Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tasmānnārāyaṇātpūrve kiṃcidīśānasaṃsthitam |
mūlacaṇḍīśanāmnā tu vikhyātaṃ bhuvanatrayaṃ || 1 ||
[Analyze grammar]

yatra liṃgaṃ purā'smākaṃ pātitaṃ tvṛṣibhiḥ priye |
krodharaktekṣaṇairdevi mūlacaṇḍīśatā gatam || 2 ||
[Analyze grammar]

ādyaṃ liṃgodbhavaṃ devi ṛṣikopānnipātitam |
ye kecidṛṣayastatra devadāruvane sthitāḥ || 3 ||
[Analyze grammar]

kālāṃtare mahādevi ahaṃ tatra samāgataḥ |
teṣāṃ jijñāsayā devi tataste roṣitā bhavan |
śaptastato'haṃ deveśi cakrurme liṃgapātanam || 4 ||
[Analyze grammar]

devyuvāca |
roṣopahatasadbhāvāḥ kathamete dvijātayaḥ |
saṃjātā etadākhyāhi paraṃ kautūhalaṃ mama || 5 ||
[Analyze grammar]

īśvara uvāca |
ḍiṃḍi rūpaḥ purā devi bhūtvā'haṃ dāruke vane |
ṛṣīṇāmāśrame puṇye nagno bhikṣācaro'bhavam |
bhikṣaṃtamāśrame dṛṣṭvā tāḥ sarvā ṛṣiyoṣitaḥ || 6 ||
[Analyze grammar]

kāmasya vaśamāpannāḥ priyamutsṛjya sarvataḥ |
tamūrdhvaliṃgamālokya jaṭāmukuṭadhāriṇam || 7 ||
[Analyze grammar]

bhikṣaṃtaṃ bhasmadigdhāṃgaṃ jhaṣaketumivāparam |
vikṣobhitāśca naḥ sarve dārā etena ḍiṃḍinā || 8 ||
[Analyze grammar]

tasmācchāpaṃ ca dāsyāma ṛṣayaste tadā'bruvan |
tataḥ śāpodakaṃ gṛhya saṃdhyātvā'tha tapodhanāḥ || 9 ||
[Analyze grammar]

asya liṃgamadho yātu dṛśyate yatsadonnatam |
ityukte patitaṃ liṃgaṃ tatra devakule mama || 10 ||
[Analyze grammar]

mūlacaṇḍīśanāmnā tu vikhyātaṃ bhuvanatraye |
talliṃgaṃ patitaṃ dṛṣṭvā kopopahatacetasaḥ |
punarhaṃtuṃ samārabdhā ḍiṃḍinaṃ te tapodhanāḥ || 11 ||
[Analyze grammar]

vṛsikāpāṇayaḥ kecitkamaṃḍaludharāḥ pare |
gṛhītvā pādukāścānye tasya dhāvaṃti pṛṣṭhataḥ || 12 ||
[Analyze grammar]

ḍiṃḍiścāṃtarhito bhūtvā tvāmuvāca sumadhyamām |
roṣopahatacetaskānpaśyaitāṃstvaṃ tapodhanān || 13 ||
[Analyze grammar]

etasmātkāraṇāddevi tava vākyānmayā'naghe |
na kṛto'nugrahasteṣāṃ saroṣāṇāṃ tapasvinām || 14 ||
[Analyze grammar]

atrāṃtare te munayo hyapaśyaṃto hi ḍiṃḍinam |
nirānaṃdaṃ gatāḥ sarve draṣṭuṃ devaṃ pitāmaham || 15 ||
[Analyze grammar]

taṃ dṛṣṭvā vibudheśānaṃ viraṃciṃ vigatajvaram |
praṇamya śirasā sarva ṛṣayaḥ prāhuraṃjasā || 16 ||
[Analyze grammar]

bhagavanḍiṃḍi rūpeṇa kaścidasti tapodhanaḥ |
vidhvaṃsanāya dārāṇāṃ praviṣṭaḥ kila bhikṣitum || 17 ||
[Analyze grammar]

śapto'smābhistu durvṛttastasya liṃgaṃ nipātitam |
tasminnipatite'smākaṃ tathaiva patitāni ca || 18 ||
[Analyze grammar]

gato'sau kāraṇāttasmāttalliṃge patite vayam |
nirānaṃdāḥ sthitāḥ sarva ācakṣvaitaddhi kāraṇam || 19 ||
[Analyze grammar]

brahmovāca |
aśobhanamidaṃ kāryaṃ yuṣmābhiryatkṛtaṃ mahat |
rudrasyātisurūpasya serṣyā ye hantumudyatāḥ || 20 ||
[Analyze grammar]

āsurīṃ dānavīṃ daivīṃ yakṣiṇīṃ kiṃnarīṃ tathā |
vidyādharīṃ ca gandharvīṃ nāgakanyāṃ manoramām |
etā varastriyastyaktvā yuṣmadīyāsu tāsvapi || 21 ||
[Analyze grammar]

āhlādaṃ kurute sarve naiva jānīta bho dvijāḥ |
trailokyanāyakāṃ sarvāṃ rūpātiśayasaṃyutām || 22 ||
[Analyze grammar]

tāṃ tyaktvā munipatnīnāmāhlādaṃ kurute katham |
tayā rudro hi vijñapta ṛṣīṇāṃ kurvanugraham || 23 ||
[Analyze grammar]

tena vākyena pārvatyā jijñāsārthaṃ kṛtaṃ manaḥ |
caturddaśavidhasyāpi bhūtagrāmasya yaḥ prabhuḥ || 24 ||
[Analyze grammar]

sa śapto ḍiṃḍirūpastu bhavadbhiḥ karaṇeśvaraḥ |
tacchāpācchaptamevaitatsamastaṃ tadguṇāspadam |
devatiryaṅmanuṣyāṇāṃ nirānaṃdamiti sthitam || 25 ||
[Analyze grammar]

śāpenānena bhavatāṃ mahā doṣaḥ prajāyate |
ārādhyaṃ nānyathā liṃgamunnatiṃ yātyadhogatam || 26 ||
[Analyze grammar]

evamukte'tha devena viprā ūcuḥ pitāmaham |
draṣṭavyaḥ kutra so'smābhiḥ kathayasva yathāsthitam || 27 ||
[Analyze grammar]

brahmovāca |
āste gajasvarūpeṇa kuberāśramasaṃsthitaḥ |
tatra gatvā tamāsādya toṣayadhvaṃ pinākinam || 28 ||
[Analyze grammar]

etacchrutvā vacastasya sarve te hṛṣṭamānasāḥ |
gaṃtuṃ pravṛttāḥ sahasā koṭisaṃkhyāstapodhanāḥ || 29 ||
[Analyze grammar]

ciṃtayaṃtaḥ śubhaṃ deśaṃ draṣṭuṃ taṃ gajarūpiṇam |
rudraṃ pitāmahākhyātaṃ kuberāśramavāsinam || 30 ||
[Analyze grammar]

kṣutkāmakaṃṭhāstṛṣitāngaurī matvā tapodhanān |
ādāya gorasaṃ teṣāṃ kāruṇyātsā puraḥ sthitā || 31 ||
[Analyze grammar]

asitāṃ kuṭilāṃ snigdhāmāyatāṃ bhujagīmiva |
veṇīṃ śirasi bibhrāṇā gaurī gorasasaṃyutā || 32 ||
[Analyze grammar]

sā tānāha munīnsarvānyanmayā parvatāhṛtam |
kapitthaphalasaṃgaṃdhaṃ gorasaṃ tvamṛtopamam || 33 ||
[Analyze grammar]

tayaivamuktā viprāstu āhustāṃ vipulekṣaṇām |
snātvā ca sarve pāsyāmo gorasaṃ tu tvayāhṛtam || 34 ||
[Analyze grammar]

tataḥ śrutvā tathā devyā snānārthaṃ tīrthamuttamam |
taptodakenasaṃpūrṇaṃ kṛtaṃ kuṇḍaṃ manoramam || 35 ||
[Analyze grammar]

tatra te saṃplutāḥ sarve vimuktā vipulācchramāt |
kṛtā'hnā gorasasvaiva pānārthaṃ samupasthitāḥ || 36 ||
[Analyze grammar]

patrairdivākaratarorvidhāya puṭakāñchubhān |
upaviśya kramātsarve te pibaṃti sma gorasam || 37 ||
[Analyze grammar]

gorasena tadā teṣāmamṛteneva pūritān |
bubhukṣitānāṃ puṭakānmunīnāṃ tṛptikāraṇāt || 38 ||
[Analyze grammar]

punaḥ pūrayate gaurī pītvā te tṛptimāgatāḥ |
kṣuttṛṣāśramanirmuktāḥ punarjātā iva sthitāḥ || 39 ||
[Analyze grammar]

svasthacittaistato jñātvā neyaṃ gopālisaṃjñikā |
anugrahārthamasmākaṃ gaurīyaṃ samupāgatā || 40 ||
[Analyze grammar]

praṇamya śirasā sarve tāmūcuste sumadhyamām |
ume kathaya kutrasthaṃ drakṣyāmo rudramekadā || 41 ||
[Analyze grammar]

tathoktāste mahātmānastaṃ paśyata mahāgajam |
gajatāṃ ca samāsādya saṃcaraṃtaṃ mahābalam || 42 ||
[Analyze grammar]

bhavadbhirnijabhaktyāyaṃ saṃgrāhyo hi yathāsukham |
te tadvacanamāsādya sametyaikatra ca dvijāḥ || 43 ||
[Analyze grammar]

pavitrāstaṃ gajaṃ draṣṭuṃ bhāvitenāṃtarātmanā |
yatraikatra sthitā viprāstatra tīrthaṃ mahodayam |
saṃgameśvarasaṃjñaṃ tu pūrvaṃ sarvatra viśrutam || 44 ||
[Analyze grammar]

tatastasmātpravṛttāste draṣṭukāmā mahāgajam |
kuṃḍikāḥ saṃparityajya saṃnahyātmānamātmanā || 45 ||
[Analyze grammar]

yatra tāḥ kuṃḍikāstyaktāstattīrthaṃ kuṇḍikāhvayam |
sarvapāpaharaṃ puṃsāṃ dṛṣṭā'dṛṣṭaphalapradam || 46 ||
[Analyze grammar]

kuberasyāśramaṃ prāpya tataste munisattamāḥ |
nālikeravanīsaṃsthaṃ dadṛśustaṃ dvipaṃ tadā || 47 ||
[Analyze grammar]

kare grahītumārabdhāḥ svakarairhṛṣṭamānasāḥ |
gajastānkarasaṃlagnānvicikṣepa tapodhanān || 48 ||
[Analyze grammar]

kāścidaṃgasamālagnānsamaṃtādbhayavarjitān |
evaṃ sa taiḥ punaḥ sarvairmaśakairiva ceṣṭitam || 49 ||
[Analyze grammar]

krīḍāṃ karoti vividhāṃ vanasaṃstho haradvipaḥ |
tadrūpaṃ saṃparityajya rudro raudragajātmakam || 50 ||
[Analyze grammar]

punaranyaccakārāsau ḍiṃḍirūpaṃ manoramam |
jayaśabdapraghoṣeṇa vedamaṅgalagītakaiḥ || 51 ||
[Analyze grammar]

unnāmitaṃ punastena yatra liṃgaṃ mahodayam |
tadunnatamiti proktaṃ sthānaṃ sthānavatāṃ varam || 52 ||
[Analyze grammar]

gajarūpadharastatra sthitaḥ sthāne mahābalaḥ |
gaṇanāthasvarūpeṇa hyunnato jagati sthitaḥ || 53 ||
[Analyze grammar]

ḍiṃḍirūpa dharo bhūtvā rudraḥ prāha tapodhanān |
yanmayā bhavatāṃ kāryaṃ kartavyaṃ tadihocyatām || 54 ||
[Analyze grammar]

evamuktastu tairuktaḥ sarvajñānakriyāparaiḥ |
sānandāḥ prāṇinaḥ saṃtu tvatprasādātpurā yathā || 55 ||
[Analyze grammar]

kṣaṃtavyaṃ devadeveśa kṛtaṃ yanmūḍhamānasaiḥ |
tvatprasādātsureśāna tattvaṃ sānugraho bhava || 56 ||
[Analyze grammar]

evamastviti tenoktāste sarve vigatajvarāḥ |
talliṃgānukṛtiṃ liṃgamījire munayastathā |
cakruste munayaḥ sarve stutiṃ vigatamatsarāḥ || 57 ||
[Analyze grammar]

kṣamasva devadeveśa kurvasmākamanugraham |
asmiṃlliṃge layaṃ gaccha mūlacaṇḍīśasaṃjñake |
trikālaṃ devadeveśa grāhyā hyatra kalā tvayā || 58 ||
[Analyze grammar]

īśvara uvāca |
caṇḍī tu procyate devī tasyā īśastvahaṃ smṛtaḥ |
tasya mūlaṃ smṛtaṃ liṃgaṃ tadatra patitaṃ yataḥ || 59 ||
[Analyze grammar]

tasmāttanmūla caṇḍīśa iti khyātiṃ gamiṣyati || vā |
pīkūpataḍāgānāṃ śataistu vipulairapi || 60 ||
[Analyze grammar]

kṛtairyajjāyate puṇyaṃ tatpuṇyaṃ liṃgadarśanāt |
brahmāṇḍaṃ sakalaṃ dattvā yatpuṇyaphalamāpnuyāt || 61 ||
[Analyze grammar]

tatpuṇyaṃ labhate devi mūlacaṇḍīśadarśanāt |
tatra dānāni deyāni ṣoḍaśaiva narottamaiḥ || 62 ||
[Analyze grammar]

evaṃ tadbhavitā sarvaṃ yanmayoktaṃ dvijottamāḥ |
yāta dāruvanaṃ viprāḥ sarve yūyaṃ tapodhanāḥ |
mayā sarve samādiṣṭā yāta dāruvanaṃ dvijāḥ || 63 ||
[Analyze grammar]

tatastu saṃprāpya mahadvaco mama sarve prahṛṣṭā munayo mahodayam |
gatvā ca taddāruvanaṃ maheśvari punaśca ceruḥ sutapastapodhanāḥ || 64 ||
[Analyze grammar]

etasmātkāraṇāddevi mūlacaṇḍīśasaṃjñitam |
liṃgaṃ pāpaharaṃ nṛṇāmarddhacandreṇa bhūṣitam || 65 ||
[Analyze grammar]

dohanī dugthadānena munīnāṃ tṛṣitātmanām |
śramāpahāraṃ yaddevi tvayā kṛtamanuttamam |
tattaptodakanāmnā vā abhūtkuṇḍaṃ dharātale || 66 ||
[Analyze grammar]

ṛṣitoyājale snātvā caṇḍīśaṃ yaḥ prapūjayet |
sa pracaṇḍo bhavedbhūmau bhuvanānāmadhīśvaraḥ || 67 ||
[Analyze grammar]

etatsaṃkṣepato devi māhātmyaṃ kīrtitaṃ tava |
mūlacaṇḍīśadevasya śrutaṃ pātakanāśanam || 68 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye taptodakakuṇḍotpattau mūlacaṇḍīśotpattimāhātmyavarṇanaṃnāmāṣṭottara triśatatamo'dhyāyaḥ || 308 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 308

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: