Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi devaṃ trailokyapūjitam |
vṛṣadhvajeśvaraṃ nāma sthitaṃ dakṣiṇatastathā || 1 ||
[Analyze grammar]

yattadakṣaramavyaktaṃ paraṃ yasmānna vidyate |
yogagamyamanādyaṃtaṃ vṛṣabhadhvaja saṃmitam || 2 ||
[Analyze grammar]

sarvāścaryamayaṃ devi buddhigrāhyaṃ nirāmayam |
viśvataḥ pāṇipādaṃ ca viśvato'kṣiśiromukham || 3 ||
[Analyze grammar]

taṃ ca devaṃ ciraṃ sthāṇuṃ vṛṣabhadhvajasaṃjñitam |
pṛthurmarucca bharataḥ śaśabindurgayaḥ śibiḥ || 4 ||
[Analyze grammar]

rāmoṃ'barīṣo māṃdhātā dilīpo'tha bhagīrathaḥ |
suhotro raṃtidevaśca yayātiḥ sagarastathā || 5 ||
[Analyze grammar]

ṣoḍaśaite nṛpā dhanyāḥ prabhāsaṃ kṣetramāśritāḥ |
vṛṣadhvajeśamārādhya yajñairiṣṭvā divaṃ gatāḥ || 6 ||
[Analyze grammar]

satyaṃ vacmi hitaṃ vacmi sāraṃ vacmi punaḥpunaḥ |
asāre dagdhasaṃsāre sāraṃ tatra śivārcanam || 7 ||
[Analyze grammar]

punarjanma punarmṛtyuḥ punaḥ kleśaḥ punarjarā |
aharaharghaṭīnyāyo na kadācidapīdṛśaḥ || 8 ||
[Analyze grammar]

tadā śvetasya saṃsāragrantheratyantadurbhidaḥ |
paraṃ nirmūlavicchedi kriyatāṃ tadbhavārcanam || 9 ||
[Analyze grammar]

tasya cintāmaṇirgehe tasya kalpadrumaḥ kule |
kuberaḥ kiṃkarastasya bhaktiryasya śive sthitā || 10 ||
[Analyze grammar]

seyaṃ lakṣmīḥ purā puṃsāṃ seyaṃ bhaktiḥ samīhitā |
seyaṃ śreyaskarī mūrtirbhaktiryā vṛṣabhadhvaje || 11 ||
[Analyze grammar]

puṣpaiḥ paṃcabhirapyatra pūjayitvā maheśvaram |
daśānāmaśvamedhānāṃ phalaṃ prāpnoti mānavaḥ || 12 ||
[Analyze grammar]

vṛṣabhastatra dātavyo vṛṣabhadhvaja saṃnidhau |
sarvapātakanāśārthaṃ samyagyātrāphalepsubhiḥ || 13 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye vṛṣabhadhvajeśvaramāhātmyavarṇanaṃnāma viṃśatyuttaradviśatatamo'dhyāyaḥ || 220 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 220

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: