Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
atha śrāddhavidhiṃ vakṣye pārvaṇasya vidhānataḥ |
yathākramaṃ mahādevi śṛṇuṣvaikamanāḥ priye || 1 ||
[Analyze grammar]

kṛtvāpasavyaṃ pūrvedyuḥ pitṛpūrvaṃ nimaṃtrayet |
bhavadbhiḥ pitṛkāryaṃ naḥ saṃpādyaṃ ca prasīdatha || 2 ||
[Analyze grammar]

savarṇānpreṣayedāptāndvijānāmupamantraṇe || 3 ||
[Analyze grammar]

abhojyaṃ brāhmaṇasyānnaṃ kṣatriyādyairnimantritaiḥ |
tathaiva brāhmaṇasyānnaṃ brāhmaṇena nimantritauḥ || 4 ||
[Analyze grammar]

brāhmaṇānnaṃ dadecchūdraḥ śūdrānnaṃ brāhmaṇo dadet |
ubhāvetāvabhojyānnau bhuktvā cāndrāyaṇaṃ caret || 5 ||
[Analyze grammar]

upanikṣepadharmeṇa śūdrānnaṃ yaḥ paceddvijaḥ |
abhojyaṃ tadbhavedannaṃ sa ca vipraḥ patedadhaḥ || 6 ||
[Analyze grammar]

śūdrānnaṃ śūdrasaṃparkaḥ śūdreṇa ca sahāsanam |
śūdrājjñānāgamaścaiva jvalaṃtamapi pātayet || 7 ||
[Analyze grammar]

śūdrānnopahatā viprā vihvalā ratilālasāḥ |
kupitāḥ kiṃ kariṣyaṃti nirviṣā iva pannagāḥ || 8 ||
[Analyze grammar]

nagnaḥ syānmalavadvāsā nagnaḥ kaupīnavastradhṛk |
dvikaccho'nuttarīyaśca vikaccho'vastra eva ca || 9 ||
[Analyze grammar]

nagnaḥ kāṣāyavastraḥ syānnagnaścārdhapaṭaḥ smṛtaḥ |
acchinnāgraṃ tu yadvastraṃ mṛdā prakṣālitaṃ tu yat || 10 ||
[Analyze grammar]

ahataṃ dhāturaktaṃ vā tatpavitramiti sthitam |
agrato vasate mūrkho dūre cāsya guṇānvitaḥ || 11 ||
[Analyze grammar]

guṇānvite ca dātavyaṃ nāsti mūrkhe vyatikramaḥ |
yastvāsannamatikramya brāhmaṇaṃ patitādṛte |
dūrasthaṃ pūjayenmūḍho guṇāḍhyaṃ narakaṃ vrajet || 12 ||
[Analyze grammar]

vedavidyāvratasnāte śrotriye gṛhamāgate |
krīḍantyoṣadhayaḥ sarvā yāsyāmaḥ paramāṃ gatim || 13 ||
[Analyze grammar]

saṃdhyayorubhayorjāpye bhojane daṃtadhāvane |
pitṛkārye ca daive ca tathā mūtrapurīṣayoḥ |
gurūṇāṃ saṃnidhau dāne yoge caiva viśeṣataḥ |
eteṣu maunamātiṣṭhansvargaṃ prāpnoti mānavaḥ || 15 ||
[Analyze grammar]

yadi vāgyamalopaḥ syājjapādiṣu kathaṃcana |
vyāharedvaiṣṇavaṃ maṃtraṃ smaredvā viṣṇumavyayam || 16 ||
[Analyze grammar]

dāne snāne jape home bhojane devatārcane |
devānāmṛjavo darbhāḥ pitṝṇāṃ dviguṇāstathā || 17 ||
[Analyze grammar]

udaṅmukhastu devānāṃ pitṝṇāṃ dakṣiṇāmukhaḥ |
agninā bhasmanā vāpi yavenāpyudakena vā |
dvārasaṃkramaṇenāpi paṃktidoṣo na vidyate || 18 ||
[Analyze grammar]

iṣṭaśrāddhe kraturdakṣo vṛddhau satyavasū smṛtau |
naimittike kālakāmau kāmye cādhvavirocanau || 19 ||
[Analyze grammar]

purūravā ārdravaśca pārvaṇe samudāhṛtau |
puṣṭiṃ prajāṃ ca nyagrodhe buddhiṃ prajñāṃ dhṛtiṃ smṛtim || 20 ||
[Analyze grammar]

rakṣoghnaṃ ca yaśasyaṃ ca kāśmīryaṃ pātramucyate |
saubhāgyamuttamaṃ loke madhūke samudāhṛtam || 21 ||
[Analyze grammar]

phālgunapātre tu kurvāṇaḥ sarvakāmānavāpnuyāt |
parāṃ dyutimathārke tu prākāśyaṃ ca viśeṣataḥ || 22 ||
[Analyze grammar]

bilve lakṣmīṃ tapo medhāṃ nityamāyuṣyameva ca |
kṣetrārāmataḍāgeṣu sarvapātreṣu caiva hi || 23 ||
[Analyze grammar]

varṣatyajasraṃ parjanye veṇupātreṣu kurvataḥ |
eteṣāṃ labhyate puṇyaṃ suvarṇai rajataistathā || 24 ||
[Analyze grammar]

palāśaphalanyagrodhaplakṣāśvatthavikaṃkatāḥ |
audumbarastathā bilvaṃ caṃdanaṃ yajñiyāśca ye || 25 ||
[Analyze grammar]

saralo devadāruśca śālāśca khadirāstathā |
samidarthaṃ praśastāḥ syurete vṛkṣā viśeṣataḥ || 26 ||
[Analyze grammar]

śleṣmātako naktamālyaḥ kapitthaḥ śālmalī tathā |
niṃbo bibhītakaścaiva śrāddhakarmaṇi garhitāḥ || 27 ||
[Analyze grammar]

aniṣṭaśabdāṃ saṃkīrṇā rūkṣāṃ jantumatīmapi |
pratigaṃdhāṃ tu tāṃ bhūmiṃ śrāddhakarmaṇi garhayet || 28 ||
[Analyze grammar]

traiśaṃkavaṃ tyajeddeśaṃsarvadvādaśayojanam |
uttareṇa mahānadyā dakṣiṇena ca kevalam || 29 ||
[Analyze grammar]

deśastraiśaṃ kavonāma varjitaḥ śrāddhakarmaṇi |
kāraskārāḥ kaliṃgāśca siṃdhoruttarameva ca |
praṇaṣṭāśramadharmāśca varjyā deśāḥ prayatnataḥ || 30 ||
[Analyze grammar]

brāhmaṇaṃ tu kṛtaṃ proktaṃ tretā tu kṣatriyaṃ smṛtam |
vaiśyaṃ dvāparamityāhuḥ śūdraṃ kaliyugaṃ smṛtam || 31 ||
[Analyze grammar]

kṛte tu pitaraḥ pūjyāstretāyāṃ ca surāstathā |
munayo dvāpare nityaṃ pākhaṃḍāśca kalau yuge || 32 ||
[Analyze grammar]

śuklapakṣasya pūrvāhṇe śrāddhaṃ kuryādvicakṣaṇaḥ |
kṛṣṇapakṣe'parāhne tu rauhiṇaṃ na vilaṃghayet || 33 ||
[Analyze grammar]

ratnimātrapramāṇaṃ ca pitṛtīrthaṃ tu saṃskṛtam |
upamūle tathā lūnāḥ prastarārthe kuśottamāḥ || |
tathā śyāmākanīvārā dūrvāśca samudāhṛtāḥ |
sva kīrtimatāṃ śreṣṭho bahukeśaḥ prajāpatiḥ || 35 ||
[Analyze grammar]

tasya keśā nipatitā bhūmau kāśatvamāgatāḥ |
tasmānmedhyāḥ sadā kāśāḥ śrāddhakarmaṇi pūjitāḥ || 36 ||
[Analyze grammar]

piṇḍanirvapaṇaṃ teṣu kartavyaṃ bhūtimicchatā |
uṣṇamannaṃ dvijātibhyaḥ śraddhayā viniveśayet || 37 ||
[Analyze grammar]

anyatra phalapuṣpebhyaḥ pānakebhyaśca paṇḍitaḥ |
haste dattvā tu vai snehāllavaṇaṃ vyañjanāni ca |
āyasena ca pātreṇa tadvai rakṣāṃsi bhuñjate |
dvijapātreṣu dattvānnaṃ tūṣṇīṃ saṃkalpamācaret || 39 ||
[Analyze grammar]

darvyādisthena no teṣāṃ saṃbandho dṛśyate yataḥ |
yaśca śūkaravadbhuṃkte yaśca pāṇitale dvijaḥ |
na tadaśnaṃti pitaro yaḥ savācaṃ samaśnute || 40 ||
[Analyze grammar]

dvihāyanasya vatsasya viśaṃtyāsyaṃ yathā sukham |
tathā kuryātpramāṇena piṇḍānvyāsena bhāṣitam || 41 ||
[Analyze grammar]

na strī pracālayettāni jñānahīno na cāvrataḥ |
svayaṃ putro'thavā yasya vāñchedabhyudayaṃ param || 42 ||
[Analyze grammar]

bhājaneṣu ca tiṣṭhatsu svastiṃ kurvanti ye dvijāḥ |
tadannamasurairbhuktaṃ nirāśāḥ pitaro gatāḥ || 43 ||
[Analyze grammar]

apsvekaṃ plāvayetpiṇḍamekaṃ patnyai nivedayet |
ekaṃ vai juhuyādagnāveṣā tu trividhā gatiḥ || 44 ||
[Analyze grammar]

chandogaṃ bhojayecchrāddhe vaiśvadeve ca bahvṛcam |
puṣṭikarmaṇyathādhvaryuṃ śāntikarmaṇyatharvaṇam || 45 ||
[Analyze grammar]

dvau deve'tharvaṇau viprau prāṅmukhau ca niveśayet |
pitrye hyudaṅmukhānkuryādbahvṛcādhvaryusāmagān || 46 ||
[Analyze grammar]

jātyaśca sarvā dātavyā mallikā śvetayūthikā |
jalodbhavāni sarvāṇi kusumāni ca campakam || 47 ||
[Analyze grammar]

madhūkaṃ rāmaṭhaṃ caiva karpūraṃ maricaṃ guḍam |
śrāddhakarmaṇi śastāni saiṃdhavaṃ trapusaṃ tathā || 48 ||
[Analyze grammar]

brāhmaṇaḥ kambalo gāvaḥ sūryogniratithiśca vai |
tilā darbhāśca kālaśca navaite kutapāḥ smṛtāḥ || 49 ||
[Analyze grammar]

āpadyanagnau tīrthe ca caṃdrasūryagrahe tathā |
nācaretsaṃgrahe caiva tathaivāstamupāgate || 50 ||
[Analyze grammar]

saṃśuddhā syāccaturthe'hni snātā nārī rajasvalā |
daive karmaṇi pitrye ca pañcame'hani śuddhyati || 51 ||
[Analyze grammar]

dravyābhāve dvijābhāve pravāse putrajanmani |
āmaśrāddhaṃ prakurvīta yasya bhāryā rajasvalā || 52 ||
[Analyze grammar]

sarpaviprahatānāṃ ca daṃṣṭriśṛṃgisarīsṛpaiḥ |
ātmanastyāgināṃ caiva śrāddhameṣāṃ na kārayet || 53 ||
[Analyze grammar]

caṇḍālādudakātsarpādbrāhmaṇādvaidyutādapi |
daṃṣṭribhyaśca paśubhyaśca maraṇaṃ pāpakarmaṇām || 54 ||
[Analyze grammar]

sarvairanumataṃ kṛtvā jyeṣṭhenaiva ca yatkṛtam |
dravyeṇa ca vibhaktena sarvaireva kṛtaṃ bhavet || 55 ||
[Analyze grammar]

amāvāsyāṃ pitṛśrāddhe maṃthanaṃ yastu kārayet |
tattakraṃ madirātulyaṃ ghṛtaṃ gomāṃsavatsmṛtam || 56 ||
[Analyze grammar]

bhuṃjaṃti kramaśaḥ pūrve tathā piṃḍāśiṣo 'pi ca |
nimaṃtrito dvijaḥ śrāddhe na śayīta striyā saha || 57 ||
[Analyze grammar]

śrādabhukprātarutthāya prakuryāddantadhāvanam |
śrāddhakartā na kurvīta dantānāṃ dhāvanaṃ budhaḥ || 58 ||
[Analyze grammar]

varṣevarṣe tu yacchrāddhaṃ mātāpitrormṛte'hani |
malamāse na kartavyaṃ vyāsasya vacanaṃ yathā || 59 ||
[Analyze grammar]

garbhe vārdhuṣike prete bhṛtye māsānumāsike |
ābdike ca tathā śrāddhe nādhimāso vidhīyate || 60 ||
[Analyze grammar]

vivāhādau smṛtaḥ sauro yajñādau sāvanaḥ smṛtaḥ |
ābdike pitṛkārye tu cāndro māsaḥ praśasyate || 61 ||
[Analyze grammar]

yasminrāśau gate sūrye vipattiḥ syāddvijanmanaḥ |
tadrāśāveva kartavyaṃ pitṛkāryaṃ mṛte'hani || 62 ||
[Analyze grammar]

vaṣaṭkāraśca homaśca parva cāgrāyaṇaṃ tathā |
malamāse'pi kartavyaṃ kāmyā iṣṭīrvivarjayet || 63 ||
[Analyze grammar]

agnyādhyeyaṃ pratiṣṭhāṃ ca yajñadānavratāni ca |
vedavratavṛṣotsargacūḍākaraṇamekhalāḥ || 64 ||
[Analyze grammar]

māṃgalyamabhiṣekaṃ ca malamāse vivarjayet |
nityanaimittike kuryātprayataḥ sanmalimluce |
tīrthe snānaṃ gaja cchāyāṃ pretaśrāddhaṃ tathaiva ca || 65 ||
[Analyze grammar]

rasā yatra praśasyante bhoktāro baṃdhugotriṇaḥ |
rājavārtādi saṃkraṃdo rakṣaḥśrāddhasya lakṣaṇam || 66 ||
[Analyze grammar]

śrāddhaṃ kṛtvā paraśrāddhe yastu bhuṃkte ca vihvalaḥ |
pataṃti pitarastasya luptapiṇḍodakakriyāḥ || 67 ||
[Analyze grammar]

tailamudvartanaṃ snānaṃ dantadhāvanameva ca |
klṛptaromanakhebhyaśca dadyādgatvāpare'hani || 68 ||
[Analyze grammar]

nimantritā yathānyāyaṃ havye kavye dvijottamāḥ |
kathaṃcidapyatikrāmetpāpaḥ śūkaratāṃ vrajet || 69 ||
[Analyze grammar]

daive ca pitṛ śrāddhe cāpyāśaucaṃ jāyate yadā |
āśaucānte'thavā tatra tebhyaḥ śrāddhaṃ pradīyate || 70 ||
[Analyze grammar]

atha śrāddhāvasāne tu āśiṣastatra dāpayet |
dīrghā nāgāstathā nadyo viṣṇostrīṇi padāni ca |
evameṣāṃ pramāṇena dīrghamāyuravāpnuyām || 71 ||
[Analyze grammar]

apāṃ madhye sthitā devāḥ sarvamapsu pratiṣṭhitam |
brāhmaṇasya kare nyastāḥ śivā āpo bhavantu naḥ || 72 ||
[Analyze grammar]

lakṣmīrvasati puṣpeṣu lakṣmīrvasati puṣkare |
lakṣmīrvasatu vāse me saumanasyaṃ dadātu me || 73 ||
[Analyze grammar]

akṣataṃ cā'stu me puṇyaṃ śāṃtiḥ puṣṭirdhṛtiśca me |
yadyacchreyaskaraṃ loke tattadastu sadā mama || 74 ||
[Analyze grammar]

dakṣiṇāyāṃ tu sarvatra bahudeyaṃ tathāstu naḥ |
evamastviti tairvācyaṃ mūrdhnā grāhyaṃ ca tena tat || 75 ||
[Analyze grammar]

piṃḍamagnau sadā deyādbhogārthī satataṃ naraḥ |
prajārthaṃ patnyai vai dadyānmadhyamaṃ maṃtrapūrvakam || 76 ||
[Analyze grammar]

uttamāṃ dyutimavicchangoṣu nityaṃ pradāpayet |
ājñāmicchedyaśaḥ kīrtimapsu nityaṃ praveśayet || 77 ||
[Analyze grammar]

prārthayandīrghamāyuśca vāyasebhyaḥ pradāpayet |
kumāralokamanvicchankukkuṭebhyaḥ pradāpayet || 78 ||
[Analyze grammar]

ākāśe prakṣipedvāpi sthito vā dakṣiṇāmukhaḥ |
pitṝṇāṃ sthānamākāśaṃ dakṣiṇā caiva diktathā || 79 ||
[Analyze grammar]

naktaṃ tu varjayecchrāddhaṃ rāhoranyatra darśanāt |
sarvasvenāpi kartavyaṃ kṣipraṃ vai rāhudarśanāt || 80 ||
[Analyze grammar]

uparāge na kuryādyaḥ paṃke gauriva sīdati |
kurvāṇastu taretpāpaṃ sā ca nauriva sāgare || 81 ||
[Analyze grammar]

kṛṣṇamāṣāstilāścaiva śreṣṭhāḥ syuryavaśālayaḥ |
mahāyavā vrīhiyavāstathaiva ca masūrikāḥ || 82 ||
[Analyze grammar]

kṛṣṇāḥ śvetāśca vā grāhyāḥ śrāddhakarmaṇi sarvadā |
bilvāmalakamṛdvīkaṃ panasāmrātadāḍimam || 83 ||
[Analyze grammar]

bhavyaṃ pārāpataṃ caiva kharjūraṃ karamarddakam |
sakorakā badaryaśca tālakaṃdaṃ tathā bisam || 84 ||
[Analyze grammar]

tamālāsanakaṃdaṃ ca māvellaṃ śatakaṃdalī |
kāleyaṃ kālaśākaṃ ca mudgānnaṃ ca suvarcalam || 85 ||
[Analyze grammar]

māṃsaṃ kṣīraṃ dadhi śākaṃ vyoṣaṃ vetrāṃkurastathā |
kaṭphalaṃ vajrakaṃ drākṣāṃ lakucaṃ mocameva ca || 86 ||
[Analyze grammar]

priyāmalakadurgrīvaṃ tiṃḍukaṃ madhusāhvayam |
vaikaṃkataṃ nālikeraṃ śṛṅgāṭakaparūṣakam || 87 ||
[Analyze grammar]

pippalīmaricaṃ caiva paṭolī bṛhatīphalam |
ārāmasya tu sīmā'ntaḥ saṃbhavaṃ sarvameva tu || 88 ||
[Analyze grammar]

evamādīni cānyāni puṣpāṇi śrāddhakarmaṇi |
masūrāḥ śatapuṣpyāśca kusumaṃ śrīniketanam || 89 ||
[Analyze grammar]

varyā svātiyavā nityaṃ tathā vṛṣayavāsakau |
vaṃśā karīrā surasā mārjitā bhūtṛṇāni ca || 90 ||
[Analyze grammar]

varjanīyāni vakṣyāmi śrāddhakarmaṇi nityaśaḥ |
laśunaṃ gṛṃjanaṃ caiva palāṃḍuṃ piṇḍamūlakam |
mogaraṃ cātra vaidehaṃ dīrghamūlakameva ca || 91 ||
[Analyze grammar]

divasasyāṣṭame bhāge mandībhūte divākare |
āsuraṃ tadbhavecchrāddhaṃ pitṛṇāṃ nopatiṣṭhate || 92 ||
[Analyze grammar]

caturthe prahare prāpte yaḥ śrāddhaṃ kurute naraḥ |
vṛthā śrāddhamavāpnoti dātā ca narakaṃ vrajet || 93 ||
[Analyze grammar]

lekhāprabhṛtyathāditye muhūrtāstraya eva ca |
prātastasyottaraṃ kālaṃ bhagamāhurvipaścitaḥ || 94 ||
[Analyze grammar]

saṃgavastrimuhūrto'yaṃ madhyāhnastu samantataḥ |
tataśca trimuhūrtāśca aparāhṇo vidhīyate || 95 ||
[Analyze grammar]

pañcamo'tha dināṃśo yaḥ sa sāyāhna iti smṛtaḥ || 96 ||
[Analyze grammar]

tathā ca śrutiḥ |
yadaivādityo'tha vasanto yadā saṃgaviko'tha grīṣmo yadā vā mādhyaṃdino'tha varṣā yadaparāhṇo'tha śarat |
ghadevāstametyatha hemanta iti || 97 ||
[Analyze grammar]

prārabhya kutape śrāddhe kuryādārohaṇaṃ budhaḥ |
vidhijño vidhimāsthāya rohiṇaṃ na tu laṃghayet || 98 ||
[Analyze grammar]

aṣṭamo yo muhūrtaśca kutapaḥ sa nigadyate |
navamo rauhiṇaḥ prokta iti śrāddhavido viduḥ || 99 ||
[Analyze grammar]

ekoddiṣṭaṃ tu madhyāhnaṃ prātarvai jātakarmaṇi |
pitryārthaṃ nirvapetpākaṃ vaiśvadevārthameva ca || 100 ||
[Analyze grammar]

vaiśvadeve na pitryārthaṃ na pitryaṃ vaiśvadevike |
kṛtvā śrāddhaṃ mahādevi brāhmaṇāṃśca visarjya ca || 101 ||
[Analyze grammar]

vaiśvadevādikaṃ karma tataḥ kuryādvarānane |
bahuhavyendhane cāgnau susamiddhe viśeṣataḥ || 102 ||
[Analyze grammar]

vidhūme lelihāne ca kuryātkarma prasiddhaye |
aprabuddhe sadhūme ca juhuyādyo hutāśane || 103 ||
[Analyze grammar]

yajamāno bhavedandhaḥ kuputra iti niścitam |
durgandhaścaiva kṛṣṇaśca nīlaścaiva viśeṣataḥ || 104 ||
[Analyze grammar]

bhūmiṃ vigāhate yatra tatra vidyātparābhavam |
arciṣmānpiṃgalaśikhaḥ sarpiḥkāṃcanasaprabhaḥ || 105 ||
[Analyze grammar]

snigdhaḥ pradakṣiṇaścaiva vahniḥ syātkāryasiddhaye |
aṃjanābhyaṃjanaṃ gaṃdhānmantrapraṇayanaṃ tathā || 106 ||
[Analyze grammar]

kāśaiḥ punarbhavetkāryaṃ hayamedhaphalaṃ labhet |
aṣṭajātikapuṣpaṃ ca añjanaṃ nityameva hi || 107 ||
[Analyze grammar]

kṛṣṇebhyaśca tilebhyaśca tailaṃ yatnātsurakṣitam |
candanāgaruṇī cobhe tamālośīrapadmakam || 108 ||
[Analyze grammar]

dhūpaśca gauggulaḥ śreṣṭhastauruṣko dhūpa eva ca |
śuklāḥ sumanasaḥ śreṣṭhāstathā padmotpalāni ca || 109 ||
[Analyze grammar]

gandhavantyupapannāni yāni cānyāni kṛtsnaśaḥ |
niśigaṃdhā japā bhiṇḍirūpakaḥ sakuraṃṭakaḥ || 110 ||
[Analyze grammar]

puṣpāṇi varjanīyāni śrāddhakarmaṇi nityaśaḥ |
sauvarṇaṃ rājataṃ tāmraṃ pitṝṇāṃ pātramucyate || 111 ||
[Analyze grammar]

rajatasya tathā kiñciddarśanaṃ puṇyadāyakam |
kṛṣṇājinasya sānnidhyaṃ darśanaṃ dānameva ca || 112 ||
[Analyze grammar]

rakṣoghnaṃ caiva varcasyaṃ paśūnputrāṃśca tārayet |
atha mantraṃ pravakṣyāmi amṛtaṃ brahmanirmitam || 113 ||
[Analyze grammar]

devatābhyaḥ pitṛbhyaśca mahāyogibhya eva ca |
namaḥ svāhāyai svadhāyai nityameva namonamaḥ || 114 ||
[Analyze grammar]

ādyāvasāne śrāddhasya trirāvartamimaṃ japan |
aśvamedhaphalaṃ hyetadvipraiḥ saṃjñāya pūjitam || 115 ||
[Analyze grammar]

piṇḍanirvapaṇe vāpi japedenaṃ samāhitaḥ |
pitaraḥ kṣipramāyānti rākṣasāḥ pradravanti ca || 116 ||
[Analyze grammar]

saptārciṣaṃ pravakṣyāmi sarvakāmaśubhapradam || 117 ||
[Analyze grammar]

amūrtānāṃ ca mūrtānāṃ pitṝṇāṃ dīptatejasām |
namasyāmi sadā teṣāṃ dhyāyināṃ divyacakṣuṣām || 118 ||
[Analyze grammar]

indrādīnāṃ ca netāro dakṣamārīcayastayā |
tānnamasyāmi sarvānvai pitṝṃścaivauṣadhīstathā || 119 ||
[Analyze grammar]

nakṣatrāṇāṃ grahāṇāṃ ca vāyvagnyośca pitṝnapi |
dyāvāpṛthivyośca sadā namasyāmi kṛtāñjaliḥ || 120 ||
[Analyze grammar]

namaḥ pitṛbhyaḥ saptabhyo namo lokeṣu saptasu |
svayaṃbhuve namasyāmo brahmaṇe yogacakṣuṣe || 121 ||
[Analyze grammar]

etattvaduktaṃ saptarṣibrahmarṣigaṇasevitam |
pavitraṃ paramaṃ hyetacchrīmadrakṣovināśanam || 122 ||
[Analyze grammar]

anena vidhinā yuktastrīnvārāṃstu japennaraḥ |
bhaktyā paramayā yuktaḥ śraddadhāno jitendriyaḥ || 123 ||
[Analyze grammar]

saptārciṣaṃ japedyastu nityameva samāhitaḥ |
sa tu saptasamudrāyāḥ pṛthivyā ekarāḍbhavet || 124 ||
[Analyze grammar]

śrāddhakalpaṃ paṭhedyo vai sa bhavetpaṃktipāvanaḥ |
aṣṭādaśānāṃ vidyānāṃ sa ca vai pāragaḥ smṛtaḥ || 125 ||
[Analyze grammar]

pūjāṃ puṣṭiṃ smṛtiṃ medhāṃ rājyamārogyameva ca |
prītā nityaṃ prayacchanti mānuṣāṇāṃ pitāmahāḥ || 126 ||
[Analyze grammar]

evaṃ prabhāsakṣetre sa sarasvatyabdhisaṃgame |
kuryācchrāddhaṃ vidhānena prabhāse caiva bhāmini || 127 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsa kṣetramāhātmye sarasvatyabdhisaṃgame śrāddhakalpe śrāddhavidhivarṇanaṃnāma ṣaḍuttaradviśatatamo'dhyāyaḥ || 206 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 206

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: