Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi hyunnatasthānamuttamam |
tasyaivottaradigbhāga ṛṣitoyātaṭe śubhe || 1 ||
[Analyze grammar]

etatsthānaṃ mahādevi viprebhyaḥ prādadāṃ balāt |
sarvasīmāsamāyuktaṃ caṃḍīgaṇasurakṣitam || 2 ||
[Analyze grammar]

devyuvāca |
kathamunnatanāmāsya babhūva surasattama |
kathaṃ tvayā balāddattaṃ kiyatsīmāsamanvitam || 3 ||
[Analyze grammar]

etatsarvaṃ mamācakṣva saṃkṣepānnātivistarāt || 4 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi kathāṃ pāpapraṇāśinīm |
yāṃ śrutvā mānavo devi mucyate sarvapātakaiḥ || 5 ||
[Analyze grammar]

etatsarvaṃ purā proktaṃ sthānasaṃketakāraṇam |
tṛtīye brahmaṇaḥ kuṃḍe sṛṣṭisaṃkṣepasūcake || 6 ||
[Analyze grammar]

tathāpi te pravakṣyāmi saṃkṣepācchuṇu pārvati || 7 ||
[Analyze grammar]

unnāmitaṃ punastatra yatra liṃgaṃ mahodaye |
tadunnatamiti proktaṃ sthānaṃ sthānavatāṃ varam || 8 ||
[Analyze grammar]

athavā connataṃ dvāraṃ pūrvaṃ prābhāsikasya vai |
tadunnatamiti proktaṃ sthānaṃ sthānavatāṃ varam || 9 ||
[Analyze grammar]

vidyayā tapasā caiva yatrotkṛṣṭā maharṣayaḥ |
tadunnatamiti proktaṃ sthānaṃ sthānavatāṃ varam || 10 ||
[Analyze grammar]

yadā devakule viprā mūlacaṃḍīśasaṃjñakam |
prasādya ca mahādevaṃ punaḥ prāptā mahodayam || 11 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi tapastepurmaharṣayaḥ |
dhyāyamānā maheśānamanādinidhanaṃ param || 12 ||
[Analyze grammar]

teṣu vai tapyamāneṣu koṭisaṃkhyeṣu pārvati |
ṛṣitoyātaṭe ramye pavitre pāpanāśane |
bhikṣurbhūtvā gataścāhaṃ punastatraiva bhāmini || 13 ||
[Analyze grammar]

trikālaṃ darśibhistatra doṣarāgavivarjitaiḥ |
tapasvibhistadā sarvairlakṣito'haṃ varānane || 14 ||
[Analyze grammar]

dṛṣṭamātrastadā viprairvirarāma maheśvaraḥ |
kva yāsi vidito deva ityuktvānuyayurdvijāḥ || 15 ||
[Analyze grammar]

yāvadāyāṃti munaya īśeśeti prabhāṣakāḥ |
dhāvamānāḥ svatapasā dyotayanto diśodaśa || 16 ||
[Analyze grammar]

liṃgameva prapaśyaṃti na paśyaṃti maheśvaram || 17 ||
[Analyze grammar]

yeye ca dadṛśurliṃgaṃ mūlacaṇḍīśasaṃjñakam |
tadā ca munayaḥ sarve sadehāḥ svargamāyayuḥ || 18 ||
[Analyze grammar]

yadā triviṣṭapaṃ vyāptaṃ dṛṣṭaṃ vai śatayajvanā |
āyāṃti ca tathaivānye munayastapasojvalāḥ || 19 ||
[Analyze grammar]

etadaṃtaramāsādya samāgatya mahītale |
liṃgamācchādayāmāsa vajreṇaiva śatakratuḥ || 20 ||
[Analyze grammar]

aṣṭādaśasahasrāṇi munīnāmūrdhvaretasām |
sthitāni na tu paśyaṃti liṃgametadanuttamam || 21 ||
[Analyze grammar]

śakrastu sahasā dṛṣṭo vajreṇaiva samanvitaḥ |
yāvadvadaṃti śāpaṃ te tāvannaṣṭaḥ puraṃdaraḥ || 22 ||
[Analyze grammar]

dṛṣṭvā tānkopasaṃyuktānbhagavāṃstripurāṃtakaḥ |
uvāca sāṃtvayandevo vācā madhurayā munīn || 23 ||
[Analyze grammar]

kathaṃ khinnā dvijaśreṣṭhāḥ sadā śāṃtiparāyaṇāḥ |
prasannavadanā bhūtvā śrūyatāṃ vacanaṃ mama || 24 ||
[Analyze grammar]

bhavadbhirjñānasaṃyuktaiḥ svargaḥ kiṃ manyate bahu |
yatraike vasavaḥ proktā ādityāśca tathā pare || 25 ||
[Analyze grammar]

rudrasaṃjñāstathā caike hyaśvināvapi cāparau |
eteṣāmadhipaḥ kaścideka indraḥ prakīrtitaḥ || 26 ||
[Analyze grammar]

svapuṇyasaṃkhyayā prāpte yasmādvibhraśyate naraiḥ |
evaṃ duḥkhasamāyuktaḥ svargo naiveṣyate budhaiḥ || 27 ||
[Analyze grammar]

etasmātkāraṇādviprāḥ kurudhvaṃ vacanaṃ mama |
gṛhṇīdhvaṃ nagaraṃ ramyaṃ nivāsāya mahāprabham || 28 ||
[Analyze grammar]

hūyaṃtāmagnihotrāṇi devatāḥ sarvadā dvijāḥ |
ijyaṃtāṃ vividhairyāgaiḥ kriyatāṃ pitṛpūjanam || 29 ||
[Analyze grammar]

ātithyaṃ kriyatā nityaṃ vedābhyāsastathaiva hi || 30 ||
[Analyze grammar]

evaṃ hi kurvatāṃ nityaṃ vinā jñānasya saṃcayaiḥ |
prasādānmama viprendrāḥ prāṃte muktirbhaviṣyati || 31 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
asamarthāḥ paritrāṇe jitāhārāstaponvitāḥ |
nagareṇeha kiṃ kurmastava bhaktimabhīpsavaḥ || 32 ||
[Analyze grammar]

īśvara uvāca |
bhaviṣyati sadā bhaktiryuṣmākaṃ parameśvare |
gṛhṇīdhvaṃ nagaraṃ ramyaṃ kurudhvaṃ vacanaṃ mama || 33 ||
[Analyze grammar]

ityuktvā bhagavāndeva īṣanmīlitalocanaḥ |
sasmāra viśvakarmāṇaṃ sarvaśilpavatāṃ varam || 34 ||
[Analyze grammar]

smṛtamātro viśvakarmā prāṃjaliścāgrataḥ sthitaḥ |
ājñāpayatu māṃ devo vacanaṃ karavāṇi te || 35 ||
[Analyze grammar]

īśvara uvāca |
nagaraṃ kriyatāṃ tvaṣṭarviprārthaṃ suṃdaraṃ śubham || 36 ||
[Analyze grammar]

ityukto viśvakarmā sa bhūmiṃ vīkṣya samaṃtataḥ |
uvāca praṇato bhūtvā śaṃkaraṃ lokaśaṃkaram || 37 ||
[Analyze grammar]

parīkṣitā mayā bhūmirna yuktaṃ nagaraṃ tviha |
atra devakulaṃ sākṣālliṃgasya patanaṃ tathā || 38 ||
[Analyze grammar]

yatibhiścātra vastavyaṃ na yuktaṃ gṛhamedhinām || 39 ||
[Analyze grammar]

trirātraṃ paṃcarātraṃ vā saptarātraṃ maheśvara |
pakṣaṃ māsamṛtuṃ vāpi hyayanaṃ yāvadeva ca |
putradārayutaistīrthe vastavyaṃ gṛhamedhibhiḥ || 40 ||
[Analyze grammar]

vasatyūrdhvaṃ tu ṣaṇmāsādyadā tīrthe gṛhādhipaḥ |
avajñā jāyate tasya manaścāpalyabhāvataḥ |
tadā dharmādvinaśyaṃti sakalā gṛhamedhinaḥ || 41 ||
[Analyze grammar]

ityuktaḥ sa tadā devastena vai viśvakarmaṇā |
punaḥ provāca taṃ tasya praśasya vacanaṃ śivaḥ || 42 ||
[Analyze grammar]

rocate me na vāso'tra viprāṇāṃ gṛhamedhinām |
yatra connāmitaṃ liṃgamṛṣitoyātaṭe śubhe |
tatra nirmāpaya tvaṣṭarnagaraṃ śilpināṃ vara || 43 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā viśvakarmā tvarānvitaḥ |
gatvā cakāra nagaraṃ śilpikoṭibhirāvṛtaḥ || 44 ||
[Analyze grammar]

unnataṃ nāma yalloke vikhyātaṃ surasundari |
tato hṛṣṭamanā bhūtvā vilokya nagaraṃ śivaḥ |
āhūya brāhmaṇānsarvānuvācānatakandharaḥ || 45 ||
[Analyze grammar]

idaṃ sthānaṃ varaṃ ramyaṃ nirmitaṃ viśvakarmaṇā |
grāmāṇāṃ ca sahasraistu proktaṃ sarvāsu dikṣu ca || 46 ||
[Analyze grammar]

nagarātsarvataḥ puṇyo deśo nagnaharaḥ smṛtaḥ |
aṣṭayojanavistīrṇa āyāmavyāsatastathā || 47 ||
[Analyze grammar]

nagno bhūtvā haro yatra deśe bhrāṃto yadṛcchayā |
taṃ nagnaharamityāhurdeśaṃ puṇyatamaṃ janāḥ || 48 ||
[Analyze grammar]

pūrve tu śāṃkarī cā'ryā paścime nyaṃkumatyapi |
uttare kanakanaṃdā dakṣiṇe sāgarāvadhiḥ |
etadaṃtaramāsādya deśo nagnaharaḥ smṛtaḥ || 49 ||
[Analyze grammar]

aṣṭayojanamānena āyāmavyāsatastathā |
prokto'yaṃ sakalo deśa unnatena samaṃ mayā || 50 ||
[Analyze grammar]

gṛhyatāṃ nagaraśreṣṭhaṃ prasīdadhvaṃ dvijottamāḥ |
atra bhaktiśca muktiśca bhaviṣyati na saṃśayaḥ || 51 ||
[Analyze grammar]

ityuktāste tadā sarve viprā ūcurmaheśvaram || 52 ||
[Analyze grammar]

viprā ūcuḥ |
īśvarājñā vṛthā kartuṃ na śakyā paramātmanaḥ |
tapo'gnihotraniṣṭhānāṃ vedādhyayanaśālinām || 53 ||
[Analyze grammar]

asmākaṃ rakṣitā ko'sti kalikāle ca dāruṇe |
ko dātā'rogyadaḥ kaśca ko vai muktiṃ pradāsyati || 54 ||
[Analyze grammar]

īśvara uvāca |
mahākāla svarūpeṇa sthitvā tīrthe mahodaye |
nāśayiṣyāmi śatrūnvaḥ samyagārādhito hyaham || 55 ||
[Analyze grammar]

unnato vighnarājastu vighnacchettā bhaviṣyati |
gaṇanāthasvarūpo'yaṃ dhanado nidhīnāṃ patiḥ || 56 ||
[Analyze grammar]

yuṣmabhyaṃ dāsyati dravyaṃ samyagārādhito'pi saḥ |
ārogyadāyako nityaṃ durgādityo bhaviṣyati || 57 ||
[Analyze grammar]

mahodayaṃ mahānandadāyakaṃ vo bhaviṣyati |
samyagārādhito brahmā sarvakāryeṣu sarvadā |
sarvānkāmāṃśca muktiṃ ca yuṣmabhyaṃ saṃpradāsyati || 58 ||
[Analyze grammar]

viprā ūcuḥ |
yadi tīrthāni tiṣṭhaṃti sarvāṇi surasattama |
saṃgāleśvaratīrthe ca tathā devakule śive || 59 ||
[Analyze grammar]

kalāvapi mahāraudre hyasmākaṃ pāvanāya vai |
sthātavyaṃ tarhi gṛhṇīmo nānyathā ca maheśvara || 60 ||
[Analyze grammar]

sa tatheti pratijñāya dadau tebhyaḥ puraṃ varam |
saptabhaumaiḥ śaśāṃkābhaiḥ prāsādaiḥ paribhūṣitam |
nānāgrāmasamāyuktaṃ sarvataḥ sīmayānvitam || 61 ||
[Analyze grammar]

sūta uvāca |
evaṃ tebhyo hi nagaraṃ dattvā devo maheśvaraḥ |
dadarśa viśvakarmāṇaṃ prāñjaliṃ purataḥ sthitam || 62 ||
[Analyze grammar]

viśvakarmovāca |
vilokyatāṃ mahādeva nagaraṃ nagaropamam |
sauvarṇasthalamāruhya nirmitaṃ tvatprasādataḥ || 63 ||
[Analyze grammar]

viśvakarmavacaḥ śrutvā bhagavāṃstripurāntakaḥ |
samāruroha sthalakaṃ saha sarvairmaharṣibhiḥ || 64 ||
[Analyze grammar]

nagaraṃ vilokayāmāsa ramyaṃ prākāramaṇḍitam |
ṛṣayastuṣṭuvuḥ sarve tatrasthaṃ tripurāntakam |
tānuvāca mahādevo vṛṇudhvaṃ varamutta mam || 65 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yadi tuṣṭo mahādeva sthalakeśvaranāmabhṛt |
avalokayaṃśca nagaraṃ sadā tiṣṭha sthale hara || 66 ||
[Analyze grammar]

ityuktastaistadā devaḥ sthalake'sminsadā sthitaḥ |
kṛte ratnamayaṃ devi tretāyāṃ ca hiraṇmayam || 67 ||
[Analyze grammar]

raupyaṃ ca dvāpare proktaṃ sthalamaśmamayaṃ kalau |
evaṃ tatra sthito devaḥ sthalakeśvaranāmataḥ || 68 ||
[Analyze grammar]

sadā pūjyo mahādeva unnatasthānavāsibhiḥ |
māghe māsi caturdaśyāṃ viśeṣastatra jāgare || 69 ||
[Analyze grammar]

ityetatkathitaṃ devi hyunnatasya mahodyam |
śrutaṃ pāpaharaṃ nṝṇāṃ sarvakāmaphalapradam || 70 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmya unnatasthānamāhātmyavarṇanaṃnāmaikonaviṃśatyuttaratriśatatamo'dhyāyaḥ || 319 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 319

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: