Skanda Purana [sanskrit]
876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972
This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.
Chapter 35
[English text for this chapter is available]
pulastya uvāca |
tato gacchennṛpaśreṣṭha tīrthaṃ pāpapraṇāśanam |
māmuhradamiti khyātaṃ tasminparvatarodhasi || 1 ||
[Analyze grammar]
tatra snāto naraḥ samyakchraddhāvānsusamāhitaḥ |
mucyate pātakairghoraiḥ pūrvajanmakṛtairapi || 2 ||
[Analyze grammar]
tasya paścimadigbhāge liṃgamasti mahīpate |
sarvakāmapradaṃ nṛṇāṃ sthāpitaṃ mudgalena tu || 3 ||
[Analyze grammar]
snātvā māmuhrade puṇye yastalliṃgaṃ ca paśyati |
śuklapakṣe caturddaśyāṃ phālgune māsi mānavaḥ |
sa prāpnoti paraṃ śreyaḥ sarvatīrtheṣu durlabham || 4 ||
[Analyze grammar]
yastatra kurute śrāddhaṃ dakṣiṇāṃ mūrtimāśritaḥ |
pitarastasya tṛpyaṃti yāvadābhūtasaṃplavam || 5 ||
[Analyze grammar]
tatra dānaṃ praśaṃsaṃti nīvārāṇāṃ maharṣayaḥ |
śākamūlādibhiḥ śrāddhaṃ pitṝṇāṃ tuṣṭidaṃ nṛpa || 6 ||
[Analyze grammar]
yayātiruvāca |
māmuhradamiti vibho kathaṃ nāmā'bhavatpurā |
mudgalasyāśramaṃ brūhi mama sarvaṃ vidhānataḥ || 7 ||
[Analyze grammar]
pulastya uvāca |
tatrasthasya purā rājanmudgalasya mahātmanaḥ |
vimānaṃ varamādāya devadūtaḥ samāgataḥ || 8 ||
[Analyze grammar]
so'bravīddevarājñāhaṃ preṣito munisattama |
tavārthāyā'ruhainaṃ tvaṃ vimānaṃ gamyatāṃ divi || 9 ||
[Analyze grammar]
mudgala uvāca |
svargasya ye guṇā dūta ye ca doṣā prakīrtitāḥ || |
tānme vada kariṣye'haṃ śrutvā vai yatkṣamaṃ bhavet || 10 ||
[Analyze grammar]
brūhi tānsakalāndūta tvāgamiṣyāmyahaṃ tataḥ || 11 ||
[Analyze grammar]
devadūta uvāca |
alametena darpeṇa kriyatāṃ śakrajalpitam |
puṇyaiḥ svakairdvijaśreṣṭha samāgaccheridaṃ tataḥ || 12 ||
[Analyze grammar]
mudgala uvāca |
aśrutaistairna gacche'hametanme hṛdi niścitam |
kariṣye'haṃ tapo bhūri pūjayiṣye maheśvaram || 13 ||
[Analyze grammar]
dūta uvāca |
na śaktaḥ svarguṇānvaktumapi varṣaśatairapi |
saṃkṣepātkathayiṣyāmi yadi te niścayaḥ paraḥ || 14 ||
[Analyze grammar]
naṃdanādīni ramyāṇi tatra devavanāni ca |
ananyasadṛśā bhogāḥ sadā tṛptirdvijottama || 45 ||
[Analyze grammar]
bubhukṣā naiva tṛṣṇā ca nidrālasye na ca prabho |
raṃbhādyapsaraso mukhyā gaṃdharvāstuṃbarādayaḥ |
ramayaṃti naraṃ tatra gītairnṛtyairanekaśaḥ || 16 ||
[Analyze grammar]
evaṃ ca vasate tatra janaḥ svarge tapodhana |
yāvatpuṇyakṣayastāvatpaścātpātamavāpnuyāt || 17 ||
[Analyze grammar]
eka eva mune doṣaḥ svarloke pratibhāti me |
sa eva patanākhyastu svargiṇāṃ ca bhayāvahaḥ || 18 ||
[Analyze grammar]
na puṇyaṃ labhate tatra kartuṃ vipra kathaṃcana |
karmabhūmiriyaṃ brahmanbhogabhūmistu sā smṛtā || 19 ||
[Analyze grammar]
yadatra kriyate karma śubhaṃ tatropa bhujyate |
tathā dṛṣṭvā vimānasthānbhūridharmādisaṃyutān || 20 ||
[Analyze grammar]
bahutejonvitānsvarge hyalpapuṇyo dvijottama |
paścāttāpajaduḥkhena svargastho duḥkhitaḥ sadā || 21 ||
[Analyze grammar]
na mayā sukṛtaṃ bhūri kṛtaṃ marttye kathaṃcana || 22 ||
[Analyze grammar]
tathā ca patamānāṃśca dṛṣṭvā cānyānsahasraśaḥ |
ātmanaśca mahadduḥkhaṃ jāyate ca tadadbhutam || 23 ||
[Analyze grammar]
etatte sarvamākhyātaṃ guṇadoṣasamudbhavam |
svargasaṃceṣṭitaṃ brahmankuruṣva yadabhīpsitam || 24 ||
[Analyze grammar]
mudgala uvāca |
patanasya bhayaṃ yatra puṇyahānirna varddhanam |
tena svargeṇa me dūta naiva kāryaṃ kathaṃcana || 25 ||
[Analyze grammar]
vācyastvayā mamādeśāddevarājaḥ sphuṭaṃ vacaḥ |
kṣamyatāmaparādho me na svargāya spṛhā mama || 26 ||
[Analyze grammar]
tatkarmā'haṃ kariṣyāmi yena no patanādbhayam |
sādhayiṣyāmi tāṃllokānye sadā pātavarjitāḥ || 27 ||
[Analyze grammar]
pulastya uvāca |
evamuktvā nṛpaśreṣṭha mudgalaḥ svarganiḥspṛhaḥ |
sthitastatraiva nirataḥ śivadhyānaparāyaṇaḥ || 28 ||
[Analyze grammar]
śrutvā dūto'pi śakrasya tasya vākyaṃ savistaram |
kathayāmāsa śakrasya taṃ bhūyaḥ so'bhyabhāṣata || 29 ||
[Analyze grammar]
devadūtāpramāṇaṃ ca vimānaṃ hi tvayā kṛtam |
na kṛtaṃ kena citpūrvaṃ na kariṣyati kaścana || 30 ||
[Analyze grammar]
tasmāttatra drutaṃ gatvā balādānaya taṃ munim |
ānayasvānyathā śāpaṃ tava dāsyāmyasaṃśayam || 31 ||
[Analyze grammar]
pulastya uvāca |
śakrasya vacanaṃ śrutvā devadūte bhayānvitaḥ |
prasthitaḥ satvaraṃ tatra mudgalo yatra tiṣṭhati || 32 ||
[Analyze grammar]
mudgalo'pi vimānasthaṃ punardṛṣṭvā samāgatam |
māmuhrade praviśyātha vārayāmāsa taṃ tadā || 33 ||
[Analyze grammar]
sa tasya vacanenaiva staṃbhito likhito yathā |
calituṃ naiva śaknoti prabhāvāttasya sanmuneḥ || 34 ||
[Analyze grammar]
cirakālagataṃ jñātvā dūtaṃ tu tridaśādhipaḥ |
svayaṃ tatrāyayau kopādāruhyairāvaṇaṃ gajam || 35 ||
[Analyze grammar]
atha dṛṣṭvā tadā dūtaṃ staṃbhitaṃ mudgalena tu |
vadhārthaṃ tūdyatastasya sa vajraṃ bhrāmayaṃstadā || 36 ||
[Analyze grammar]
etasminneva kāle tu utpātāstatra dāruṇāḥ |
apasavyaṃ mṛgāścakruḥ paśavaḥ pakṣiṇaśca ye |
tāndṛṣṭvā cintayāmāsa mudgalo vismayānvitaḥ || 37 ||
[Analyze grammar]
atha dṛṣṭvāṃbaragataṃ vajrodyatakaraṃ harim |
staṃbhayāmāsa taṃ sadyo dṛṣṭipātena mudgalaḥ || 38 ||
[Analyze grammar]
tatra śakraḥ stutiṃ cakre bhagnotsāho nṛpottama |
muñca māṃ brāhmaṇaśreṣṭha yāsyāmi tridaśālayam || 39 ||
[Analyze grammar]
svarge vā yadi vā marttye tiṣṭha tvaṃ svecchayā dvija |
mayā kṛtaḥ samudyogo hitārthaṃ te mune hyayam || 40 ||
[Analyze grammar]
varaṃ varaya bhadraṃ te nityaṃ yo manasi sthitaḥ |
taṃ te sarvaṃ pradāsyāmi yadyapi syātsudurlabham || 41 ||
[Analyze grammar]
mudgala uvāca |
eṣa eva varaḥ ślāghyo yattvaṃ dṛṣṭaḥ sureśvara |
darśanaṃ te sahasrākṣa svapneṣvapi sudurlabham || 42 ||
[Analyze grammar]
avaśyaṃ yadi me deyo varo vṛtraniṣūdana |
tvatprasādena me mokṣo jāyatāṃ śīghrameva hi || 43 ||
[Analyze grammar]
mā mu hradaṃ samāgatya dūtaḥ prokto mayā yataḥ |
tato māmuhradamiti khyātiṃ yātu dharātale || 44 ||
[Analyze grammar]
tīrthametatsahasrākṣa sarva pāpapraṇāśanam |
atra snātvā divaṃ yāṃtu tvatprasādātsureśvara || 45 ||
[Analyze grammar]
piṇḍadānātparāṃ prītiṃ labhaṃtāṃ pitaro'tra hi || 46 ||
[Analyze grammar]
indra uvāca |
māmuhradamiti khyātaṃ tīrthametadbhaviṣyati |
variṣṭhaṃ nātra sandeho matprasādādvijottama || 47 ||
[Analyze grammar]
atra ye phālgune māsi paurṇamāsyāṃ samāhitāḥ |
kariṣyaṃti punaḥ snānaṃ te yāsyaṃti parāṃ gatim || 48 ||
[Analyze grammar]
piṇḍadānādgayātulyaṃ lapsyaṃte phalamuttamam |
puṇyadānaphalaṃ cātra saṃkhyāhīnaṃ dvijottama || 49 ||
[Analyze grammar]
pulastya uvāca |
evamuktvā yayau svargaṃ dūtamādāya vajrabhṛt |
mudgalo'pi paraṃ brahma ciṃtayanhyaniśaṃ tataḥ || 50 ||
[Analyze grammar]
śukladhyānaparo bhūtvā mokṣaṃ prāptastato'kṣayam || 51 ||
[Analyze grammar]
atra gāthā purā gītā nāradena mahātmanā |
bahuviprasamavāye parvatesminmahīpate || 52 ||
[Analyze grammar]
māmu hrade naraḥ snātvā dṛṣṭvā taṃ mudgaleśvaram |
iha bhuktvā'khilānkāmānante muktimavāpsyati |
etasmātkāraṇādrājanmāmuhradamiti smṛtam || 53 ||
[Analyze grammar]
tattīrthaṃ sarvatīrthānāṃ pravaraṃ lokaviśrutam |
tasmātsarvaprayatnena snānaṃ tatra samācaret || 54 ||
[Analyze grammar]
mokṣakāmo viśeṣeṇa ya icchetparamaṃ padam |
caṇḍikāśramamāsādya kiṃ punaḥ paritapyate || 55 ||
[Analyze grammar]
iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame'rbudakhaṇḍe māmuhradotpattivarṇanaṃnāma pañcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35
The Skanda-Purana
by G. V. Tagare (2007)
(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.
Buy now!
Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)
(Set of 10 Books) - Chowkhamba Sanskrit Series Office
Buy now!
Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)
স্কন্ধ পুরাণম: - (Set of 7 Volumes)
Buy now!
Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)
ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)
Buy now!
Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)
સ્કંદ મહાપુરાણ: (Condensed/Summary)
Buy now!
Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)
(Condensed/Summary) - Devi Book Stall, Kodungallur
Buy now!