Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi devaṃ ca ṛṇamocanam |
tasmindṛṣṭe ṛṇaṃ na syānmātāpitṛsamudbhavam || 1 ||
[Analyze grammar]

pitarastu purā sarve divyakṣetraṃ samāgatāḥ |
prabhāse tapasā yuktāḥ sthitā varṣagaṇānbahūn || 2 ||
[Analyze grammar]

agniṣvāttā barhiṣadaḥ somapā ājyapāstathā |
liṃgaṃ saṃsthāpayāmāsuḥ sarve bhaktiparāyaṇāḥ || 3 ||
[Analyze grammar]

tataḥ kālena mahatā tuṣṭasteṣāṃ maheśvaraḥ |
tataḥ pratyakṣatāṃ gatvā vākyametaduvāca ha || 4 ||
[Analyze grammar]

parituṣṭo'smi bhadraṃ vo brūta yanmanasepsitam || 5 ||
[Analyze grammar]

pitara ūcuḥ |
asmākaṃ dīyatāṃ vṛttirjagatyasminsvayaṃ kṛte |
devānāṃ ca ṛṣīṇāṃ ca mānuṣāṇāṃ mahītale || 6 ||
[Analyze grammar]

bhavāneva paro loke sarveṣāṃ padmasaṃbhava |
āgatya varṇāścatvāra iha ye śraddhayānvitāḥ || 7 ||
[Analyze grammar]

paitṛkāttu ṛṇānmuktā bhavaṃtu gatakalmaṣāḥ |
vyantaratvaṃ suraśreṣṭha yeṣāṃ vai pitaro gatāḥ || 8 ||
[Analyze grammar]

sarppe vahni viṣairvā ye nāśaṃ nītāḥ pitāmahāḥ |
aputrā vā saputrā vā sapiṇḍīkaraṇaṃ vinā || 9 ||
[Analyze grammar]

na kṛtāni purā yeṣāmekoddiṣṭāni ṣoḍaśa |
tathā naiva vṛṣotsargo gohatāścātha cāntyajaiḥ || 10 ||
[Analyze grammar]

athāpare ye ca mṛtāḥ śaucena tu vinā kṛtāḥ |
te cātra tarpitāḥ sarve prayāntu paramāṃ gatim || 11 ||
[Analyze grammar]

śrībhagavānuvāca |
snātvā tu salile puṇye pitṛṇāṃ caiva tarpaṇam |
ye kariṣyaṃti manujāḥ pitṛbhaktiparāyaṇāḥ || 12 ||
[Analyze grammar]

ahaṃ varapradasteṣāṃ tārayiṣyāmi tatkṣaṇāt |
pitṛnsarvānna saṃdeho yadi pāpaśatairvṛtāḥ || 13 ||
[Analyze grammar]

asmiṃstīrthe naraḥ snātvā yo liṃgaṃ pūjayiṣyati |
yuṣmābhiḥ sthāpitaṃ liṃgaṃ sa muktaḥ paitṛkādṛṇāt || 14 ||
[Analyze grammar]

yasmādṛṇātpramucyeta asya liṃgasya darśanāt |
tasmānmayā kṛtaṃ nāma hyetasya ṛṇamocanam || 15 ||
[Analyze grammar]

īśvara uvāca |
hiraṇyaṃ mastake dattvā yaḥ snāti ṛṇamocane |
ātmā vai tāritastena dattaṃ bhavati gośatam || 16 ||
[Analyze grammar]

evamuktvā sa bhagavāṃstatraivāntaradhīyata |
tasmātsarvaprayatnena tatra śrāddhaṃ samācaret |
pūjayettanmahādevi pitṛliṃgaṃ surapriyam || 17 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmya ṛṇamocanamāhātmyavarṇanaṃnāmaikaviṃśatyuttaradviśatatamo 'dhyāyaḥ || 221 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 221

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: