Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi bhallatīrthamanuttamam |
tasyāśca paścime bhāge yatra viṣṇuścaturbhujaḥ || 1 ||
[Analyze grammar]

yatra tyaktaṃ śarīraṃ tu viṣṇunā prabhaviṣṇunā |
tasminmitravane ramye yojanārddhārddhavistṛte || 2 ||
[Analyze grammar]

yugeyuge mahādevi kalpamanvatarādiṣu |
tatraiva saṃsthitirviṣṇornānyatra ca ratirbhavet || 3 ||
[Analyze grammar]

kṣetrāṇāmādikṣetraṃ tu vaiṣṇavaṃ tadvidurbudhāḥ |
tisraḥ koṭyarddhakoṭiśca tīrthānāṃ pravarāṇi ca || 4 ||
[Analyze grammar]

divi bhuvyaṃtarikṣe ca tāni tatraiva bhāmini |
tatra mūrtimatī gaṃgā svayameva vyavasthitā || 5 ||
[Analyze grammar]

viṣṇoḥ saṃplavanārthāya prāṇināṃ ca hitāya vai |
gaṃgā gayā kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca || 6 ||
[Analyze grammar]

purī dvāravatīṃ tyaktvā atraiva vasate hariḥ |
tasyaurdhvadaihikaṃ devi prakaromi yugeyuge || 7 ||
[Analyze grammar]

nabhasye dvādaśīyoge tatra gatvā svayaṃ priye |
karomi tadvidhānena tatra brāhmaṇapuṃgavaiḥ || 8 ||
[Analyze grammar]

tatra dattvā tu dānāni vidhivadvedapārage |
tatraiva dvādaśīyoge snātvā caiva vidhānataḥ || 9 ||
[Analyze grammar]

santarpya ca pitṝnbhaktyā mucyate sarvapātakaiḥ |
tatra viṣṇuṃ tu saṃpūjya kṛtvā jāgaraṇaṃ niśi || 10 ||
[Analyze grammar]

dīpādidānaṃ kṛtvā tu kṛtakṛtyo'bhijāyate || 11 ||
[Analyze grammar]

atha tasya pravakṣyāmi purāvṛtta mahaṃ priye |
saṃhṛtya yādavānsarvānvāsudevaḥ pratāpavān || 12 ||
[Analyze grammar]

durvāsasā'nuliptena pāyasena padastale |
vajrāṃgabhūtadehastu sarvavyāpī janārddanaḥ || 13 ||
[Analyze grammar]

gatvā tīre samudrasya samādhistho babhūva ha |
sarvasrotāṃsi saṃyamya niveśyātmānamātmani || 14 ||
[Analyze grammar]

etasminnaṃtare prāpto bāṇahasto jarābhidhaḥ |
dāśaputro'tikṛṣṇāṃgo matsyaghātī ca pāpakṛt || 15 ||
[Analyze grammar]

tena dṛṣṭastato dūrānniṣādātmasamudbhavaḥ |
viṣṇoḥ padaṃ mṛgaṃ matvā śaraṃ tasya mumoca ha || 16 ||
[Analyze grammar]

tato'sau paśyate yāvadgatvā tasya ca saṃnidhau |
caturbāhuṃ mahākāyaṃ śaṃkhacakragadādharam || 17 ||
[Analyze grammar]

puruṣaṃ nīlameghābhaṃ puḍarīkanibhe kṣaṇam |
taṃ dṛṣṭvā bhayabhītastu vepamānaḥ kṛtāṃjaliḥ |
abravīnna mayā jñātastvaṃ vibho divyarūpadhṛk || 18 ||
[Analyze grammar]

ajñānāttvaṃ mayā viddhastvatpadāgre surottama |
kṣantumarhasi me nātha na tvaṃ kroddhumihārhasi || 19 ||
[Analyze grammar]

viṣṇuruvāca |
śāpasyāṃtodya me bhadra śarapātātkṛtastvayā |
tasmāttvaṃ matprasādena svargaṃ gaccha mahādyute || 20 ||
[Analyze grammar]

ye cānye māmihāgatya drakṣyaṃti hi narottamāḥ |
te yāsyaṃti paraṃ sthānaṃ yatrāhaṃ nityasaṃsthitaḥ || 21 ||
[Analyze grammar]

bhallenāhaṃ yato viddhastvayā pādatale śubhe |
bhallatīrthamiti khyātaṃ tato hyetadbhaviṣyati || 22 ||
[Analyze grammar]

harikṣetramiti proktaṃ pūrvaṃ svāyaṃbhuve'ntare || 23 ||
[Analyze grammar]

īśvara uvāca |
ityuktvāṃtardadhe viṣṇurlubdhako'pi divaṃ gataḥ |
ye'tra snānaṃ kariṣyaṃti bhaktyā paramayā yutāḥ |
viṣṇulokaṃ gamiṣyaṃti prītyā te matprasādataḥ || 24 ||
[Analyze grammar]

ye'tra śrāddhaṃ kariṣyaṃti pitṛbhaktiparāyaṇāḥ |
tṛptiṃ teṣāṃ gamiṣyaṃti pitaraścaiva tarpitāḥ || 25 ||
[Analyze grammar]

tasmātsarvaprayatnena prāpya tatkṣetramuttamam |
dṛśyo devaścaturbāhuḥ snātvā tīrthe tu bhallake || 26 ||
[Analyze grammar]

madbhaktibaladarpiṣṭhā matpriyaṃ na namaṃti ye |
vāsudevaṃ na te jñeyā madbhaktāḥ pāpino hi te || 27 ||
[Analyze grammar]

madbhakto'pi hi yo bhūtvā bhuṃkta ekādaśīdine |
malliṃgasyārcanaṃ kāryaṃ na tena pāpabuddhinā || 28 ||
[Analyze grammar]

yā tithirdayitā viṣṇoḥ sā tithirmama vallabhā |
na tāṃ copoṣayedyastu sa pāpiṣṭhatarādhikaḥ || 29 ||
[Analyze grammar]

tadvatsa dvādaśīyoge bhallatīrthasya saṃnidhau |
yastu māṃ pūjayedbhaktyā nārī vā'pi naro'pi vā |
tasya janmasahasrāṇi gṛhabhaṃgo na jāyate || 30 ||
[Analyze grammar]

ityetatkathitaṃ devi māhātmyaṃ pāpanāśanam |
bhallatīrthasya viṣṇostu sarva pātakanāśanam || 31 ||
[Analyze grammar]

tatra viṣṇostu sāṃnidhye vāyavye kumbhamuttamam |
bhallatīrthaṃ tu vikhyātaṃ yatra bhallahato hariḥ || 32 ||
[Analyze grammar]

tatra deyāni vāsāṃsi padaṃ gāvo vidhānataḥ |
deyāni vipramukhyebhyaḥ samyagyātrāphalepsubhiḥ || 33 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye bhallatīrthamāhātmyavarṇanaṃnāma dvipañcāśaduttaratriśatatamo'dhyāyaḥ || 352 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 353

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: