Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi liṃgaṃ vai hāṭakeśvaram |
naleśvarātpūrvabhāge śatadhanvaṃtaradvaye || 1 ||
[Analyze grammar]

agastyāmravanaṃnāma tatra sthāne tu saṃsthitam |
ciṃtāmaṇestu pūrveṇa īśāne triśataṃdhanuḥ |
tatra pūrvaṃ tapastaptamagastyena mahātmanā || 2 ||
[Analyze grammar]

devyuvāca |
kasminkāle mahādeva sarvaṃ vistarato vada || 3 ||
[Analyze grammar]

īśvara uvāca |
purā daityagaṇā raudrā babhūvurvaravarṇini |
kālakeyā iti khyātāstrailokyocchedakārakāḥ || 4 ||
[Analyze grammar]

atha te nihatāḥ sarve viṣṇunā prabhaviṣṇunā |
daityasūdananāmnā tu prabhāsakṣetravāsinā || 5 ||
[Analyze grammar]

kṛtvā vyāghrasya rūpaṃ tu nāmnā cakramukhīti ca |
hatā vai tena rūpeṇa tato'bhūddaityasūdanaḥ || 6 ||
[Analyze grammar]

hataśeṣāḥ samudrāṃte praviṣṭā bhayavihvalāḥ |
tataste maṃtrayāmāsuḥ pīḍyaṃte devatāḥ katham || 7 ||
[Analyze grammar]

hanyaṃtāṃ dharmiṇo ye'tra vidyaṃte dhara ṇītale |
tapaḥsvādhyāyaniratā yajñadānaratāśca ye || 5 ||
[Analyze grammar]

atha te samayaṃ kṛtvā rātrau niṣkramya sāgarāt |
nirjaghnustāpasāṃstatra yajñadānaratānpriye || 9 ||
[Analyze grammar]

prabhāse tu mahādevi tatra dvādaśayojane |
vasiṣṭhasyāśrame tatra maharṣīṇāṃ mahātmanām || 10 ||
[Analyze grammar]

bhakṣitāni sahasrāṇi paṃca sapta ca tāpasān |
śatāni paṃca raibhyasya viśvāmitrasya ṣoḍaśa || 11 ||
[Analyze grammar]

cyavanasya ca saptaiva jābālerdviśataṃ muneḥ |
vālakhilyāśrame puṇye ṣaṭchatāni durātmabhiḥ || 12 ||
[Analyze grammar]

yatra kvacidbhavedyajñastatra gatvā niśāgame |
yajñadānasamāyuktānṛtvijo bhakṣayaṃti ca || 13 ||
[Analyze grammar]

tato bhayākulāḥ sarve babhūvurjagatī tale |
na ca kaścidvijānāti daityānāṃ tu viceṣṭitam || 14 ||
[Analyze grammar]

rātrau svapaṃti munayaḥ sukhaśayyāgatāśca te |
prabhāte tvadhvare teṣāmasthisaṃghāśca kevalam || 15 ||
[Analyze grammar]

tato dharmakriyāstyaktā bhūtale sarvamānavaiḥ |
niḥsvādhyāyavaṣaṭkāraṃ bhūtalaṃ samapadyata || 16 ||
[Analyze grammar]

athānye tāpasā rātrau saṃyutāśca ca dhṛtāyudhāḥ |
athocchedaṃ gate dharme pīḍitāstridivaukasaḥ || 17 ||
[Analyze grammar]

kimetaditi jalpaṃto brahmāṇaṃ śaraṇaṃ gatāḥ |
bhagavaṃstāpasāḥ sarve tathā ye jñānaśīlinaḥ || 18 ||
[Analyze grammar]

bhakṣyante kenacidrātrau mṛtyumeva prayānti ca |
naṣṭadharmakriyāḥ sarve bhūtale prapitāmaha || 19 ||
[Analyze grammar]

yo dharmamācaredahni sa rātrau mṛtyumeti ca |
na svādhyāyavaṣaṭkāraṃ samaste bhūtale vibho || 20 ||
[Analyze grammar]

dharmābhāvādvayaṃ sarve saṃdehaṃ paramaṃ gatāḥ |
teṣāṃ tadvacanaṃ śrutvā dhyātvā devaḥ pitāmahaḥ |
abravīttridaśānsarvānsandehaṃ paramaṃ gatān || 21 ||
[Analyze grammar]

kāleyā iti vikhyātā dānavā raudrakāriṇaḥ |
te samudraṃ samāsādya tāpasānbhakṣayaṃti ca || 22 ||
[Analyze grammar]

yuṣmākaṃ ca vināśāya te na śakyā niṣūditum |
yatadhvameṣāṃ nāśāya no cennāśo bhaviṣyati || 23 ||
[Analyze grammar]

vrajadhvaṃ bhūtale śīghramagastyo yatra tiṣṭhati |
vratacaryārato nityaṃ prabhāse kṣetra uttame || 24 ||
[Analyze grammar]

sa śaktaḥ sāgaraṃ pātuṃ mitrāvaruṇasaṃbhavaḥ |
prasādyaśca sa yuṣmābhiḥ samudraṃ piba sattama || 25 ||
[Analyze grammar]

tatastathā kṛte tena te sarve dānavādhamāḥ |
vadhyā yuṣmākaṃ bhaviṣyaṃti evaṃ ca tridiveśvarāḥ || 26 ||
[Analyze grammar]

īśvara uvāca |
evamuktāḥ surāḥ sarve brahmaṇā lokakāriṇā |
prabhāsaṃ kṣetramāsādya agastyaṃ śaraṇaṃ gatāḥ || 27 ||
[Analyze grammar]

devā ūcuḥ |
rakṣarakṣa dvijaśreṣṭha trailokyaṃ saṃśayaṃ gatam |
kālakeyaiḥ pratidhvastaṃ samudraṃ samupāśritaiḥ || 28 ||
[Analyze grammar]

taṃ śoṣaya dvijaśreṣṭha hitārthaṃ tridivaukasām |
nānyaḥ śaktaḥ pumānkaścitkartumīdṛkkriyā vibho || 29 ||
[Analyze grammar]

īśvara uvāca |
evamuktaḥ suragaṇairagastyo munipuṅgavaḥ |
jagāma tridaśaiḥ sārdhaṃ samudraṃ prati harṣitaḥ || 30 ||
[Analyze grammar]

gīyamānastu gaṃdharvaiḥ stūyamānastu kinnaraiḥ |
ślāghyamānastu vibudhairvākyametaduvāca ha || 31 ||
[Analyze grammar]

eṣa trailokyarakṣārthaṃ śoṣayāmi mahārṇavam |
drakṣyadhvaṃ kautukaṃ devāḥ samīnamakarairmahat || 32 ||
[Analyze grammar]

evamuktvā dvijaśreṣṭho hyagastyo bhagavānmuniḥ |
gaṃḍūṣamakarotsarvaṃ sāgaraṃ saritāṃpatim || 33 ||
[Analyze grammar]

pīte tatra mahāsindhāvagatsye na mahātmanā |
dānavā bhayasaṃtrastā itaścetaśca babhramuḥ || 34 ||
[Analyze grammar]

vadhyamānāḥ suraistatra śastraiḥ suniśitaistathā |
kāṃtāramanye gacchaṃtaḥ palāyanaparāyaṇā || 35 ||
[Analyze grammar]

hatabhūyeṣu daityeṣu vidārya dharaṇītalam |
pātālaṃ viviśustūrṇaṃ rudhireṇa pariplutāḥ || 36 ||
[Analyze grammar]

athocustridaśā hṛṣṭā agastyaṃ munisattamam |
siddhaṃ no vāṃchitaṃ sarvaṃ pūryatāṃ sāgaraḥ punaḥ || 37 ||
[Analyze grammar]

agastya uvāca |
jīrṇaṃ toyaṃ mayā devāstathaivāmedhyatāṃ gatam |
utpatsyati raghūṇāṃ hi kule nṛpatisattamaḥ || 38 ||
[Analyze grammar]

bhagīratheti vikhyātaḥ sarvaśastrabhṛtāṃ varaḥ |
sa jñātikāraṇādeva gaṃgāṃ tatrānayiṣyati || 39 ||
[Analyze grammar]

brahmalokātsaricchreṣṭhāṃ tayā pūrṇo bhaviṣyati |
evamuktvā suraiḥ sārddhaṃ svasthānaṃ cāgamanmuniḥ || 40 ||
[Analyze grammar]

tataḥ svamāśramaṃ prāptaṃ devā vākyamathābuvan |
anena karmaṇā brahmanparituṣṭā vayaṃ mune || 41 ||
[Analyze grammar]

kiṃ kurmo brūhi te'bhīṣṭaṃ yadyapi syātsudurlabham || 42 ||
[Analyze grammar]

agastya uvāca |
yāvadbrahmasahasrāṇi paṃcaviṃśatikoṭayaḥ |
vaimāniko bhaviṣyāmi dakṣiṇāṃbaramūrddhani || 43 ||
[Analyze grammar]

atrāgatya naro yastu mamāśramapade śubhe |
hāṭakeśvarasāṃnidhye prabhāsakṣetra uttame || 44 ||
[Analyze grammar]

snānamācarate samyaksa yātu paramāṃ gatim |
pātālādavatīrṇaṃ taṃ liṃgarūpaṃ maheśvaram || 45 ||
[Analyze grammar]

mayā tapaḥ prabhāvena sthāpitaṃ yaḥ prapūjayet |
dinedine bhavettasya gośatasya phalaṃ dhruvam || 46 ||
[Analyze grammar]

lopāmudrāsahāyaṃ māṃ yo martyaḥ saṃprapūjayet |
arghyaṃ dadyādvidhānena kāśa puṣpaiḥ samāhitaḥ || 47 ||
[Analyze grammar]

prāpte śaradi kāle ca sa yātu paramāṃ gatim |
lopāmudrāsahāyaṃ māṃ hāṭakeśvarasaṃyutam || 48 ||
[Analyze grammar]

ayane cottare pūjya golakṣa phalamāpnuyāt |
yaḥ śrāddhaṃ kurute cātra ayane cottare dvijaḥ |
bhūyāttasya phalaṃ kṛtsnaṃ gayāśrāddhasya sattamāḥ || 49 ||
[Analyze grammar]

īśvara uvāca |
bāḍhamitye va te coktvā sarve devāḥ savāsavāḥ |
svasthānaṃ tu gatāḥ sarve saṃhṛṣṭamanasastadā || 50 ||
[Analyze grammar]

tasmātsarvaprayatnena prāpte śaradi mānavaḥ |
agastyasyāśramaṃ gatvā hāṭakeśaṃ prapūjayet || 51 ||
[Analyze grammar]

agastyeśvaranāmānaṃ kalpaliṃgaṃ surapriyam |
yaścaitacchuṇuyādbhaktyā ṛṣestasya viceṣṭitam |
ahorātrakṛtātpāpāttatkṣaṇā deva mucyate || 52 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye hāṭakeśvaramāhātmya varṇanaṃnāma ṣaṭcatvāriṃśaduttaratriśatatamo'dhyāyaḥ || 346 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 347

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: