Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

yayātiruvāca |
kedāraṃ śrūyate brahmanparvate ca himācale |
gaṃgā tasmādviniṣkrāntā praviṣṭā pūrvasāgaram || 1 ||
[Analyze grammar]

tathā sarasvatī devī cūtavṛkṣādvinirgatā |
paścimaṃ sāgaraṃ prāptā gṛhītvā vaḍavānalam || 2 ||
[Analyze grammar]

kathamatra samāyātaḥ kedāraścātra kautukam |
sarvaṃ vistarato brūhi vicitraṃ mama bhūsura || 3 ||
[Analyze grammar]

pulastya uvāca |
satyametanmahārāja yanno'tra paripṛcchasi |
śṛṇuṣvāvahito bhūtvā yathā jātaṃ śrutaṃ tu vai || 4 ||
[Analyze grammar]

gaṃgādyāni ca tīrthāni kedārādyā divaukasaḥ |
mayā saha purā devāḥ śakrādyā nṛpasattamāḥ || 5 ||
[Analyze grammar]

brahmāṇaṃ prati rājendra gatāḥ sarve maharṣayaḥ |
sarve tatra kathāścakrurdharmyā nānā pṛthakpṛthak || 6 ||
[Analyze grammar]

samudāye ca devānāṃ sarvatīrthāni pārthiva |
kṣetrāṇyupa sthitānyeva vanānyupavanāni ca || 7 ||
[Analyze grammar]

tataḥ kathāprasaṃgena indraḥ prāha caturmukham |
kautukena samāyuktaḥ papraccha nṛpasattama || 8 ||
[Analyze grammar]

indra uvāca |
bhagavanpuṇyamāhātmyaṃ śrotumicchāmi sāṃpratam |
pramāṇaṃ caiva sarveṣāṃ kṛtādīnāṃ pṛthagvidham || 9 ||
[Analyze grammar]

brahmovāca |
lakṣaṃ saptadaśa proktaṃ yugamānaṃ surādhipa |
aṣṭāviṃśatibhiḥ sārddhaṃ sahasraiḥ kṛtamucyate || 10 ||
[Analyze grammar]

lakṣadvādaśabhiḥ proktaṃ yugaṃ tretābhisaṃjñitam |
ṣaṇṇavatyadhikaiścaiva sahasraiḥ parimāṇitam || 11 ||
[Analyze grammar]

lakṣāṇyaṣṭau catuḥṣaṣṭisahasraiḥ parikīrtitam |
tato vai dvāparaṃ nāma yugaṃ devaprakīrtitam || 12 ||
[Analyze grammar]

lakṣaiścaturbhirvikhyāto dvātriṃśadbhiḥ kalistathā |
sahasraiśca suraśreṣṭha yugamānamitīritam || 13 ||
[Analyze grammar]

catuṣpadaḥ kṛte dharmaḥ śuklavarṇo janārdanaḥ |
na durbhikṣaṃ na ca vyādhistasminbhavati vai kvacit || 14 ||
[Analyze grammar]

kriyate ca tadā dharmo nākāle maraṇaṃ nṛṇām |
lāṃgalena vinā sasyaṃ bhūrikṣīrāśca dhenavaḥ || 15 ||
[Analyze grammar]

kāmaḥ krodho bhayaṃ lobho matsaraścābhyasūyatā |
tasminyuge sahasrākṣa na bhavaṃti kadācana || 16 ||
[Analyze grammar]

tatastretāyuge jātastripādo dharma eva ca |
cirāyuṣo narāstasminraktavarṇo janārdanaḥ || 17 ||
[Analyze grammar]

tasminyajñāḥ pravarttaṃte prāṇināmiṣṭadāyinaḥ |
na kāmādipravṛttiśca tasminsaṃjāyate nṛṇām || 18 ||
[Analyze grammar]

tapasā brahmacaryeṇa snānairdānaiḥ pṛthagvidhaiḥ |
tathā yajñairjapairhomaistatra vṛttirbhavennṛṇām || 19 ||
[Analyze grammar]

tatastu dvāparaṃ nāma tṛtīyaṃ yuga mucyate |
dvipado dharmaḥ sañjātaḥ pītavarṇo janārddanaḥ || 20 ||
[Analyze grammar]

phalākāṃkṣāpravṛttāni japayajñatapāṃsi ca |
satyānṛtānvito loko dvāpare surasattama || 21 ||
[Analyze grammar]

tatrānyonyaṃ mahīpālā yuyudhurvasudhātale |
supūtāśca divaṃ yāṃti yajñairiṣṭvā janārdanam || 22 ||
[Analyze grammar]

tataḥ kaliyugaṃ ghoraṃ caturthaṃ tu prava rttate |
ekapādo bhaveddharmaḥ saṃtrasto nityapūjane || 23 ||
[Analyze grammar]

kṛṣṇavarṇo bhavedviṣṇuḥ pāpādhikyaṃ pravartate |
māyā ca matsaraścaiva kāmaḥ krodhastathā bhayam || 24 ||
[Analyze grammar]

arthalubdhāstathā bhūpā lobhamohaśatānvitāḥ |
alpāyuṣo narāstatra alpasasyā ca medinī || 25 ||
[Analyze grammar]

alpakṣīrāstathā gāvaḥ satyahīnā dvijātayaḥ |
tatra māyāvino lokā jaihvyaupasthyaparāyaṇāḥ || 26 ||
[Analyze grammar]

satyahīnāstathā pāpā bhaviṣyaṃti kalau yuge |
tatra ṣoḍaśame varṣe narāḥ palitakuntalāḥ || 27 ||
[Analyze grammar]

nāryo dvādaśame varṣe bhaviṣyaṃti sugarbhitāḥ |
bhaviṣyati kramādvarṇasaṃkaraśca surādhipa || 28 ||
[Analyze grammar]

ekākārā bhaviṣyaṃti sarvavarṇāśramāśca vai |
nāśaṃ yāsyaṃti yajñāśca kuladharmaḥ sanātanaḥ || 29 ||
[Analyze grammar]

vyarthāni tatra tīrthāni mlecchaspṛṣṭāni sarvaśaḥ |
bhaviṣyaṃti suraśreṣṭha prabhāvarahitāni ca || 30 ||
[Analyze grammar]

etacchrutvā tato vākyaṃ brahmaṇo'vyaktajanmanaḥ |
tatra sthitāni tīrthāni brahmāṇamidamabruvan || 31 ||
[Analyze grammar]

tīrthānyūcuḥ |
kathaṃ vayaṃ bhaviṣyāmaḥ saṃprāpte dāruṇe kalau |
sthānaṃ no brūhi deveśa sthātavyaṃ ca sadaiva hi || 32 ||
[Analyze grammar]

brahmovāca |
arbudaḥ parvataśreṣṭhaḥ kalistatra na vidyate |
atastatra ca gaṃtavyaṃ tīrthairāyatanaiḥ saha || 33 ||
[Analyze grammar]

api kṛtvā mahatpāpamarbudaṃ prekṣate tu yaḥ |
kalidoṣavinirmuktaḥ sa yāsyati parāṃ gatim || 34 ||
[Analyze grammar]

pulastya uvāca |
evamuktvā caturvaktro brahmalokaṃ gato nṛpa |
tataḥ sarvāṇi tīrthāni gatāni ca kalau yuge || 35 ||
[Analyze grammar]

bhūmāvarbudaśailendre saṃsthitāni kalerbhayāt |
gaṃgā sarasvatī caiva yamunā puṣkarāṇi ca || 36 ||
[Analyze grammar]

kurukṣetraṃ prabhāsaṃ ca brahmāvartaṃ tathaiva ca |
tisraḥkoṭyo'rddhakoṭiśca yāni tīrthāni bhūtale || 37 ||
[Analyze grammar]

teṣāṃ vāsaśca sañjātaḥ parvate'rbudasaṃjñike |
evaṃ tatra samāpannā gaṃgā caiva sarasvatī || 38 ||
[Analyze grammar]

tatra śāṃtā narāḥ samyakparaṃ nirvāṇamāpnuyuḥ |
śrāddhaṃ kṛtvā mahārāja svarge yāṃti ca pūrvajāḥ || 39 ||
[Analyze grammar]

śṛṇu tatrābhavatpūrvaṃ yadāścaryaṃ mahāmate |
ṛṣirmaṃkaṇakonāma sarasvatyāstaṭe sthitaḥ || 40 ||
[Analyze grammar]

tapastepe sudharmātmā kāmakrodhavivarjitaḥ |
tasyaivaṃ vartamānasya kṣutamāsītkadācana || 41 ||
[Analyze grammar]

pittaṃ prapatitaṃ tatra tacca raktamayaṃ babhau |
taddṛṣṭvā'tīva hṛṣṭaḥ sa maṃkaṇarṣirbabhūva ha || 42 ||
[Analyze grammar]

siddho'hamiti vijñāya tato nṛtyaṃ cakāra saḥ |
tasyaivaṃ vartamānasya jagatsthāvarajaṃgamam || 43 ||
[Analyze grammar]

tatra saṃkṣobhamāpannaṃ sāgarā api cukṣubhuḥ |
gṛhakṛtyāni saṃtyajya sarve vismayamā gatāḥ || 44 ||
[Analyze grammar]

tasyaivaṃ nṛtyamānasya sarve lokā nṛpottama |
nanṛtuḥ pārthivaśreṣṭha prabhāvāttasya sanmuneḥ || 45 ||
[Analyze grammar]

tato devagaṇāḥ sarve gatvā kāmaniṣūdanam |
yathā'yaṃ nṛtyate naiva tathā kuru maheśvara || 46 ||
[Analyze grammar]

atha brāhmaṇarūpeṇa śaṃbhunokto dvijottamaḥ |
tvayā brahmaṃstapastaptamadhunā nṛtyate katham || 47 ||
[Analyze grammar]

maṃkaṇa uvāca |
kiṃ na paśyasi he brahmanraktaṃ pittaṃ ca me sthitam |
saṃjātaṃ siddhimāpanno raktaṃ pittaṃ yato mama || 48 ||
[Analyze grammar]

etasmātkāraṇāddharṣāddvija nṛtyaṃ karomyaham |
evamuktastatastena devadevo maheśvaraḥ || 49 ||
[Analyze grammar]

tarjanyā tāḍayāmāsa svāṃguṣṭhaṃ nṛpasattama |
tatoṃguṣṭhādviniṣkrāṃtaṃ bhasma vai bisapāṃḍuram || 50 ||
[Analyze grammar]

tato maṃkaṇakaṃ prāha paśya vipra karānmama |
śubhraṃ bhasma viniṣkrāṃtaṃ paśya me dvija kautukam || 51 ||
[Analyze grammar]

pulastya uvāca |
taddṛṣṭvā vismito vipro jñātvā taṃ vṛṣabhadhvajam |
jānubhyāmavaniṃ gatvā vākyametaduvāca ha || 52 ||
[Analyze grammar]

maṃkaṇa uvāca |
nūnaṃ bhavānmahādevaḥ sākṣāddṛṣṭaḥ prasīda me |
niścitaṃ tvaṃ mayā jñāta etanme hṛdi vartate || 53 ||
[Analyze grammar]

nānyasyāyaṃ prabhāvaśca tvayā yo me pradarśitaḥ |
māṃ samuddhara deveśa kṛpāṃ kṛtvā maheśvara || 54 ||
[Analyze grammar]

śrīmahādeva uvāca |
samyagjñāto'smi viprendra tvayā'haṃ nātra saṃśayaḥ |
varaṃ varaya bhadraṃ te nṛtyādhikyaṃ yataḥ kṛtam || 55 ||
[Analyze grammar]

maṃkaṇa uvāca |
ye'tra snānaṃ prakurvaṃti sarasvatyāṃ samāhitāḥ |
tvatprasādātphalaṃ teṣāṃ rājasūyāśvamedhayoḥ || 56 ||
[Analyze grammar]

śrīmahādeva uvāca |
ye'tra snānaṃ kariṣyaṃti sarasvatyāṃ samāhitāḥ |
te yāsyaṃti paraṃ sthānaṃ jarāmaraṇavarjitam || 57 ||
[Analyze grammar]

atra gaṃgāsarasvatyoḥ saṃgame lokaviśrute |
śrāddhaṃ kuryurdvijaśreṣṭha te yāsyaṃti parāṃ gatim || 58 ||
[Analyze grammar]

suvarṇaṃ ye'tra dāsyaṃti yathāśaktyā dvijottame |
sarva pāpavinirmuktāste yāsyanti parāṃ gatim || 59 ||
[Analyze grammar]

ityuktvāṃtardadhe rājandevadevo maheśvaraḥ || 60 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṇḍe'rbudācale kaliyugapabhāvātsarvatīrthāgamanavarṇanaṃnāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: