Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi rāmeśvaramanuttamam |
maṃkīśāddakṣiṇe bhāge āgneye tu kṛtasmarāt |
pūrvatastu sarasvatyā balabhadrapratiṣṭhitam || 1 ||
[Analyze grammar]

yatra mukto'bhavaddevi rāmo brahmavadhātkila |
pātakātpratilomāṃ tāmagāhata sarasvatīm || 2 ||
[Analyze grammar]

devyuvāca |
kathaṃ sa pātakānmuktaḥ kathaṃ pāpamabhūtpurā |
kathaṃ tatsthāpitaṃ liṃgaṃ kiṃprabhāvaṃ vadasva me || 3 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi kathāṃ pāpapraṇāśinīm |
yāṃ śrutvā mānavo devi muktaḥ saṃsārasāgarāt |
sarvānkāmānsa labhate satataṃ manasi priyān || 4 ||
[Analyze grammar]

rāmaḥ pūrvaṃ parāṃ prītiṃ kṛtvā kṛṣṇasya lāṃgalī |
cintayāmāsa bahudhā kiṃ kṛtaṃ sukṛtaṃ bhavet || 5 ||
[Analyze grammar]

kṛṣṇena hi vinā nāhaṃ yāsye duryodhanāntikam |
pāṇḍavānvā samāśritya kathaṃ duryodhanaṃ nṛpam || 6 ||
[Analyze grammar]

jāmātaraṃ tathā śiṣyaṃ ghātayiṣye nareśvaram |
tasmānna pārthaṃ yāsyāmi nāpi duryodhanaṃ nṛpam || 7 ||
[Analyze grammar]

tīrtheṣvāplāvayiṣyāmi tāvadātmānamātmanā |
kurūṇāṃ pāṇḍavānāṃ ca yāvadaṃtāya kalpate || 8 ||
[Analyze grammar]

ityādiśya hṛṣīkeśaṃ pārthaduryodhanāvapi |
jagāma dvārakāṃ śauriḥ svasainyaiśca parīvṛtaḥ || 9 ||
[Analyze grammar]

gatvā dvārāvatīṃ rāmo hṛṣṭatuṣṭajanākulām |
svairantaḥpuragaiḥ sārdhaṃ papau pānaṃ halāyudhaḥ || 10 ||
[Analyze grammar]

pītapāno jagāmātha raivatodyānamṛddhimat |
haste gṛhītvā sa gadāṃ revatyādibhiranvitaḥ || 11 ||
[Analyze grammar]

strīkadaṃbakamadhyastho yayau mattavadāskhalan |
dadarśa ca vanaṃ vīro ramaṇīyamanuttamam || 12 ||
[Analyze grammar]

sarvatra tarupuṣpāḍhyaṃ śākhāmṛgagaṇākulam |
puṣpa padmavanopetaṃ sapalvalamahāvanam || 13 ||
[Analyze grammar]

sa śṛṇvanprītijanakānvanyānmadakalāñchubhān |
śrotraramyānsumadhurāñchabdānkhagasukheritān || 14 ||
[Analyze grammar]

sarvataḥ phalaratnāḍhyānsarvataḥ kusumojjvalān |
apaśyatpādapāṃścaiva vihagairanumoditān || 15 ||
[Analyze grammar]

āmrānāgrātakānbhavyānnālikerānsatiṃdukān |
ābalvanāṃsthā pītāndāḍimānbījapūrakān |
panasāṃllakucānmocāṃstāpāṃścāpi manoharān |
pālevatānkusaṃkullānnalinānatha vetasān || 17 ||
[Analyze grammar]

bhallātakānāmalakīṃstindukāṃśca mahāphalān |
iṃgudānkaramardāṃśca harītakabibhītakān || 18 ||
[Analyze grammar]

etānanyāṃśca sa tarūndadarśa yadunandanaḥ |
tathaivāśokapunnāgaketakībakulāṃstathā || 19 ||
[Analyze grammar]

caṃpakānsaptaparṇāṃśca karṇikārānsumālatīḥ |
pārijātānkovidārā nmandārendīvarāṃstathā || 20 ||
[Analyze grammar]

pāṭalānpuṣpitānrambhāndevadārudrumāṃstathā |
śālāṃstālāṃśca stamālāṃniculānvañjulāṃstathā || 21 ||
[Analyze grammar]

cakoraiḥ śatapatraiśca bhṛṃgarājaiḥ samāvṛtān |
kokilaiḥ kalaviṃkaiśca hārītairjīvajīvakaiḥ || 22 ||
[Analyze grammar]

priyaputraiścātakaiśca śukairanyairvihaṃgamaiḥ |
śrotraramyaṃ sumadhuraṃ kūja dbhiścāpyadhiṣṭhitaiḥ || 23 ||
[Analyze grammar]

sarāṃsi ca sapadmāni manojñasalilāni ca |
kumudaiḥ puṇḍarīkaiśca tathā rocanakotpalaiḥ || 24 ||
[Analyze grammar]

kahlāraiḥ kamalaiścāpi carcitāni samaṃtataḥ |
kadaṃbaiścakravākaiśca tathaiva jalakukkuṭaiḥ || 25 ||
[Analyze grammar]

kāraṇḍavaiḥ plavairhaṃsaiḥ kūrmairmaṃḍubhireva ca |
etairanyaiśca kīrṇāni tathānyairjalavā sibhiḥ || 26 ||
[Analyze grammar]

krameṇa saṃcaranrāmaḥ prekṣamāṇo manoramam |
jagāmānugataḥ strībhirlatāgṛhamanuttamam || 27 ||
[Analyze grammar]

sa dadarśa dvijāṃstatra vedavedāṃgapāra gān |
kauśikānbhārgavāṃścaiva bhāradvājāṃśca gautamān || 28 ||
[Analyze grammar]

vividheṣu ca saṃbhūtānvaṃśeṣu dvijasattamān |
kathāśravaṇasotkaṇṭhānupaviṣṭānmahā tmanaḥ || 29 ||
[Analyze grammar]

kṛṣṇājinottarīyeṣu kūrceṣu ca vṛsīṣu ca |
sūte ca teṣāṃ madhyasthaṃ kathayānaṃ kathāḥ śubhāḥ || 30 ||
[Analyze grammar]

paurāṇikāḥ surarṣīṇāmā dyānāṃ caritakriyāḥ |
dṛṣṭvā rāmaṃ dvijāḥ sarve madhupānāruṇekṣaṇam || 31 ||
[Analyze grammar]

matto'yamiti manvānāḥ samuttasthustvarānvitāḥ |
pūjayanto haladharaṃ tamṛte sūtavaṃśajam || 32 ||
[Analyze grammar]

tataḥ krodhasamāviṣṭo halī sūtaṃ mahābalaḥ |
nijaghāna vivṛttākṣaḥ kṣobhitāśeṣadānavaḥ || 33 ||
[Analyze grammar]

anvāsite padaṃ brāhmyaṃ tasminsūte nipātite |
niṣkrāntāste dvijāḥ sarve vanātkṛṣṇājināṃbarāḥ || 34 ||
[Analyze grammar]

avadhūtaṃ tathātmānaṃ manyamāno halāyudhaḥ |
cintayāmāsa sumahanmayā pāpamidaṃ kṛtam || 35 ||
[Analyze grammar]

brahmāsanagato hyeṣa yaḥ sūto vinipātitaḥ |
tathā hyete dvijāḥ sarve māmavekṣya vinirgatāḥ || 36 ||
[Analyze grammar]

śarīrasya ca me gandho lohasyevāsukhāvahaḥ |
ātmānaṃ cāvagacchāmi brahmaghnamiti kutsitam || 37 ||
[Analyze grammar]

dhiṅmamārthaṃ tathā madyaṃ mahimānamakīrtidam |
yenā viṣṭena sumahanmayā pāpamidaṃ kṛtam || 38 ||
[Analyze grammar]

smṛtyuktaṃ te kariṣyāmi prāyaścittaṃ yathāvidhi |
uktamastyeva manunā prāyaścittādikaṃ kramāt || 39 ||
[Analyze grammar]

japaḥ pracchannapāpānāṃ manastāpa eva ca |
bhūtātmanastapovidye buddherjñānaṃ viśodhanam || 4 ||
[Analyze grammar]

kṣetreśvarasya vijñānādviśuddhiḥ paramā matā |
śarīrasya viśuddhistu prāyaścittaiḥ pṛthagvidhaiḥ || 41 ||
[Analyze grammar]

tato'dyataḥ kariṣyāmi vrataṃ dvādaśavārṣikam |
svakarmakhyāpanaṃ kurvanprāyaścittamanuttamam || 42 ||
[Analyze grammar]

iyaṃ viśuddhirajñānāddhatvā cākāmato dvijam |
kāmato brāhmaṇavadhe niṣkṛtirna vidhīyate || 43 ||
[Analyze grammar]

yaḥ kāmato mahāpāpaṃ naraḥ kurynātkathaṃcana |
na tasya niṣkṛtirdṛṣṭā bhṛgvagnipatanādṛte || 44 ||
[Analyze grammar]

akāmataḥ kṛte pāpe prāyaścittaṃ vidurbudhāḥ |
kāmakārakṛte'pyāhureke śrutinidarśanāt || 45 ||
[Analyze grammar]

vidhiḥ prāthamikastasmāddvitīye dviguṇaṃ caret |
tṛtīye triguṇaṃ proktaṃ caturthe nāsti niṣkṛtiḥ || 46 ||
[Analyze grammar]

auṣadhaṃ snehamāhāraṃ dadadgobrāhmaṇādiṣu |
dīyamāne vipattiḥ syānna sa pāpena lipyate || 47 ||
[Analyze grammar]

akāraṇaṃ tu yaḥ kaściddvijaḥ prāṇānparityajet |
tasyaiva tatra doṣaḥ syānna tu yo'smai dadāti tat || 48 ||
[Analyze grammar]

pariṣkṛto yadā vipro hatvā'tmānaṃ mṛto yadi |
nirguṇaḥ sahasā krodhādgṛhakṣetrādikāraṇāt || 49 ||
[Analyze grammar]

trivārṣikaṃ vrataṃ kuryā tpratilomāṃ sarasvatīm |
gacchedvāpi viśuddhyarthaṃ tatpāpasyeti niścitam || 50 ||
[Analyze grammar]

uddiśya kupito hatvā toṣitaṃ vāsayetpunaḥ |
tasminmṛte na doṣo'sti dvayorucchrāvaṇe kṛte || 51 ||
[Analyze grammar]

ṣaṇḍhaṃ tu brāhmaṇaṃ hatvā śūdrahatyāvrataṃ caret |
bahūnāmekakāryāṇāṃ sarveṣāṃ śastradhāriṇām || 52 ||
[Analyze grammar]

yadyeko ghātayettatra sarve te ghātakāḥ smṛtāḥ |
prāyaścitte vyavasite yadi kartā vipadyate || 53 ||
[Analyze grammar]

enastatprāpnuyādenamiha loke paratra ca |
tadahaṃ kiṃ karomyeṣa kva gacchāmi durātmavān || 54 ||
[Analyze grammar]

dhiṅmāṃ ca pāpacaritaṃ mahāduṣkṛtakarmiṇam || 55 ||
[Analyze grammar]

īśvara uvāca |
ityevaṃ vilapanyāvacchokā kulitamānasaḥ |
tāvadākāśasaṃbhūtā vāguvācāśarīriṇī || 56 ||
[Analyze grammar]

bhobho rāma na saṃtāpastvayā kāryaḥ kathaṃcana |
gaccha prābhāsikaṃ kṣetraṃ yatra devī sarasvatī || 57 ||
[Analyze grammar]

pañcasrotāḥ sthitā tatra pañcapātakanāśanī |
nadīnāṃ pravarā sā tu brahmabhūtā sarasvatī || 58 ||
[Analyze grammar]

ekataḥ sarvatīrthāni brahmāṇḍe sacarācare |
gaṃgādīni naraśreṣṭha teṣāṃ puṇyā sarasvatī || 59 ||
[Analyze grammar]

tāvadgarjaṃti pāpāni brahmahatyādikāni ca |
yāvanna dṛśyate devī prabhāsasthā sara svatī || 60 ||
[Analyze grammar]

tasmāttatraiva gaccha tvaṃ yatra devī sarasvatī |
nānyaistīrthaiḥ sahasraistvaṃ kartuṃ śakyo vikalmaṣaḥ || 61 ||
[Analyze grammar]

tanmā kārṣīrvilaṃbaṃ tvaṃ gaccha tīraṃ mahodadheḥ |
prābhāsike mahādevīṃ pratilomāṃ vigāhaya || 62 ||
[Analyze grammar]

tatraivārādhaya vibhuṃ liṃgarūpiṇamīśvaram |
pratiṣṭhāpya mahāpāpācchārī rāttvaṃ vimokṣyasi || 63 ||
[Analyze grammar]

iti śrutvā vaco rāmaḥ paramānaṃdapūritaḥ |
prabhāsakṣetragamane matiṃ cakre mahāmanāḥ || 64 ||
[Analyze grammar]

tataḥ svasainyasaṃyukto dravyopaskarasaṃyutaḥ |
ājagāma mahākṣetraṃ prabhāsamiti viśrutam || 65 ||
[Analyze grammar]

dṛṣṭvā manorama tīrthaṃ sarasvatyabdhisaṃgame |
cakāra hṛdi saṃkalpaṃ prati lomāvagāhane || 66 ||
[Analyze grammar]

āhūya brāhmaṇāṃstatra prabhāsakṣetravāsinaḥ |
samyagyātrāvidhānena yātrāṃ tatrākarodvibhuḥ || 67 ||
[Analyze grammar]

yāni prābhāsike kṣetre tīrthāni vividhāni tu |
raviyojanasaṃsthāni teṣu yātrāṃ cakāra saḥ || 68 ||
[Analyze grammar]

pratyekaṃ ca dadau teṣu dānāni vividhāni tu |
tathā'dhaḥ sthāpa yāmāsa sarasvatyabdhisaṃgame || 69 ||
[Analyze grammar]

pūrvabhāge mahāliṃgaṃ kṛtvā yajñavidhikriyām |
evaṃ kṛte mahādevi vimuktaḥ pātakairabhūt || 70 ||
[Analyze grammar]

nirmarlāṃgastato devi dināni daśa saṃsthitaḥ |
tatastāṃ caiva sa snātvā pratilomāṃ kramādyayau |
plakṣāvaharaṇaṃ yāvatsamudrācca himāhvayam || 71 ||
[Analyze grammar]

evaṃ muktaḥ sa pāpaughai rāmo'bhūtprathitaḥ priye |
tasya liṃgasya māhātmyātsarasvatyāḥ prasādataḥ || 72 ||
[Analyze grammar]

yastatpūjayate devi liṃgaṃ pāpabhayāpaham |
rāmeśvareti kathitaṃ so'pi mucyeta pātakāt || 73 ||
[Analyze grammar]

aṣṭamyāṃ ca viśeṣeṇa brahmakūrcavidhānataḥ |
yastatra kurute devi so'śvamedhaphalaṃ labhet || 74 ||
[Analyze grammar]

snātvā tatra varārohe sarasvatyabdhisaṃgame |
rāmeśvaretināmānaṃ tataḥ saṃpūjya śaṃkaram |
godānaṃ tatra deyaṃ tu samyagyātrāphalepsubhiḥ || 75 ||
[Analyze grammar]

ityevaṃ kathitaṃ devi rāmeśvaramahodayam |
yacchrutvā mānavaḥ samyakchraddhāvānprāpnuyāddivam || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 202

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: