Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi yatra devīkumārikā |
tasyaiva pūrvadigbhāge sthitā rakṣārthameva hi || 1 ||
[Analyze grammar]

purā rathaṃtare kalpe rururnāma mahāsuraḥ |
utpannaḥ sa mahākāyaḥ sarvalokabhayāvahaḥ || 2 ||
[Analyze grammar]

tena devāḥ sagandharvāstrāsitāstridaśā layāt |
tasya bhītyā tataḥ sarve brahmalokamadhisthitāḥ || 3 ||
[Analyze grammar]

tathā bhūmitale viprānyajvano'tha tapasvinaḥ |
nijaghāna sa duṣṭātmā ye cānye dharmacāriṇaḥ || 4 ||
[Analyze grammar]

niḥsvādhyāyavaṣaṭkāraṃ tadā'sīddharaṇītalam |
naṣṭayajñotsavaṃ sarvaṃ rurorbhayanipīḍitam || 5 ||
[Analyze grammar]

tataḥ pravyathitā devāstathā sarve maharṣayaḥ |
sametyāmaṃtrayanmaṃtraṃ vadhārthaṃ tasya durmateḥ || 6 ||
[Analyze grammar]

tataḥ kāyodbhavaḥ svedaḥ sarveṣāṃ samajāyata |
teṣāṃ ciṃtayatāṃ devi nirodhājjagṛhuśca tam || 7 ||
[Analyze grammar]

tatra kanyā samutpannā divyā kamalalocanā |
vyāpayaṃtī diśaḥ sarvāḥ sarveṣāṃ purataḥ sthitā || 8 ||
[Analyze grammar]

sarvāndevāṃstataḥ prāha kimarthaṃ nirmitāsmya ham |
tadvaḥ kāryaṃ kariṣyāmi śrutvā tasyāstadā giram || 9 ||
[Analyze grammar]

ācakhyuḥ saṃkaṭaṃ tasyāste devā ruruceṣṭitam |
śrutvā jahāsa sā devī devānāṃ kārya siddhaye || 10 ||
[Analyze grammar]

tasyā hasaṃtyā niścerurvarāṃgāḥ kanyakāḥ punaḥ |
pāśāṃkuśadharāḥ sarvāḥ pīnaśroṇipayodharāḥ || 11 ||
[Analyze grammar]

phetkārārāvamātreṇa trāsa yaṃtyaścarācaram |
anvagātsā rururyatra tābhiḥ sārddhaṃ yaśasvinī || 12 ||
[Analyze grammar]

athābhūttumulaṃ tāsāṃ yuddhaṃ ghoraṃ tu taiḥ saha |
śastrāstrairvividhairghoraiḥ śatrupakṣa kṣayaṃkaraiḥ || 13 ||
[Analyze grammar]

tābhistadanugāḥ sarve prahārairjarjarīkṛtāḥ |
parāṅmukhāḥ kṣaṇenaiva jātāḥ kecinnipātitāḥ || 14 ||
[Analyze grammar]

tato hataṃ balaṃ dṛṣṭvā rururmāyāmathā'sṛjat |
tāmasīṃnāma deveśi tayāmuhyata naiva sā || 15 ||
[Analyze grammar]

tamobhūte tatastatra devī daityaṃ tadā rurum |
śaktyā bibheda hṛdaye tato mūrchāṃ jagāma ha || 16 ||
[Analyze grammar]

muhūrttāllabdhasaṃjño'tha jñātvā tasyāḥ parākramam |
palāyanakṛtotsāhaḥ samudrābhimukho yayau || 17 ||
[Analyze grammar]

sā'pi devī jagāmātha pṛṣṭhato'sya durātmanaḥ |
stūyamānā suragaṇaiḥ kiṃnaraiḥ samahoragaiḥ || 18 ||
[Analyze grammar]

tataḥ praviśya jaladhiṃ taṃ dṛṣṭvā dānavaṃ ruṣā |
khaṅgāgreṇa śiraśchittvā carmamuṇḍadharā tataḥ || 19 ||
[Analyze grammar]

niścakrāma punastasmātprabhāsaṃ kṣetramāgatā |
kanyā sainyena saṃyuktā bahurūpeṇa bhāsvatā || 20 ||
[Analyze grammar]

devaiḥ suvismitairdṛṣṭā carmamuṇḍadharā varā |
tato devāḥ stutiṃ cakruḥ kṛtāṃjalipuṭāḥ sthitāḥ || 21 ||
[Analyze grammar]

devā ūcuḥ |
jaya tvaṃ devi cāmuṃḍe jaya bhūtāpahāriṇi |
jaya sarvagate devi kālarātri namo'stu te || 22 ||
[Analyze grammar]

bhīmarūpe śive vidye mahāmāye mahodaye |
mahābhāge jaye jṛmbhe bhīmākṣi bhīmadarśane || 23 ||
[Analyze grammar]

mahāmāye vicitrāṃgi geyanṛtyapriye śubhe |
vikarāli mahākāli kālike kālarūpiṇi || 24 ||
[Analyze grammar]

prāsahaste daṇḍahaste bhīmahaste bhayānane |
cāmuṇḍe jvalamānāsye tīkṣṇadaṃṣṭre mahābale |
śavayānasthite devi pretasaṃghaniṣevite || 25 ||
[Analyze grammar]

evaṃ stutā tadā devī sarvaiḥ śakrapurogamaiḥ |
prahṛṣṭavadanā bhūtvā vākyametaduvāca ha || 26 ||
[Analyze grammar]

varaṃ vṛṇudhvaṃ bhadraṃ vo nityaṃ yanmanasi sthitam |
ahaṃ dāsyāmi tatsarvaṃ yadyapi syātsudurllabham || 27 ||
[Analyze grammar]

devā ūcuḥ |
kṛtakṛtyāstvayā bhadre dānavasya niṣūdanāt || 28 ||
[Analyze grammar]

stotreṇānena yo devi tvāṃ vai stauti varānane |
tasya tvaṃ varadā devi bhava sarvagatā satī || 29 ||
[Analyze grammar]

yaścedaṃ śṛṇuyādbhaktyā tava devi samudbhavam |
sarvapāpavinirmuktaḥ sa prāpnotu parāṃ gatim || 30 ||
[Analyze grammar]

asminkṣetre tvayā devi sthitiḥ kāryā sadā śubhe || 31 ||
[Analyze grammar]

atra tvāṃ pūjayedyastu śuklapakṣe samāhitaḥ |
navamyāmāśvine māsi tasya kāryaṃ sadā śubham || 32 ||
[Analyze grammar]

īśvara uvāca |
evamuktā mahādevī tatraiva niratā'bhavat |
devāstriviṣṭapaṃ jagmuḥ prahṛṣṭā hataśatravaḥ || 33 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ sahitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye kumārīmāhātmyavarṇanaṃnāma dvicatvāriṃśaduttaradviśatatamo'dhyāyaḥ || 242 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 242

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: