Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
bhagavandevadeveśa saṃsārārṇavatāraka |
sarasvatyāśca māhātmyaṃ vistarātkathayasva me || 1 ||
[Analyze grammar]

yātrāgatānāṃ deveśi puruṣāṇāṃ jitātmanām |
mukhadvāre tu kiṃ puṇyaṃ snānadāne ca śaṃkara || 2 ||
[Analyze grammar]

avagāhanena cānyatra phalaṃ kiṃsvitprajāyate |
śrāddhasya kiṃ vidhānaṃ tu ke maṃtrāstatra ke dvijāḥ || 3 ||
[Analyze grammar]

kiṃ grāhyaṃ kiñca bhoktavyaṃ brāhmaṇaiḥ śrāddhakarmaṇi |
kāni dānāni deyāni nṛbhiryātrā phalepsubhiḥ || 4 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devipravakṣyāmi dānaśrāddhavidhikramam |
sarasvatyāśca māhātmyaṃ kīrtyamānaṃ nibodha me || 5 ||
[Analyze grammar]

puṇyaṃ sārasvataṃ toyaṃ yatra tatrāvagāhyate |
sāgareṇa tu saṃmiśraṃ devānāmapi durlabham || 6 ||
[Analyze grammar]

sarasvatī sarvanadīṣu puṇyā sarasvatī lokasukhāvagāhā |
sarasvatīṃ prāpya na duḥkhitā narāḥ sadā na śocaṃti paratra ceha vā || 7 ||
[Analyze grammar]

puṇyaṃ sārasvataṃ tīrthaṃ puṇyakṛllabhate naraḥ |
durlabhaṃ triṣu lokeṣu vaiśākhyā somaparvaṇi || 8 ||
[Analyze grammar]

amā somena saṃyuktā yadi tatraiva labhyate |
tatra kiṃ kriyate devi parvakoṭiśatairapi || 9 ||
[Analyze grammar]

cāndrāyaṇāni kṛcchrāṇi mahāsāṃ tapanāni ca |
prāyaścittāni dīyante yatra nāsti sarasvatī || 10 ||
[Analyze grammar]

yāvadasthi śarīrasya tiṣṭhetsārasvate jale |
tāvadvarṣasahasrāṇi viṣṇuloke vase nnaraḥ |
jātyandhaiste samā jñeyā mṛtaiḥ paṃgubhireva ca || 11 ||
[Analyze grammar]

samarthā ye na paśyanti prabhāsasthāṃ sarasvatīm |
te deśāstāni tīrthāni āśramāste ca parvatāḥ || 12 ||
[Analyze grammar]

yeṣāṃ sarasvatī devī madhye yāti saridvarā |
trailokyapāvanīṃ puṇyāṃ saṃśritā ye sarasvatīm |
saṃsārakardamāmodamājighranti na te punaḥ || 13 ||
[Analyze grammar]

śabdavidyeva vistīrṇā mataiva jagataḥ priyā |
satāṃ matiriva svacchā ramaṇīyā sarasvatī || 14 ||
[Analyze grammar]

trailokyaśobhitāṃ devīṃ divya toyāṃ sunirmalām |
sa nīco yaḥ pumānetāṃ na vandeta sarasvatīm || 15 ||
[Analyze grammar]

svarganiśreṇisaṃbhūtā prabhāse tu sarasvatī |
nāpuṇyavadbhiḥ saṃprāptuṃ puṃbhiḥ śakyā mahānadī || 16 ||
[Analyze grammar]

candrabhāgā ca gaṃgā ca tathā yatra sarasvatī |
devāste na manuṣyāste tisro nadyaḥ pibanti ye || 17 ||
[Analyze grammar]

satyameva mayā devi jāhnavī śirasā dhṛtā |
yāḥ kāścitsarito loke tāsāṃ puṇyā sarasvatī || 18 ||
[Analyze grammar]

darśanena sarasvatyā rājasūyo na rājate |
gaṃḍūṣaścāśvamedhādvai sarva kratuvaraṃ payaḥ || 19 ||
[Analyze grammar]

bhasmāsthicarmatoyāni nakhakeśādikāni ca |
vātairapi dhutānyeva tathā sārasvate jale || 2 ||
[Analyze grammar]

vahanti yeṣāṃ kālena te na kāla vaśā narāḥ |
devi kiṃ bahunoktena varṇitena punaḥpunaḥ |
sarasvatyāḥ paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati || 21 ||
[Analyze grammar]

tatraiva durlabhaṃ snānaṃ yatra sāgarasaṃgamaḥ |
tatra snānena dānena koṭiyajñaphalaṃ labhet || 22 ||
[Analyze grammar]

yatra sārasvataṃ toyaṃ sāgarormisamākulam |
tatra snāsyaṃti ye martyā bhāgyavanto yugeyuge || 23 ||
[Analyze grammar]

te dhanyāste namaskāryāsteṣāṃ sphītataraṃ yaśaḥ |
yeṣāṃ kalevaraṃ nṝṇāṃ siktaṃ sārasvatairjalaiḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 204

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: