Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi yādavasthalamuttamam |
yādavā yatra naṣṭā vai ṣaṭpaṃcāśacca koṭayaḥ || 1 ||
[Analyze grammar]

yatra vajreśvaro devo vajreṇārādhitaḥ sadā |
yatrābhūddivyadṛṣṭīnāmṛṣīṇāmāśramaṃ kulam || 2 ||
[Analyze grammar]

devyuvāca |
kathaṃ vinaṣṭā bhagavannandhakā vṛṣṇibhiḥ saha |
paśyato vāsudevasya bhojāścaiva mahārathāḥ || 3 ||
[Analyze grammar]

kena śaptāstu te vīrā naṣṭā vṛṣṇyandhakādayaḥ |
bhojāścaiva mahādeva vistareṇa vadasva me || 4 ||
[Analyze grammar]

īśvara uvāca |
ṣaṭtriṃśe ca kalau varṣe saṃprāpte'ndhakavṛṣṇayaḥ |
anyonyaṃ muśalaiste hi nijaghnuḥ kālanoditāḥ || 5 ||
[Analyze grammar]

viśvāmitraṃ ca kaṇvaṃ ca nāradaṃ ca yaśasvinam |
sāraṇapramukhānbhojāndadṛśurdvārakāṃ gatān || 6 ||
[Analyze grammar]

te vai sāṃbaṃ samāninyurbhūṣayitvā striyaṃ yathā |
abruvannupasaṃgamya devadaṃḍanipīḍitāḥ || 7 ||
[Analyze grammar]

iyaṃ strī putrakāmasya babhroramitatejasaḥ |
ṛṣayaḥ sādhu jānīta kimiyaṃ janayiṣyati || 8 ||
[Analyze grammar]

ityuktāste tadā devi vipralaṃbhapradharṣitāḥ |
pratyabruvaṃstānmunayastacchṛṇuṣva yathātatham || 9 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
vṛṣṇyandhakavināśāya muśalaṃ ghoramāyasam |
vāsudevasya dāyādaḥ sāṃbo'yaṃ janayiṣyati || 10 ||
[Analyze grammar]

yena yūyaṃ sudurvṛttā nṛśaṃsā jātamanyavaḥ |
ucchettāraḥ kulaṃ sarvamṛte rāmājjanārddanāt || 11 ||
[Analyze grammar]

tyaktvā yāsyati vaḥ śrīmāṃtyaktvā bhūmiṃ halāyudhaḥ |
jarā kṛṣṇaṃ mahābhāgaṃ śayānaṃ tu nivetsyati || 12 ||
[Analyze grammar]

ityabruvaṃstato devi pralabdhāste durātmabhiḥ |
munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam || 13 ||
[Analyze grammar]

tathoktā munayaste tu tataḥ keśavamabhyayuḥ |
athāvadattadā vṛṣṇīñchrutvaivaṃ madhusūdanaḥ || 14 ||
[Analyze grammar]

abhijño matimāṃstasya bhavitavyaṃ tatheti tat |
evamuktvā hṛṣīkeśaḥ praviveśa punargṛhān || 15 ||
[Analyze grammar]

kṛtāṃtamanyathākarttuṃ naicchatsa jagataḥ prabhuḥ |
śvobhūte satataḥ sāṃbo musalaṃ tadasūta vai || 16 ||
[Analyze grammar]

yena vṛṇṣyandhakakule puruṣā bhasmasātkṛtāḥ |
vṛṣṇyandhakavināśāya kiṃkarapratimaṃ mahat || 17 ||
[Analyze grammar]

asūta śāpajaṃ ghoraṃ tacca rājñe nyavedayat |
viṣaṇṇo'tha tato rājā sūkṣmaṃ cūrṇamakārayat || 18 ||
[Analyze grammar]

prākṣipatsāgare tatra puruṣo rājaśāsitaḥ |
athovāca svanagare vacanādāhukasya hi || 19 ||
[Analyze grammar]

janārddanasya rāmasya babhroścaiva mahātmanaḥ |
adyaprabhṛti sarveṣāṃ vṛṣṇandhakagṛheṣviha |
surāsavo na karttavyaḥ sarvairviṣayavāsibhiḥ || 2 ||
[Analyze grammar]

yaśca vo viditaṃ kuryādevaṃ kaścitkvacinnaraḥ |
sa jīvañchūlamārohetsvayaṃ kṛtvā sabāṃdhavaḥ || 21 ||
[Analyze grammar]

tato rājabhayātsarve niyamaṃ tatra cakrire |
narāḥ śāsanamājñāya rāmasyākliṣṭakarmaṇaḥ || 22 ||
[Analyze grammar]

evaṃ prayatamānānāṃ vṛṣṇīnāmandhakaiḥ saha |
kālo gṛhāṇi sarvāṇi paricakrāma nityaśaḥ || 23 ||
[Analyze grammar]

karālo vikaṭo muṃḍaḥ puruṣaḥ kṛṣṇapiṃgalaḥ |
sammārjanī mahāketurjapāpuṣpāvataṃsakaḥ || 24 ||
[Analyze grammar]

kṛkalāsavāhanaśca rattikākarṇabhūṣaṇaḥ |
gṛhāṇyavekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kvacit || 25 ||
[Analyze grammar]

tasya cāsanmaheṣvāsāḥ śaraiḥ śatasahasraśaḥ |
na cāśakyata veddhuṃ sa sarvabhūtāpyayaṃ sadā || 26 ||
[Analyze grammar]

utpedire mahāvātā dāruṇā hi dine dine |
vṛṣṇyandhakavināśāya bahavo lomaharṣaṇāḥ || 27 ||
[Analyze grammar]

vivṛddhya mūṣikā rathyāvitunnamaṇikāstathā |
keśāndadaṃśuḥ suptānāṃ nṛṇāṃ yuvatayo niśi || 28 ||
[Analyze grammar]

cīcīkūcītyavāśaṃta sārikā vṛṣṇiveśmasu |
nopaśāmyati śabdaśca sa divārātrameva vā || 29 ||
[Analyze grammar]

anvakurvannulūkāśca vāyasānvṛṣṇiveśmasu |
ajāḥ śivānāṃ ca rutamanvakurvata bhāmini || 30 ||
[Analyze grammar]

pāṃḍurāraktapādāśca vihagāḥ kālapreritāḥ |
vṛṣṇyandhakagṛheṣvevaṃ kapotā vyacaraṃstadā || 31 ||
[Analyze grammar]

vyajāyaṃta kharā goṣu karabhāścāśvatarīṣu ca |
śunīṣvapi biḍālāśca mūṣakā nakulīṣu ca || 32 ||
[Analyze grammar]

tāpatrayāṃta pāpāni kurvaṃto vṛṣṇayastathā |
adviṣanbrāhmaṇāṃścāpi pitṝndevāṃstathaiva ca || 33 ||
[Analyze grammar]

gurūṃścāpyavamanyaṃte na tu rāmajanārdanau |
bhāryāḥ patīnvyuccaraṃti patnīśca puruṣāstathā || 34 ||
[Analyze grammar]

vibhāvasuḥ prajvalito vāmaṃ viparivarttate |
nīlalohitamāṃjiṣṭhā visṛjaṃścārciṣaḥ pṛthak || 35 ||
[Analyze grammar]

udayāstamane nityaṃ paryastaḥ syāddivākaraḥ |
vyadṛśyata sakṛtpuṃbhiḥ kabandhaiḥ parivāritaḥ || 36 ||
[Analyze grammar]

mahānaseṣu siddhāṃte saṃskṛte'nne tu bhāmini |
uttāryamāṇe kṛmayo dṛśyaṃte ca varānane || 37 ||
[Analyze grammar]

puṇyāhe vācyamāne ca paṭhatsu ca mahātmasu |
abhidhāvaṃti śrūyaṃte na cādṛśyata kaścana || 38 ||
[Analyze grammar]

parasparasya nakṣatraṃ hanyamānaṃ punaḥpunaḥ |
grahairapaśyansarvaiste nātmanastu kathañcana || 39 ||
[Analyze grammar]

na hutaṃ pācayatyagnirvṛṣṇyaṃdhakapuraskṛtam |
samaṃtātpratyavāśaṃta rāsabhā dāruṇasvanāḥ || 40 ||
[Analyze grammar]

evaṃ paśyanhṛṣīkeśaḥ saṃprāptānkālaparyayān |
trayodaśīṃ hyamāvāsyāṃ tāṃ dṛṣṭvā prābravīdidam || 41 ||
[Analyze grammar]

trayodaśī paṃcadaśī kṛteyaṃ rāhuṇā punaḥ |
tadā ca bhārate yuddhe prāptā cādya kṣayāya naḥ || 42 ||
[Analyze grammar]

dhigdhigityevakālaṃ taṃ pariciṃtya janārdanaḥ |
mene prāptaṃ sa ṣaṭtriṃśaṃ varṣaṃ keśiniṣūdanaḥ |
putraśokābhisaṃtaptā gāṃdhārī yaduvāca ha || 43 ||
[Analyze grammar]

evaṃ paśyanhṛṣīkeśastadidaṃ samupasthitam |
idaṃ ca samanuprāptamabravīdyadyudhiṣṭhiraḥ || 44 ||
[Analyze grammar]

purā vyūḍheṣvanīkeṣu dṛṣṭvotpātānsudāruṇān |
puṇyagranthasya śravaṇācchāṃtihomādviśodhanāt || 45 ||
[Analyze grammar]

pūtatīrthābhiṣekāṃcca nānyacchreyo bhavediti |
ityuktvā vāsudevastaccikīrṣansatyameva ca |
ājñāpayāmāsa tadā tīrthayātrāmariṃdamaḥ || 46 ||
[Analyze grammar]

aghoṣayaṃta puruṣāstatra keśavaśāsanāt |
tīrthayātrā prabhāse vai kāryeti varavarṇini || 47 ||
[Analyze grammar]

athāriṣṭāni vakṣyāmi purīṃ dvāravatīṃ prati |
kālī strī pāṃḍurairdaṃtaiḥ praviśya nagarīṃ niśi || 48 ||
[Analyze grammar]

striyaḥ svapneṣu muṣṇantī dvārakāṃ prati dhāvati |
agnihotraniketaṃ ca sumedhyeṣu ca veśmasu || 49 ||
[Analyze grammar]

vṛṣṇyaṃdhakāṃśca khādaṃtī svapne dṛṣṭā bhayānakā |
kurvaṃtī bhīṣaṇaṃ nādaṃ kurkuṭaśvānasaṃyutā || 50 ||
[Analyze grammar]

tathā sahasraśo raudrāścaturbāhava eva ca |
strīṇāṃ garbheṣvajāyaṃta rākṣasā guhyakāstathā || 51 ||
[Analyze grammar]

alaṃkārāśca cchatrāṇi dhvajāśca kavacāni ca |
hriyamāṇāni dṛśyaṃte rakṣobhistu bhayānakaiḥ || 52 ||
[Analyze grammar]

yaccāgnidattaṃ kṛṣṇasya vajranābhamayasmayam |
divamācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā || 53 ||
[Analyze grammar]

yuktaṃ rathaṃ divyamādityavarṇaṃ bhayāvahaṃ paśyato dārukasya |
te sāgarasyopariṣṭādvartamānānmanojavāṃścaturo vājimukhyān || 54 ||
[Analyze grammar]

tālaḥ suparṇaśca mahādhvajau tau supūjitau rāmajanārdanābhyām |
uccairjaguḥ svapsaraso divāniśaṃ vācaṃ cocurgamyatāṃ tīrthayātrām || 55 ||
[Analyze grammar]

tato jigamiṣaṃtaste vṛṣṇyaṃdhakamahārathāḥ |
sāṃtaḥpurāstīrthayātrāmīhaṃte sma nararṣabhāḥ || 56 ||
[Analyze grammar]

tato māṃsaparā hṛṣṭāḥ peyaṃ veśmasu vṛṣṇayaḥ |
bahu nānāvidhaṃ cakrurmāṃsāni vividhāni ca || 57 ||
[Analyze grammar]

tathā sīdhuṣu baddheṣu niryayurnagarādbahiḥ |
yānairaśvairgajaiścaiva śrīmaṃtastigmatejasaḥ || 58 ||
[Analyze grammar]

tataḥ prabhāse nyavasanyathoddeśaṃ yathāgṛham |
prabhūtabhakṣyapeyāste sadārā yādavāstadā || 59 ||
[Analyze grammar]

nirviṣṭāṃstānniśamyātha samudrāṃte sa yogavit |
jagāmāmaṃtrya tānvīrānuddhavorthaviśāradaḥ || 60 ||
[Analyze grammar]

prasthitaṃ taṃ mahātmānamabhivādya kṛtāṃjalim |
jānanvināśaṃ bhojānāṃ naicchadvārayituṃ hariḥ || 61 ||
[Analyze grammar]

tataḥ kālaparītāste vṛṣṇyaṃdhakamahārathāḥ |
apaśyannuddhavaṃ yāṃtaṃ tejasā'dīpya rodasī || 62 ||
[Analyze grammar]

brāhmaṇārtheṣu yatklṛptamannaṃ teṣāṃ varānane |
tadvāhanebhyaḥ pradaduḥ surāgaṃdharasānvitam || 63 ||
[Analyze grammar]

tatastūryaśatākīrṇaṃ naṭanarttakasaṃkulam |
prāvarttata mahāpānaṃ prabhāse tigmatejasām || 64 ||
[Analyze grammar]

kṛṣṇasya saṃnidhau rāmaḥ sahitaḥ kṛtavarmaṇā |
apibadyuyudhānaśca gado babhrustathaiva ca || 65 ||
[Analyze grammar]

tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ |
abravītkṛtavarmāṇamavahasyāvamanya ca || 66 ||
[Analyze grammar]

kaḥ kṣatriyo manyamānaḥ suptānhanyānmṛtāniva |
na tanmṛṣyata hārdikyastvayā tatsādhu yatkṛtam || 67 ||
[Analyze grammar]

ityukte yuyudhānena pūjayāmāsa tadvacaḥ |
pradyumno rathināṃ śreṣṭho hārdikyamatha bhartsayan || 68 ||
[Analyze grammar]

tataḥ punarapi kruddhaḥ kṛtavarmā tamabravīt |
nirviśanniva sāvajñaṃ tadā savyena pāṇinā || 69 ||
[Analyze grammar]

bhūriśravāśchinnabāhuryuddhe prāyogatastvayā |
vyādheneva nṛśaṃsena kathaṃ vaireṇa ghātitaḥ || 70 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā keśavaḥ paravīrahā |
tiryaksaroṣayā dṛṣṭyā vīkṣāṃcakre samaḥ pumān || 71 ||
[Analyze grammar]

maṇiṃ syamaṃtakaṃ caiva yaḥ sa satrājito'bhavat |
sa kathaṃ smārayāmāsa sātyakirmadhusūdanam || 72 ||
[Analyze grammar]

tacchrutvā keśavasyāṃkamagamadrudatī satī |
satyabhāmā prakṣubhitā kopayantī janārddanam || 73 ||
[Analyze grammar]

tata utthāya sa krodhātsātyakirvākyamabravīt |
paṃcānāṃ draupadeyānāṃ dhṛṣṭadyumnaśikhaṃḍinaḥ || 74 ||
[Analyze grammar]

eṣa gacchāmi padavīṃ satye tava pathe sadā |
sauptike nihatā ye ca suptāstena durātmanā || 75 ||
[Analyze grammar]

droṇaputrasahāyena pāpena kṛtavarmaṇā |
samāptaṃ cāyurasyādya yaśaścāpi sumadhyame || 76 ||
[Analyze grammar]

itīdamuktvā khaṅgena keśavasya samīpataḥ |
abhihatya śiraḥ kruddhaściccheda kṛtavarmaṇaḥ || 77 ||
[Analyze grammar]

tathānyānapi nighnaṃtaṃ yuyudhānaṃ samaṃtataḥ |
anvadhāvaddhṛṣīkeśo vinivārayiṣustathā || 78 ||
[Analyze grammar]

ekībhūtāstatastasya kālaparyāyapreritāḥ |
bhojāṃdhakā mahārājaṃ śaineyaṃ paryavārayan || 79 ||
[Analyze grammar]

tāndṛṣṭvā'patatastūrṇamabhikruddhāñjanārddanaḥ |
na cukrodha mahātejā jānankālasya paryayam || 80 ||
[Analyze grammar]

te ca pānamadāviṣṭāścoditāścaiva manyunā |
yuyudhānamathājaghnurucchiṣṭai rbhojanaistathā || 81 ||
[Analyze grammar]

hanyamāne tu śaineye kuddho rukmiṇinaṃdanaḥ |
tadaṃtaramathādhāvanmokṣayiṣyañchineḥ sutam || 82 ||
[Analyze grammar]

sa bhojaiḥ saha saṃyuktaḥ sātyakiścāṃdhakaiḥ saha |
bahutvāttu hatau vīrāvubhau kṛṣṇasya paśyataḥ || 83 ||
[Analyze grammar]

hataṃ dṛṣṭvā tu śaineyaṃ putraṃ ca yadunaṃdanaḥ |
erakāṇāṃ tadā muṣṭiṃ kopājjagrāha keśavaḥ || 84 ||
[Analyze grammar]

tadabhūnmuśalaṃ ghoraṃ vajrakalpamayasmayam |
jaghāna tena kṛṣṇopi ye tasya pramukhe sthitāḥ || 89 ||
[Analyze grammar]

tatoṃ'dhakāśca bhojāśca śinayo vṛṣṇayastadā |
nyaghnannanyonyamākrandairmuśalaiḥ kālapreritāḥ || 86 ||
[Analyze grammar]

yaścaikāmerakāṃ kaścijjagrāha ruṣito naraḥ |
vajrabhūtā ca sā devi hyadṛśyata tadā priye || 87 ||
[Analyze grammar]

tṛṇaṃ ca muśalībhūtamaṇvapi tatra dṛśyate |
brahmadaṃḍakṛtaṃ sarvamiti tadviddhi bhāmini || 88 ||
[Analyze grammar]

āvidhyāvidhya deveśi praharaṃti sma sāyakān |
tadvajrabhūtaṃ muśalamapaśyaṃta tadā dṛḍham || 89 ||
[Analyze grammar]

avadhītpitaraṃ putraḥ pitā putraṃ ca bhāmini |
mattāste paryaṭaṃti sma yodhamānāḥ parasparam || 90 ||
[Analyze grammar]

pataṃgā iva cāgnau tu nyapatanyadupuṃgavāḥ |
nāsītpalāyane buddhirvadhyamānasya kasyacit || 91 ||
[Analyze grammar]

taṃ tu paśyanmahābāhurjānankālasyaparyayam |
muśalaṃ samavaṣṭabhya tasthau sa madhusūdanaḥ || 92 ||
[Analyze grammar]

sāṃbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ |
pradyumnamaniruddhaṃ ca tataścukrodha bhāmini || 93 ||
[Analyze grammar]

yādavānkṣmāśayānāṃśca bhṛśaṃ kopasamanvitaḥ |
sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ || 94 ||
[Analyze grammar]

evaṃ tatra mahādevi abhavadyādava sthalam |
gavyūtimātraṃ taddevi yādavānāṃ citāḥ smṛtāḥ || 95 ||
[Analyze grammar]

teṣāṃ kilāsthinicayaiḥ sthalarūpaṃ babhūva tat |
bhasmapuṃjanibhākāraṃ tenābhūdyādava sthalam || 96 ||
[Analyze grammar]

divyaratnasamāyuktaṃ maṇimāṇikyapūritam |
yādavānāṃ kirīṭaiśca divyagandhaiḥ supūritam || 97 ||
[Analyze grammar]

teṣāṃ rakṣānimittaṃ hi gaṃgā gaṇapatistathā |
yādavānāṃ tu sarveṣāṃ jīvito vajra eva hi || 98 ||
[Analyze grammar]

vayasoṃte tataḥ so'pi prabhāsaṃ kṣetramāgataḥ |
niṣicya svasutaṃ rājye nāmnā khyātaṃ mahadbalam || 99 ||
[Analyze grammar]

tenāpi sthāpitaṃ liṃgaṃ yādavendreṇa dhīmatā |
vajreśvaramiti khyātaṃ tatsthitaṃ yādavasthale || 100 ||
[Analyze grammar]

tatraiva suciraṃ kālaṃ tapastaptaṃ supuṣkalam |
nāradasyopadeśena prabhāse pāpanāśane || 101 ||
[Analyze grammar]

prāptavānparamāṃ siddhiṃ sa rājā yādavottamaḥ |
tatraiva yo naraḥ samyaksnātvā jāṃbavatī jale || 102 ||
[Analyze grammar]

vajreśvaraṃ tu saṃpūjya brāhmaṇāṃstatra bhojayet |
yādavasthalasāmīpye gosahasraphalaṃ labhet || 103 ||
[Analyze grammar]

ṣaṭkoṇaṃ tatra dātavyamaṃgulyā yādavasthale |
yātrāphalamavāpnoti samyakchraddhāsamanvitaḥ || 104 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathameprabhāsakṣetramāhātmye yādavasthalotpattau vajreśvaramāhātmyavarṇanaṃnāma saptatriṃśaduttaradviśatatamo'dhyāyaḥ || 237 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 237

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: