Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi śaṃḍatīrthamanuttamam |
sarvapāpopaśamanaṃ sarvakāmaphalapradam || 1 ||
[Analyze grammar]

tasyotpattiṃ pravakṣyāmi śṛṇuṣvaikamanāḥ priye |
purā paṃcaśirā āsīdbrahmā lokapitāmahaḥ || 2 ||
[Analyze grammar]

śirastasya mayā chinnaṃ kasmiṃścitkāraṇāṃtare |
tatra gaṃdhavatī jātā brahmaṇaḥ sā ca śoṇitaiḥ || 3 ||
[Analyze grammar]

tatrodgatā mahātālāstena tālavanaṃ smṛtam |
atha karatale lagnaṃ kapālaṃ brahmaṇo mama || 4 ||
[Analyze grammar]

śarīraṃ kṛṣṇatāṃ yātaṃ mama caiva vṛṣasya ca |
atha tīrthānyanekāni gatohaṃ pāpaśaṃkayā || 5 ||
[Analyze grammar]

na kvacidvrajate pāpaṃ tataḥ prabhāsamāgataḥ |
kṣetre tatra mayā dṛṣṭā prācī devī sarasvatī || 6 ||
[Analyze grammar]

tatra me vṛṣabhaḥ snātuṃ praviṣṭo jalamadhyataḥ |
tatkṣaṇācchvetatā prāpto muktohamapi hatyayā || 7 ||
[Analyze grammar]

karamadhye ca me lagnaṃ kapālaṃ patitaṃ tadā |
kapālamocanaścāsau liṃgarūpī sthito'bhavat || 8 ||
[Analyze grammar]

tatrāpi yo dadecchrāddhaṃ prācīdevyāstu saṃnidhau |
mātṛkaṃ paitṛkaṃ caiva tṛptaṃ kulaśataṃ tathā || 9 ||
[Analyze grammar]

bhavecca tasya tṛptistu yāvatkalpāstu saptatiḥ |
māsa āśvayuje devi kṛṣṇapakṣe caturdaśī |
tatra dadyāttu yaḥ śrāddhaṃ dakṣiṇāmūrtimāśritaḥ || 10 ||
[Analyze grammar]

yathāvittopacāreṇa supātre ca yathāvidhi |
yāvadyugasahasraṃ tu tṛptāḥ syuste pitāmahāḥ || 11 ||
[Analyze grammar]

annasuvarṇadānaṃ ca dadhikaṃbalameva ca |
tatra deyaṃ vidhānena sarvapāpopaśuddhaye || 12 ||
[Analyze grammar]

kṛṣṇarūpī vṛṣo devi yadā śvetatvamāgataḥ |
śaṃḍatīrthamitikhyātaṃ tena trailokyapūjitam || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 273

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: