Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi devīṃ kaṃṭakaśoṣiṇīm |
uttareṇa devakulāddakṣiṇenonnatātsthitāt || 1 ||
[Analyze grammar]

tasyotpattiṃ pravakṣyāmi śṛṇu hyekamanāḥ priye |
unnatāddakṣiṇe bhāge yajaṃte dvijasattamāḥ || 2 ||
[Analyze grammar]

bhṛguratrirmarīciśca bharadvājo'tha kaśyapaḥ |
kaṇvo maṃkiśca sāvarṇirjātūkarṇyastathaiva ca || 3 ||
[Analyze grammar]

vatsaścaiva vasiṣṭhaśca pulastyaḥ pulahaḥ kratuḥ |
manuryamoṃ'girā viṣṇuḥ śātātapaparāśarau || 4 ||
[Analyze grammar]

śāṃḍilyaḥ kauśikaścaiva gautamo gārgya eva ca |
dālbhyaśca śaunakaścaiva śākalyo gālavastathā || 5 ||
[Analyze grammar]

jābālirmudgalaścaiva ṛṣyaśṛṃgo vibhāṃḍakaḥ |
viśvāmitraḥ śatānaṃdo jahnurviśvāvasustathā || 6 ||
[Analyze grammar]

ete cānye ca munayo yajaṃte vividhairmakhaiḥ |
yajñavāṭaṃ ca nirmāya ṛṣitoyātaṭe śubhe || 7 ||
[Analyze grammar]

devagandharvanṛtyaiśca veṇuvīṇānināditam |
vedadhvanitaghoṣeṇa yajñahomāgnihotrajaiḥ || 8 ||
[Analyze grammar]

dhūpaiḥ samāvṛtaṃ sarvamājyagaṃdhibhirarcitam |
śobhitaṃ munibhirdivyaiścāturvedyairdvijottamaiḥ || 9 ||
[Analyze grammar]

evaṃvidhaṃ pradeśaṃ tu dṛṣṭvā daityā mahābalāḥ |
samudramadhyādāyātā yajñavidhvaṃsahetave || 10 ||
[Analyze grammar]

māyāvino mahākāyāḥ śyāmavarṇā mahodarāḥ |
laṃbabhrūśmaśrunāsāgrā raktākṣā raktamūrdhajāḥ || 11 ||
[Analyze grammar]

yajñaṃ samāgatāḥ sarve daityāścaiva varānane |
tāndṛṣṭvā munayaḥ sarve raudrarūpānbhayaṃkarān || 12 ||
[Analyze grammar]

kecinnipatitā bhūmau tathānye 'gnau srucīkarāḥ |
patnīśālāṃ samāviṣṭā havirdhānaṃ tathā pare || 13 ||
[Analyze grammar]

ṛtvijastu sadomadhye sthitā vācaṃyamāstathā || 14 ||
[Analyze grammar]

evaṃ devi yadā vṛttaṃ munīnāṃ ca mahātmanām |
tadādhvaryurmahātejā dhairyamālambya sādaraḥ || 15 ||
[Analyze grammar]

agnihotraṃ haviṣyaṃ ca havirvinyasya mantravit |
susamiddhaṃ juhāvāgniṃ rakṣasāṃ nāśahetave || 16 ||
[Analyze grammar]

hute haviṣi deveśi tatkṣaṇādeva cotthitā |
śaktiḥ śaktitriśūlāḍhyā carmahastā mahojjvalā || 17 ||
[Analyze grammar]

tayā te nihatā daityā yajñavidhvaṃsakāriṇaḥ |
tatastāṃ vividhaiḥ stotrairmunayastuṣṭuvustadā || 18 ||
[Analyze grammar]

prasannā bhūyasī devī tānṛṣīnpratyuvāca ha |
varaṃ vṛṇudhvaṃ munayo dāsyāmi varamuttamam || 19 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kṛtaṃ vai sakalaṃ kāryaṃ yajñā no rakṣitāstvayā |
yadi deyo varo'smākaṃ tvayā cāsuramarddini || 20 ||
[Analyze grammar]

asminsthāne sadā tiṣṭha munīnāṃ hitakāmyayā |
kaṃṭakāḥ śoṣitā daityāstena kaṃṭakaśoṣiṇī |
adyaprabhṛti nāmāstu tena devi sadā tviha || 21 ||
[Analyze grammar]

īśvara uvāca |
evaṃ bhaviṣyatītyuktvā sā devyantarhitā tadā |
aṣṭamyāṃ vā navamyāṃ vā pūjayiṣyati mā navaḥ || 22 ||
[Analyze grammar]

rākṣasebhyaḥ piśācebhyo bhayaṃ tasya na jāyate |
prāpnuyātparamāṃ siddhiṃ mānavo nātra saṃśayaḥ || 23 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye kaṃṭakaśoṣaṇīmāhātmyavarṇanaṃnāma saptadaśottaratriśatatamo'dhyāyaḥ || 317 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 317

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: