkṣo na sā vallī nauṣadhī sā dharātale |
na tatra yā'surajyeṣṭha parvate vīkṣitā mayā || 55 ||
[Analyze grammar]

pakṣiṇo madhurārāvāścakoraśikhicātakāḥ |
kokilā dhārtarāṣṭrāśca bhramarāḥ śvetapatrakāḥ || 56 ||
[Analyze grammar]

yeṣāṃ śabdaṃ samākarṇya munayo'pi samāhitāḥ |
kṣobhaṃ yāṃti trikālajñāḥ kaṃdarpaśarapīḍitāḥ || 57 ||
[Analyze grammar]

nirjharāṇi suramyāṇi nadyaśca vimalodakāḥ |
padminīkhaṃḍasaṃyuktā hradāḥ śatasahasraśaḥ || 58 ||
[Analyze grammar]

padmapatraviśālākṣā madhyakṣāmāḥ śucismitāḥ |
vivekino narāstatra śāstravratasamanvitāḥ || 59 ||
[Analyze grammar]

kiṃ cātra bahunoktena yatkiṃcittatra parvate |
svedajāṃḍajasaṃjñeyā udbhijjāśca jarāyujāḥ |
sarvalokottarāstatra dṛśyaṃte parvatottame || 60 ||
[Analyze grammar]

daśayojanavistāro dvābhyāṃ saṃhitaparvataḥ |
uccaiḥ paṃca ca sa śrīmānmartye svargo vyajāyata || 61 ||
[Analyze grammar]

tatrā'haṃ kautukāviṣṭa itaścetaśca vīkṣayan |
sarvāścaryamayīṃ nārīmapaśyaṃ lokasuṃdarīm || 62 ||
[Analyze grammar]

na devī nāpi gaṃdharvī nāsurī na ca mānuṣī |
tādṛgrūpā mayā dṛṣṭā na śrutā ca varāṃganā || 63 ||
[Analyze grammar]

ratiḥ prītirumā lakṣmīḥ sāvitrī ca sarasvatī |
tasyā rūpasya leśena naitāstulyāḥ striyo'khilāḥ || 64 ||
[Analyze grammar]

ahaṃ dṛṣṭvā tathā rūpāṃ nārīṃ kāmena pīḍitaḥ |
tadā dānavaśārdūla vaiklavyaṃ paramaṃ gataḥ || 65 ||
[Analyze grammar]

tato dhairyamavaṣṭabhya mayā manasi ciṃtitam |
na kariṣye samālāpaṃ tayā saha ca karhicit || 66 ||
[Analyze grammar]

yasyā darśanamātreṇa kāmo me hṛdi varddhitaḥ |
tasyāḥ saṃbhāṣaṇeneva kiṃ bhaviṣyati me punaḥ || 67 ||
[Analyze grammar]

cirakālaṃ tapastaptaṃ brahmacaryeṇa vai mayā |
nāśaṃ yāsyati tatsarvaṃ viṣayairnirjitasya ca |
tasmādgacchāmi cānyatra yāvanna vikṛtirbhavet || 68 ||
[Analyze grammar]

nārīnāma tapovighnaṃ pūrvaṃ sṛṣṭaṃ svayaṃbhuvā |
argalā svargamārgasya sopānaṃ narakasya ca || 69 ||
[Analyze grammar]

tāvaddhairyaṃ tapaḥ satyaṃ tāvatsthairyaṃ kulatrapā |
yāvatpaśyati no nārīmaikāṃte ca viśeṣataḥ || 70 ||
[Analyze grammar]

etatsaṃciṃtya bahudhā nimīlya nayane tataḥ |
aprajalpya varārohāṃ tāmahaṃ cātra saṃsthitaḥ || 71 ||
[Analyze grammar]

pulastya uvāca |
nāradasya vacaḥ śrutvā mahiṣaḥ kāmapīḍitaḥ |
śravaṇādapi rājeṃdra punaḥ papraccha taṃ munim || 72 ||
[Analyze grammar]

mahiṣāsura uvāca |
kā'sau brāhmaṇaśārdūla tādṛgrūpā varāṃganā |
yasyāḥ saṃdarśanādeva bhavāneva smarānvitaḥ || 73 ||
[Analyze grammar]

devī vā mānuṣī vāpi yakṣiṇī pannagī mune |
kumārī vā sakāṃtā vā brūhi sarvaṃ savistaram || 74 ||
[Analyze grammar]

nārada uvāca |
na sā pṛṣṭā mayā kiṃcinna jānāmi tadanvayam |
etanme varttate vitte sā kumārī yaśasvinī || 76 ||
[Analyze grammar]

akṣamālādharā bālā kamaṃḍalusamanvitā |
tapastepe girau tatra hetunā kenacicchubhā || 76 ||
[Analyze grammar]

so'haṃ yāsyāmi daityeśa brahmalokaṃ sanātanam |
notsahe tatkathāṃ kartuṃ kāmabāṇabhayāturaḥ || 77 ||
[Analyze grammar]

evamuktvā tato rājanbrahmalokaṃ gato muniḥ |
mahiṣo'pi smarāviṣṭaścaraṃ tasyāḥ samādiśat || 78 ||
[Analyze grammar]

gatvā bhavāndrutaṃ tatra dṛṣṭvā tāṃ ca varāṃganām |
kimarthaṃ sā tapastepe ko vai tasyāḥ parigrahaḥ || 79 ||
[Analyze grammar]

athā'sau mahiṣādeśāddūto gatvārbudācalam |
dṛṣṭvā tāṃ padmagarbhābhāṃ jñātvā sarva viceṣṭitam || 80 ||
[Analyze grammar]

tasmai nivedayāmāsa mahiṣāya savismayaḥ |
dṛṣṭā daityavara strī ca sarvalakṣaṇalakṣitā || 81 ||
[Analyze grammar]

devatejobhavā kanyā sā'dyāpi varavarṇinī |
tvadvadhārthaṃ tapastepe kaumāravratamāśritā || 82 ||
[Analyze grammar]

evaṃ tatra bhavaṃtī sma pṛṣṭāḥ sarve tapasvinaḥ |
satyametanmahābhāga kuruṣva yadanaṃtaram || 83 ||
[Analyze grammar]

tasyā rūpaṃ vayaḥ kāṃtirvarṇituṃ naiva śakyate |
nālāpaṃ kurute bālā sā kenāpi samaṃ vibhau || 84 ||
[Analyze grammar]

pulastya uvāca |
tacchrutvā mahiṣo vākyaṃ bhūyaḥ kāmanipīḍitaḥ |
dūtaṃ saṃpreṣayāmāsa dānavaṃ ca vicakṣaṇam || 85 ||
[Analyze grammar]

vicakṣaṇa drutaṃ gatvā madarthe tāṃ tapasvinīm |
sāmabhedapradānena daṃḍenāpi samānaya || 86 ||
[Analyze grammar]

athā'sau prayayau śīghraṃ praṇipatya vicakṣaṇaḥ |
arbude parvataśreṣṭhe yatra sā parameśvarī |
praṇamya vinayopeto vākyametaduvāca tām || 87 ||
[Analyze grammar]

mahiṣo nāma vikhyātastrailokyādhipatirbalī |
danuvaṃśasamudbhūtaḥ kāmarūpasamanvitaḥ || 88 ||
[Analyze grammar]

sa tvāṃ vāṃchati kalyāṇi dharmapatnīṃ svadharmataḥ |
tasmādvaraya bhadraṃ te sarvakāmapradaṃ patim || 89 ||
[Analyze grammar]

yadi syāttava kāṃto'sau tvaṃ ca tasya tathā priyā |
tatkṛtārthaṃ dvayoreva yauvanaṃ nātra saṃśayaḥ || 90 ||
[Analyze grammar]

evamuktā tatastena devī vacanamabravīt |
kiñcitkopasamāyuktā muhuḥ prasphuritādharā || 91 ||
[Analyze grammar]

devyuvāca || |
avadhyaḥ sarvathā dūtaḥ sarvatra parikīrtitaḥ |
avasthāsu tato na tvaṃ sahasā bhasmasātkṛtaḥ || 92 ||
[Analyze grammar]

gatvā brūhi durācāraṃ mahiṣaṃ dānavādhamam |
nāhaṃ śakyā tvayā pāpa labdhuṃ nānyena kenacit || 93 ||
[Analyze grammar]

vadhārthaṃ te samudyoga eṣa sarvo mayā kṛtaḥ |
tasyāstadvacanaṃ śrutvā mahiṣaṃ sa punaryayau || 94 ||
[Analyze grammar]

bhayena mahatāviṣṭastasyā rūpeṇa vismitaḥ |
sarvaṃ nivedayāmāsa mahiṣāya viceṣṭitam |
tasyāścaiva tathā'lāpānaspṛhatvaṃ ca kṛtsnaśaḥ || 95 ||
[Analyze grammar]

tacchutvā mahiṣo rājankāmabāṇaprapīḍitaḥ |
senāpatiṃ samāhūya vākyametaduvāca ha || 96 ||
[Analyze grammar]

arbude parvate senāṃ kalpayasva sudurdharām |
hastyaśvakalpitāṃ bhīmāṃ rathapattisamākulām || 97 ||
[Analyze grammar]

tato'sau kalpayāmāsa caturaṃgāṃ varūthinīm |
patākācchatraśabalāṃ vāditrārāvabhūṣitām || 98 ||
[Analyze grammar]

tato dvipāśca saṃnaddhā dṛśyaṃte'dhiṣṭhitā bhaṭaiḥ |
itaścetaśca dhāvantaḥ sapakṣāḥ parvatā iva || 99 ||
[Analyze grammar]

aśvāścaivāpyakalmāṣā vāyuvegāḥ suvarcasaḥ |
aṃgatrāṇasamāyuktāḥ śataśo'tha sahasraśaḥ || 100 ||
[Analyze grammar]

vimānapratimākārā rathāstena prakalpitāḥ |
kiṃkiṇījālasadghaṃṭāpatākābhiralaṃkṛtāḥ || 101 ||
[Analyze grammar]

pattayaśca mahākāyā maheṣvāsā mahābalāḥ |
asicarmadharāścānye prāsapaṭṭiśapāṇayaḥ || 102 ||
[Analyze grammar]

lakṣamekaṃ mataṃgānāṃ rathānāṃ triguṇaṃ tataḥ |
aśvā daśaguṇā rājannasaṃkhyātāḥ padātayaḥ || 103 ||
[Analyze grammar]

tataścārbudamāsādya veṣṭayitvā sa dūrataḥ |
saṃmitaiḥ sacivaiḥ sārdhaṃ tadaṃtikamupādravat || 104 ||
[Analyze grammar]

dhyānasthāṃ vīkṣya tāṃ devīṃ kandarpaśarapīḍitaḥ |
tato'bravītsa tāṃ vākyaṃ vinayena samanvitaḥ || 105 ||
[Analyze grammar]

śrutvā tavedṛśaṃ rūpamahaṃ prāpto varānane |
gāṃdharveṇa vivāhena tasmādvaraya māṃ drutam || 106 ||
[Analyze grammar]

ṣaṣṭibhāryāsahasrāṇi mama saṃti śucismite |
kṛtvā māṃ darpitaṃ kāṃtaṃ tāsāṃ tvaṃ svāminī bhava || 107 ||
[Analyze grammar]

anarhaṃ te tapo bāle bhuṃkṣva bhogānyathepsitān |
trailokyasvāminī bhūtvā mayā sārdhamaharniśam || 108 ||
[Analyze grammar]

evamuktā'pi sā tena nottaraṃ pratyabhāṣata |
tataḥ kāmasamāviṣṭastadaṃtikamupāyayau || 109 ||
[Analyze grammar]

tatastaṃ lolupaṃ dṛṣṭvā sā devī kopasaṃyutā |
asmaradvāhanaṃ siṃhaṃ samāyātaḥ sa sā'ruhat || 110 ||
[Analyze grammar]

abravītparuṣaṃ vākyaṃ gacchagaccheti cāsakṛt |
no cettvāṃ ca vadhiṣyāmi sthāne'smindānavādhama || 111 ||
[Analyze grammar]

athā'sau sacivaiḥ sārddhaṃ samaṃtātparyaveṣṭayat |
pragrahārthaṃ tu tāṃ devīṃ kāmabāṇaprapīḍitaḥ || 112 ||
[Analyze grammar]

tato jahāsa sā devī saśabdaṃ parameśvarī |
tasmādaharniśaṃ sārddhaṃ niṣkrāṃtā puruṣā ghanāḥ || 113 ||
[Analyze grammar]

susannaddhāḥ saśastrāśca roṣeṇa mahatā'nvitāḥ |
tatastānabravīddevī pāpo'yaṃ vadhyatāmiti || 114 ||
[Analyze grammar]

tataste sahitāḥ sarve mahiṣaṃ samupādravan |
tiṣṭhatiṣṭheti jalpanto muṃcanto'straṇi bhūriśaḥ || 115 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ gaṇānāṃ dānavaiḥ saha |
tataste sacivāḥ sarve vaivasvatagṛhaṃ gatāḥ || 116 ||
[Analyze grammar]

athā'sau mahiṣo ruṣṭaḥ sacivairviṃnipātitaiḥ |
svasainyamānayāmāsa tasminparvatarodhasi || 117 ||
[Analyze grammar]

rathapravaramāruhya sārathiṃ samabhāṣata |
naya māṃ sārathe tūrṇaṃ yatra sā'ste vyavasthitā || 118 ||
[Analyze grammar]

hatvaināmadya yāsyāmi pāraṃ roṣasya dustaram |
evamuktastato rājanprerayāmāsa sārathiḥ || 119 ||
[Analyze grammar]

rathaṃ tenaiva mārgeṇa yatra sā tiṣṭhate dhruvam |
etasminneva kāle tu tatrotpātāḥ sudāruṇāḥ || 120 ||
[Analyze grammar]

bahavastena mārgeṇa yenāsau prasthito nṛpa |
sammukhaḥ pravavau vāto rūkṣaḥ karkarasaṃyutaḥ || 121 ||
[Analyze grammar]

papāta mahatī colkā nihatya ravimaṃḍalam |
apasavyaṃ mṛgāścakrustasya mārge nṛpottama || 122 ||
[Analyze grammar]

upaviṣṭāstathā vāṃtā bahumūtraṃ prasusruvuḥ |
rathadhvaje samāviṣṭo gṛdhraḥ śabdamathākarot || 123 ||
[Analyze grammar]

sa tānsarvānanādṛtya mahotpātānsudāruṇān |
prayayau sammukhastasyā devyāḥ kopaparāyaṇaḥ || 124 ||
[Analyze grammar]

vimuṃcaṃśca śarānnādāṃstiṣṭhatiṣṭheti ca bruvan |
na kaściddṛśyate tatra teṣāṃ madhye nṛpottama || 125 ||
[Analyze grammar]

mahiṣaṃ roṣasaṃyuktaṃ yo vārayati saṃgare |
tena hatvā gaṇagaṇānkṛtaṃ rudhirakardamam || 126 ||
[Analyze grammar]

tato devī samāsādya proktā garveṇa pārthiva |
na tvayā saṃgaro bhīru nūnaṃ kartuṃ mamocitaḥ || 127 ||
[Analyze grammar]

na ca bāliśi me vīryaṃ na saubhāgyaṃ na vā dhanam |
na karoṣi hi tena tvaṃ mama vākyaṃ kathañcana || 128 ||
[Analyze grammar]

nūnaṃ tattvena jānāmi avaliptāsi bhāmini |
kuruṣvādyāpi me vākyaṃ bhāryā bhava mama priyā || 129 ||
[Analyze grammar]

striyaṃ tvāṃ notsahe haṃtuṃ pauruṣe ca vyavasthitaḥ |
asakṛnnirjitaḥ saṃkhye mayā śakraḥ suraiḥ saha || 130 ||
[Analyze grammar]

trailokye nāsti mattulyaḥ pumānkaścicca bāliśi |
evamuktā tato devī kopena mahatā'nvitā || 131 ||
[Analyze grammar]

pragṛhya saśaraṃ cāpaṃ vākyametaduvāca ha |
nālāpo yujyate pāpa kartuṃ saha mama tvayā || 132 ||
[Analyze grammar]

kumāryāḥ kāmayuktena tathāpi śṛṇu me vacaḥ |
na tvayā nirjitaḥ śakraḥ svavīryeṇa raṇājire || 133 ||
[Analyze grammar]

pitāmaha varaṃ devā manyaṃte dānavādhama |
gauravāttasya tena tvamātmānaṃ manyase'dhikam || 134 ||
[Analyze grammar]

muktvaikāṃ kāminīṃ pāpa tvaṃ kṛtaḥ padmayoninā |
avadhyaḥ sarvasattvānāṃ puṃsaḥ jātau dharātale || 135 ||
[Analyze grammar]

pitāmahavaraḥ so'tra jayaśīlo'si dānava |
yadi te pauruṣaṃ cāsti tacchīghraṃ saṃpradarśaya || 136 ||
[Analyze grammar]

eṣā tvāmiṣubhistīkṣṇairnayāmi yamasādanam |
evamuktvā tato devī śarānaṣṭau mumoca ha || 137 ||
[Analyze grammar]

caturbhiścaturo vāhānanayadyamasādanam |
sāratheśca śiraḥ kāyācchareṇaikena cākṣipat || 138 ||
[Analyze grammar]

dhvajaṃ ciccheda caikena tato'nyena hṛdi kṣataḥ |
sa gātraviddho vyathito dhvajayaṣṭiṃ samāśritaḥ || 139 ||
[Analyze grammar]

mūrchayā sahito rājankiṃcitkālamadhomukhaḥ |
tataḥ sa cetano bhūtvā mumoca niśitāñcharān || 140 ||
[Analyze grammar]

devī sakhīsamāyuktā sarvadeśeṣvatāḍayat |
tataḥ kṣuraprabāṇena dhanustasya dvidhā'karot || 141 ||
[Analyze grammar]

chinnadhanvā tato daityaścarmakhaṅgasamanvitaḥ |
vidrāvya sahasā devīṃ tiṣṭhatiṣṭheti cābravīt || 142 ||
[Analyze grammar]

tasya cāpatatastūrṇaṃ khaḍgaṃ dvābhyāṃ hyakṛntayat |
śarābhyāmardhabāṇena prahasya prāsameva ca || 143 ||
[Analyze grammar]

viśastro viratho rājansa tadā dānavādhamaḥ |
tato'smaraccharānbhūpa śastrāṇi vividhāni ca || 144 ||
[Analyze grammar]

brahmāstraṃ manasi dhyāyaṃstṛṇaṃ tasyai mumoca saḥ |
muktenāstreṇa tasmiṃstu dhūmavartirvyajāyata || 145 ||
[Analyze grammar]

etasminneva kāle tu sa brahmāste divaukasaḥ |
paraṃ bhayamanuprāptā dṛṣṭvā tasya parākramam || 146 ||
[Analyze grammar]

tato devī kṣaṇaṃ dhyātvā tadastraṃ pārthivottama |
brahmāstreṇāhanattūrṇaṃ tato vyarthaṃ vyajāyata || 147 ||
[Analyze grammar]

brahmāstre viphale jāte hyāgneyaṃ dānavottamaḥ |
preṣayāmāsa tāṃ kruddho hyahanadvāruṇena sā || 148 ||
[Analyze grammar]

evaṃ nānāprakārāṇi tena muktāni sā tadā |
astrāṇi viphalānyeva cakre devī sahasraśaḥ || 149 ||
[Analyze grammar]

evaṃ niḥśeṣitāstro'sau dānavo balavattaraḥ |
cakāra paramāṃ māyāṃ divyairastraiḥ sureśvarī || 150 ||
[Analyze grammar]

vyakṣipacca mahākāyaṃ mahiṣaṃ parvatākṛtim |
dīrghatīkṣṇaviṣāṇābhyāṃ yuktamaṃjanasaṃnibham || 151 ||
[Analyze grammar]

siṃhaskaṃdhaṃ ca sā devī tatastamadhyarohata |
khaḍgena tīkṣṇena śiro devī tasya nyakṛṃtata || 152 ||
[Analyze grammar]

śūlena bhedayāmāsa pṛṣṭhadeśe sureśvarī |
tataḥ kalevarāttasmānniścakrāma mahānpumān || 153 ||
[Analyze grammar]

carmakhaḍgadharo raudrastiṣṭhatiṣṭheti cābravīt |
tamapyevaṃ gṛhītvā tatkeśapāśe sureśvarī || 154 ||
[Analyze grammar]

nistriṃśenāhanatproccaiḥ sa ca prāṇairvyayujyata |
dānavaḥ pārthivaśreṣṭha pārśve siṃhavidārite || 155 ||
[Analyze grammar]

tato jaghāna bhūyo'pi dānavānsā ruṣānvitā |
hataśeṣāśca ye daityā nirbhidya dharaṇītalam || 156 ||
[Analyze grammar]

praviṣṭā bhayasaṃtrastāḥ pātālaṃ jīvitaiṣiṇaḥ |
tato deva gaṇāḥ sarve vasavo maruto'śvinau || 157 ||
[Analyze grammar]

viśvedevāstathā sādhyā rudrā guhyakakinnarāḥ |
ādityāḥ śakrasaṃyuktāḥ sametya parameśvarīm || 158 ||
[Analyze grammar]

samaṃtāddivyapuṣpaiśca tāṃ devīṃ samavākiran |
stuvaṃto vividhaiḥ stotrairnamaṃto bhaktitatparāḥ || 159 ||
[Analyze grammar]

yuktaṃ kṛtaṃ maheśāni yaddhataḥ pāpakṛttamaḥ |
trailokyaṃ sakalaṃ dhvastaṃ pāpenānena suṃdari || 160 ||
[Analyze grammar]

tvayā dattaṃ punā rājyaṃ vāsavasya triviṣṭape |
tasmādvaraya bhadraṃ te varaṃ yanmanasīpsitam |
sarve devāḥ prasannāste pradāsyaṃti na saṃśayaḥ || 161 ||
[Analyze grammar]

devyuvāca |
yadi devāḥ prasannā me yadi deyo varo mama |
āśramo'traiva me puṇyo jāyatāṃ khyātisaṃyutaḥ || 162 ||
[Analyze grammar]

asmiṃścāhaṃ sadā devāḥ sthāsyāmi varaparvate || 163 ||
[Analyze grammar]

rūpeṇānena deveśi ye tvāṃ drakṣyaṃti mānavāḥ |
āśrame'tra mahāpuṇye te yāsyaṃti parāṃ gatim || 164 ||
[Analyze grammar]

brahmajñānasamāyuktāste bhaviṣyaṃti mānavāḥ || 165 ||
[Analyze grammar]

yasmāccaṃḍaṃ kṛtaṃ karma tvayā dānavasūdanāt |
tasmāttvaṃ caṃḍikānāma loke khyātiṃ gamiṣyasi || 166 ||
[Analyze grammar]

tava nāmnā tathā khyāta āśramo'yaṃ bhaviṣyati || 167 ||
[Analyze grammar]

ye'tra kṛṣṇa caturddaśyāmāśvine māsi śobhane || piṃḍadānaṃ kariṣyaṃti snānaṃ kṛtvā samāhitāḥ || 168 ||
[Analyze grammar]

gayāśrāddhaphalaṃ kṛtyaṃ teṣāṃ devi bhaviṣyati || tvaddarśanāttathā muktiḥ pātakasya bhaviṣyati || 169 ||
[Analyze grammar]

kṛṣṇa uvāca |
ekarātriṃ bhaviṣyaṃti ye'tra śraddhāsamanvitāḥ |
upavāsaparāsteṣāṃ pāpaṃ yāsyati saṃkṣayam || 170 ||
[Analyze grammar]

putrahīnaśca yo martyo nārī vāpi samāhitā |
 tanmanāḥ piṃḍadānaṃ vai tathā snānaṃ kariṣyati |
aputro labhate śīghraṃ suputraṃ nātra saṃśayaḥ || 171 ||
[Analyze grammar]

indra uvāca |
bhraṣṭarājyo nṛpo yo'tra snānaṃ dānaṃ kariṣyati |
sarvaśatrukṣayastasya rājyāvāptirbhaviṣyati || 172 ||
[Analyze grammar]

agniruvāca |
atrāgatya śuciḥ śrāddhaṃ yaḥ kariṣyati mānavaḥ |
ātmavittānusāreṇa tasya yajñaphalaṃ bhavet || 173 ||
[Analyze grammar]

yama uvāca |
atra snātvā tilānyastu brāhmaṇebhyaḥ pradāsyati |
alpamṛtyubhayaṃ tasya na kadācidbhaviṣyati || 174 ||
[Analyze grammar]

rākṣasā ūcuḥ |
piṃḍadānaṃ narā ye'tra kariṣyaṃti tavā'śrame |
pretotthaṃ na bhayaṃ tasya devi kvāpi bhaviṣyati || 175 ||
[Analyze grammar]

varuṇa uvāca |
snānārthaṃ brāhmaṇeṃdrāṇāṃ yo'tra toyaṃ pradāsyati |
vimalastu sadā bhāvi iha loke paratra ca || 176 ||
[Analyze grammar]

vāyuruvāca |
vilepanāni śubhrāṇi sugaṃdhāni viśeṣataḥ |
yotra dāsyati viprebhyo nīrogaḥ sa bhaviṣyati || 177 ||
[Analyze grammar]

dhanada uvāca |
yo'tra vittaṃ yathāśaktyā brāhmaṇebhyaḥ pradāsyati |
na bhaviṣyati loke sa vittahīnaḥ kathaṃcana || 178 ||
[Analyze grammar]

īśvara uvāca |
yo'tra vrataparo bhūtvā cāturmāsyaṃ vasiṣyati |
iha loke pare caiva tasya bhāvi sadā sukham || 179 ||
[Analyze grammar]

vasava ūcuḥ |
trirātraṃ yo naraḥ samyagupavāsaṃ kariṣyati |
ājanmamaraṇātpāpānmuktaḥ sa ca bhaviṣyati || 180 ||
[Analyze grammar]

āditya uvāca |
atrāśramapade puṇye ye narā bhaktisaṃyutāḥ |
chatropānatpradātārasteṣāṃ lokāḥ sanātanāḥ || 181 ||
[Analyze grammar]

aśvināvūcatuḥ |
miṣṭānnaṃ śraddhayopeto brāhmaṇāya pradāsyati |
yo'tra tasya parā prītirbhaviṣyatyavināśinī 1 || 182 ||
[Analyze grammar]

tīrthānyūcuḥ |
adyaprabhṛti sarveṣāṃ tīrthānāmiha saṃsthitiḥ |
bhaviṣyati viśeṣeṇa hyāśrame lokaviśrute || 183 ||
[Analyze grammar]

kṛṣṇapakṣe caturddaśyāmāśvine māsi bhaktitaḥ |
upavāsaparo bhūtvā yo'tra snānaṃ kariṣyati |
sarveṣāmeva tīrthānāṃ sa phalaṃ hi labhiṣyati || 4 ||
[Analyze grammar]

gaṃdharvā ūcuḥ |
gītavādyāni yaścātra prakariṣyati mānavaḥ |
saptajanmāṃtarāṇyeva rūpavānsa bhaviṣyati || 185 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
āśrame'smiṃstrirātraṃ ya upavāsaṃ kariṣyati |
cāṃdrāyaṇasahasrasya phalaṃ tasya bhaviṣyati || 186 ||
[Analyze grammar]

pulastya uvāca |
evaṃ sarve varāndattvā devyai devā nṛpottama |
tadājñayā divaṃ jagmurdevī tatraiva saṃsthitā || 187 ||
[Analyze grammar]

atha marttyā divaṃ jagmurdṛṣṭvā devīṃ tadāśrame |
anāyāsena saṃpūrṇāstato martyaistriviṣṭapaḥ || 188 ||
[Analyze grammar]

agniṣṭomādikāḥ sarvāḥ kriyā naṣṭā dharātale |
dharmakriyāstathā cānyā muktvā devyāḥ prapūjanam || 189 ||
[Analyze grammar]

tato bhītaḥ sahasrākṣaḥ saṃmaṃtrya guruṇā saha |
āhvayāmāsa vegena kāmaṃ krodhaṃ bhayaṃ madam || 190 ||
[Analyze grammar]

vyāmohaṃ gṛhaputrotthaṃ tṛṣṇāmāyāsamanvitam |
gatvā yūyaṃ drutaṃ martye sthātukāmānnarānstriyaḥ || 191 ||
[Analyze grammar]

caṃḍikāyatane puṇye sevadhvaṃ hi mamājñayā |
viśeṣeṇāśvine māsi kṛṣṇapakṣeṃ'tyavāsare || 192 ||
[Analyze grammar]

evamuktāstataḥ sarve kāmādyāste drutaṃ yayuḥ |
martyaloke mahārāja rakṣāṃ cakruśca sarvaśaḥ || 193 ||
[Analyze grammar]

evaṃ jñātvā drutaṃ gaccha tatra pārthivasattama |
yadīcchasi paraṃ śreya iha loke paratra ca || 194 ||
[Analyze grammar]

yo yāti caṃḍikāṃ draṣṭumaburdaṃ prati pārthiva |
nṛtyaṃti pitarastasya garjaṃti ca pitāmahāḥ || 195 ||
[Analyze grammar]

tārayiṣyati naḥ sarvānsa putro ya ihāśrame |
caṃḍikāyāḥ pragatvā'tha kuryācchrāddhaṃ samāhitaḥ || 196 ||
[Analyze grammar]

ekayā labhyate rājyaṃ svargaścaiva dvitīyayā |
tṛtīyayā bhavenmokṣo yātrayā tatra pārthiva || 197 ||
[Analyze grammar]

tasmātsarvaprayatnena yātrāṃ tatra samācaret |
arbude parvataśreṣṭhe sarvatīrthamaye śubhe || 198 ||
[Analyze grammar]

tatra ślokaḥ purā gīto nāradena maharṣiṇā |
snātvā tatrāśrame puṇye bahuvipra samāgame || 119 ||
[Analyze grammar]

punaṃtyevānyatīrthāni snānadānairasaṃśayam |
arbudālokanādeva vipāpmā tatra jāyate || 200 ||
[Analyze grammar]

yaḥ śṛṇoti sadākhyānameta cchraddhāsamanvitaḥ |
sa prāpnoti naraśreṣṭha kāmānmanasi vāṃchitān || 201 ||
[Analyze grammar]

yasyaitattiṣṭhate gehe likhitaṃ pustakaṃ nṛpa |
tasyāpi vāṃchitāḥ kāmāḥ saṃpadyate dinedine || 202 ||
[Analyze grammar]

paṭhati śraddhayopeto yo vā bhūmipate naraḥ |
so'pi yātrāphalaṃ rājaṃllabhate puruṣottamaḥ || 203 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṇḍe caṃḍikāśramotpattimāhātmyavarṇanaṃnāma ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: