Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi tatrasthāṃ bhūtamātṛkām |
sāvitryā vārūṇe bhāge śatadhanvaṃtare sthitām |
navakoṭi gaṇairyuktāṃ pretabhūtasamākulām |
pūjitāṃ siddhagaṃdharvairdevādibhiranekaśaḥ || 2 ||
[Analyze grammar]

devyuvāca |
bhūtamāteti saṃhṛṣṭā grāmegrāme purepure |
gāyannṛtyanhasaṃllokaḥ sarvataḥ paridhāvati || 3 ||
[Analyze grammar]

unmattavatpralapate kṣitau patati mattavat |
kruddhavaddhāvati parānmṛtavatkṛṣyate hi saḥ || 4 ||
[Analyze grammar]

sukhabhaṃgāṃśca kurute loko vātagṛhītavat |
bhūtavadbhasmamūtrāṃbukardamānavagāhate || 5 ||
[Analyze grammar]

kimeṣa śāstranirdiṣṭo mārgaḥ kimuta laukikaḥ |
muhyate me mano deva tena tvaṃ vaktumarhasi || 6 ||
[Analyze grammar]

kathaṃ sā puruṣaiḥ pūjyā prabhāsakṣetravāsibhiḥ |
kasmāttatra gatā devī kasminkāle samāgatā |
kasmindine tu māse tu tasyāḥ kāryo mahotsavaḥ || 7 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi yatte kiṃcinmanogatam |
āstikāḥ śraddadhānāśca bhavantīti matirmama || 8 ||
[Analyze grammar]

cākṣuṣasyāntare'tīte prāpte vaivasvate'ntare |
dakṣāpamānātsaṃjātā tadā parvataputrikā || 9 ||
[Analyze grammar]

dvāpare tu dvitīye vai dattā tvaṃ parvatena me |
vivāhe caiva saṃjāte sarvadevamanorame || 10 ||
[Analyze grammar]

tvayā ca sahitaḥ pūrvaṃ mandare cārukaṃdare |
akrīḍaṃ ca mudā yukto divyakrīḍanakaiḥ priye |
pīnonnatanitaṃbena bhrājamānā kuconnatām || 11 ||
[Analyze grammar]

sitābjavadanāṃ hṛṣṭāṃ dṛṣṭvā'haṃ tvāṃ mahāprabhām |
dagdhakāmataroḥ kandakaṃdalīmiva niḥsṛtām |
mahārhaśayanasthāṃ tvāṃ tadā kāmitavānaham || 12 ||
[Analyze grammar]

surate tava saṃjātaṃ divyaṃ varṣaśataṃ yadā |
tadā devi samutthāya nirodhānnirgatā bahiḥ || 13 ||
[Analyze grammar]

tavodakātsamuttasthau nāryekā gahvarodarā |
kṛṣṇā karālavadanā piṃgākṣī muktamūrdhajā || 14 ||
[Analyze grammar]

kapālamālābharaṇā baddhamuṇḍārdhapiṃḍakā |
khaṭvāṃgakaṃkāladharā ruṇḍamuṃḍakarā śivā || 15 ||
[Analyze grammar]

dvīpicarmāmbaradharā raṇatkiṃkiṇimekhalā |
ḍamaḍḍamarukārā ca phetkārapūritāmbarā || 16 ||
[Analyze grammar]

tasyāśca pārśvagā anyāstāsāṃ nāmāni me śṛṇu |
sakhyo brāhmaṇarākṣasyastāsāṃ caiva sudarśanāḥ || 17 ||
[Analyze grammar]

daśakoṭiprabhedena dharāṃ vyāpya susaṃsthitāḥ |
mukhyāstatra catasro vai mahābalaparākramāḥ || 18 ||
[Analyze grammar]

raktavarṇā mahājihvā'kṣayā vai pāpakāriṇī |
etāsāmanvaye jātāḥ pṛthivyāṃ brahmarākṣasāḥ || 19 ||
[Analyze grammar]

śleṣmātakatarau hyete prāyaśaḥ sukṛtālayāḥ |
uttālatālacapalā nṛtyaṃti ca hasaṃti ca || 20 ||
[Analyze grammar]

vijñeyā iha loke'sminbhūtānāṃ mūlanāyakāḥ |
atikṛṣṇā bhavantyete vyaṃtarāntaracāriṇaḥ || 21 ||
[Analyze grammar]

vṛkṣāgramātramākāśaṃ te caraṃti na saṃśayaḥ || 22 ||
[Analyze grammar]

tathaiva mama vīryāttu madrūpābharaṇaḥ pumān |
kapālakhaṭvāṃgadharo jātaścarmaviguṇṭhitaḥ || 23 ||
[Analyze grammar]

anugamyamāno bahubhirbhūtairapi bhayaṃkaraḥ |
siṃhaśārdūlavadanairvadanollikhitāṃbaraiḥ || 24 ||
[Analyze grammar]

evaṃ devi tadā jātaḥ kṣudhākrānto babhāṣa mām |
ato'haṃ kṣudhitaṃ dṛṣṭvā varaṃ hīmaṃ ca dattavān || 25 ||
[Analyze grammar]

yuvayorhastasaṃsparśānnaktamevāstu sarvaśaḥ |
naktaṃ caiva balīyāṃsau divā nātibalāvubhau |
putravadrakṣataṃ lokāndharmaścaivānupālyatām || 26 ||
[Analyze grammar]

ityuktau tau mayā tatra bhūtamātṛgaṇau priye |
ekībhūtau kṣaṇenaiva tau bhavānībhavodbhavau || 27 ||
[Analyze grammar]

dṛṣṭvā hṛṣṭamanāścāhamavocaṃ tvāṃ śucismite || 28 ||
[Analyze grammar]

kalyāṇi paśyapaśyaitau mamāṃśācca samudbhavau |
bībhatsādbhutaśṛṃgāradhāriṇau hāsyakāriṇau || 29 ||
[Analyze grammar]

bhrātṛbhāṃḍā bhūtamātā tathaivodakasevitā |
saṃjñātrayaṃ smṛtaṃ devi loke vikhyātapauruṣam || 30 ||
[Analyze grammar]

punaḥ kṛtāṃjalipuṭau dṛṣṭvā māmūcatustadā |
āvayorbhagavankutra sthāne vāso bhaviṣyati || 31 ||
[Analyze grammar]

ityuktavantau tau tatra vareṇa cchanditau mayā |
asti saurāṣṭraviṣaye bhārate kṣetramuttamam || 32 ||
[Analyze grammar]

prabhāseti samākhyātaṃ tatra kṣemaṃ mama priyam |
kūrmasya nairṛte bhāge sthitaṃ vai dakṣiṇe pare || 33 ||
[Analyze grammar]

svātī viśākhā maitraṃ ca yatra ṛkṣatrayaṃ smṛtam |
tasminsthāne sadā stheyaṃ yāvanmanvantarāvadhi || 34 ||
[Analyze grammar]

anyadā jīvikaṃ vacmi tava bhūtapriye sadā || 35 ||
[Analyze grammar]

yatra kaṇṭakino vṛkṣā yatra niṣpāvavallarī |
bhāryā punarbhūrvalmīkastāste vasatayaściram || 36 ||
[Analyze grammar]

yasmingṛhe narāḥ pañca strītrayaṃ tāvatīśca gāḥ |
andhakāreṃdhanāgniśca tadgṛhe vasatistava || 37 ||
[Analyze grammar]

bhūtaiḥ pretaiḥ piśācaiśca yatsthānaṃ samadhiṣṭhitam |
ekāvi cāṣṭabāleyaṃ trigavaṃ pañcamāhiṣam |
ṣaḍaśvaṃ saptamātaṃgaṃ tadgṛhe vasatistava || 38 ||
[Analyze grammar]

uddālakānnapiṭakaṃ tadvatsthālyādibhājanam |
yatra tatraiva kṣiptaṃ ca tava tacca pratiśrayam || 39 ||
[Analyze grammar]

muśalolūkhale strīṇāmāsyā tadvaduduṃbare |
bhāṣaṇaṃ kaṭukaṃ caiva tatra devi sthitistava || 40 ||
[Analyze grammar]

khādyante yatra dhānyāni pakvāpakvāni veśmani |
tadvacchākhāśca tatra tvaṃ bhūtaiḥ saha cariṣyasi || 41 ||
[Analyze grammar]

sthālīpidhāne yatrāgniṃ dadate vikalā narāḥ |
gṛhe tatra duriṣṭānāmaśeṣāṇāṃ samāśrayaḥ || 42 ||
[Analyze grammar]

mānuṣyāsthi gṛhe yatra ahorātre vyavasthitam |
tatrāyaṃ bhūtanivaho yatheṣṭaṃ vicariṣyati || 43 ||
[Analyze grammar]

sarvasmādadhikaṃ ye na pravadanti pinākinam |
sādhāraṇaṃ vadaṃtyenaṃ tatra bhūtaiḥ samāviśa || 44 ||
[Analyze grammar]

kanyā ca yatra vai vallī rohīnāma jaṭī gṛhe |
agastya pādapo vāpi baṃdhujīvo gṛheṣu vai || 45 ||
[Analyze grammar]

karavīro viśeṣeṇa naṃdyāvartastathaiva ca |
mallikā vā gṛhe yeṣāṃ bhūtayogyaṃ gṛhaṃ hi tat || 46 ||
[Analyze grammar]

tālaṃ tamālaṃ bhallātaṃ tiṃtiṇīkhaṃḍameva vā |
bakulaṃ kadalīkhaṃḍaṃ kadaṃbaḥ khadiro'pi vā || 47 ||
[Analyze grammar]

nyagrodho hi gṛhe yeṣāmaśvatthaṃ cūta eva vā |
uduṃbaraśca panasaḥ sarvabhūta priyaṃ hi tat || 48 ||
[Analyze grammar]

yatra kākagṛhaṃ vai syādārāme vā gṛhe'pi vā |
bhikṣubiṃbaṃ ca vai yatra gṛhe dakṣiṇake tathā || 49 ||
[Analyze grammar]

biṃbamūrdhvaṃ ca yatrasthaṃ tatra bhūtaniveśanam || 50 ||
[Analyze grammar]

liṃgārcanaṃ na yatraiva yatra nāsti japādikam |
yatra bhaktivihīnā vai bhūtānāṃ tāngṛhānvadet || 51 ||
[Analyze grammar]

malināsyāstu ye martyā malināṃbara dhāriṇaḥ |
maladaṃtā gṛhasthā ye gṛhaṃ teṣāṃ samāviśa || 52 ||
[Analyze grammar]

agamyaniratā ye tu maithune vyabhicārataḥ |
saṃdhyāyāṃ maithunaṃ yāṃti gṛhaṃ teṣāṃ samāviśa || 53 ||
[Analyze grammar]

bahunā kiṃ pralāpena nityakarmabahiṣkṛtāḥ |
rudrabhaktivihīnā ye gṛhaṃ teṣāṃ samāviśa || 54 ||
[Analyze grammar]

adattvā bhuṃjate yo'nnaṃ baṃdhubhyo'nnaṃ tathodakam |
sapiṇḍānsodakāṃścaiva tatkālāttānnarānbhaja || 55 ||
[Analyze grammar]

yatra bhāryā ca bhartā ca parasparavirodhinau |
saha bhūtairgṛhaṃ tasya viśa tvaṃ bhayavarjjitā || 56 ||
[Analyze grammar]

vāsudeve ratirnāsti yatra nāsti sadā hariḥ |
japahomādikaṃ nāsti bhasma nāsti gṛhe nṛṇām || 57 ||
[Analyze grammar]

parvasvapyarcanaṃ nāsti caturdaśyāṃ viśeṣataḥ || 58 ||
[Analyze grammar]

kṛṣṇāṣṭamyāṃ ca ye martyāḥ saṃdhyāyāṃ bhasmavarjitāḥ |
paṃcadaśyāṃ mahādevaṃ na yajaṃti ca yatra vai || 59 ||
[Analyze grammar]

paurajānapadairyatra prākprasiddhā mahotsavāḥ |
kriyate pūrvavannaiva tadgṛhaṃ vasatistava || 60 ||
[Analyze grammar]

vedaghoṣo na yatrāsti gurupūjādikaṃ na ca |
pitṛkarmavihīnaṃ ca tadbhūtasya gṛhaṃ smṛtam || 61 ||
[Analyze grammar]

rātraurātrau gṛhe yasminkalaho jāyate mithaḥ |
bālānāṃ prekṣamāṇānāṃ yatra vṛddhaśca pūrvataḥ |
bhakṣayettatra vai hṛṣṭā bhūtaiḥ saha samāviśa || 62 ||
[Analyze grammar]

kasminmāse dine cāpi bhavitrī lokapūjitā |
ityukto'haṃ tayā devi tāmavocaṃ punaḥ priye || 63 ||
[Analyze grammar]

amā yā mādhave māsi tasminyā ca caturdaśī |
tasyāṃ mahotsavastatra bhavitā te ciraṃtanaḥ || 64 ||
[Analyze grammar]

yāḥ striyastāṃ ca yakṣyaṃti tasminkāle mahotsave |
balibhiḥ puṣpadhūpaiśca mā tāsāṃ tvaṃ gṛhe viśa || 65 ||
[Analyze grammar]

nārāyaṇa hṛṣīkeśa puṇḍarīkākṣa mādhava |
acyutānaṃta goviṃda vāsudeva janārdana || 66 ||
[Analyze grammar]

nṛsiṃha vāmanāciṃtya keśaveti ca ye janāḥ |
rudra rudreti rudreti śivāya ca namonamaḥ || 67 ||
[Analyze grammar]

vakṣyaṃti satataṃ hṛṣṭāsteṣāṃ dhanagṛhādiṣu |
ārāme caiva goṣṭhe ca mā viśethāḥ kathaṃcana || 68 ||
[Analyze grammar]

deśācārāñjñā tidharmāñjapaṃ homaṃ ca maṃgalam |
daivatejyāṃ vidhānena śaucaṃ kurvaṃti ye janāḥ |
lokāpavādabhītā ye pumāṃsasteṣu mā viśa || 69 ||
[Analyze grammar]

devyuvāca |
kadā pūjā prakartavyā bhūtamātuḥ sukhārthibhiḥ |
puruṣairdevadeveśa etanme vaktumarhasi || 70 ||
[Analyze grammar]

īśvara uvāca |
sarvatraiṣā bhagavatī bālānāṃ hitakāriṇī |
nāmabhedaiḥ kālabhedaiḥ kriyābhedaiśca pūjyate || 71 ||
[Analyze grammar]

pratipatprabhṛti vaiśākhe yāvaccaturdaśītithiḥ |
tāvatpūjā prakartavyā preraṇīprekṣaṇīyakaiḥ || 72 ||
[Analyze grammar]

bhagnāmapi gatāṃ caināṃ jarattarutale sthitām |
secayiṣyaṃti ye bhaktyā jalasaṃpūrṇagaṃḍukaiḥ || 73 ||
[Analyze grammar]

grīvāsūtrakasindūraiḥ puṣpairdhūpaistathārcayet |
tatra siddhavaṭaḥ pūjyaḥ śākhāṃ cāsya vinikṣipet || 74 ||
[Analyze grammar]

pūjitāṃ tāṃ narairyatnādavalokya śubhepsubhiḥ |
bhojayetkṣiprāsaṃyāvakṛśarāpūpapāyasaiḥ || 75 ||
[Analyze grammar]

evaṃ vidhiṃ yaḥ kurute puruṣo bhaktibhāvataḥ |
sa putrapaśuvṛddhiṃ ca śarīrārogyamāpnuyāt || 76 ||
[Analyze grammar]

na śākinyo gṛhe tasya na piśācā na rākṣasāḥ |
pīḍāṃ kurvanti śiśavo yānti vṛddhimanāmayām || 77 ||
[Analyze grammar]

atha devi pravakṣyāmi pratipatprabhṛti kramāt |
yathotsavo naraiḥ kāryaḥ preraṇīprekṣaṇīyakaiḥ || 78 ||
[Analyze grammar]

vikarmaphalanirddeśaiḥ pākhaṃḍānāṃ viṭaṃbanaiḥ |
pradarśyate hāsyaparairnarairadbhutaceṣṭitaiḥ || 79 ||
[Analyze grammar]

pañcamyāṃ tu viśeṣeṇa rātrau kolāhalaḥ śubhe |
jāgaraṃ tatra kurvīta devīṃ pūjya prayatnataḥ || 80 ||
[Analyze grammar]

viśvasya dhanalobhena svādhyāyo nihataḥ patiḥ |
āropyamāṇaṃ śūlāgramenaṃ paśyata bho janāḥ || 81 ||
[Analyze grammar]

dṛṣṭo bhavadbhirduṣṭaḥ sa paradārāvamarśakaḥ |
chittvā hastau ca khaḍgena kharārūḍhastu gacchati || 82 ||
[Analyze grammar]

śīrṇaścaivāsipatreṇa asyābharaṇabhūṣitaḥ |
sukhāsana samārūḍhaḥ sukṛtī yātyasau sukham || 83 ||
[Analyze grammar]

he janāḥ kiṃ na paśyadhvaṃ svāmidrohakaraṃ param |
karapatrairvidāryaṃtamucchalacchoṇitāntaram || 84 ||
[Analyze grammar]

cauraḥ kilāyaṃ saṃprāptaḥ sarvodvegakaraḥ paraḥ |
daṃḍaprahārābhihato nīyate daṃḍapāśakaiḥ || 85 ||
[Analyze grammar]

prekṣakaiśceṣṭitaḥ śaśvadāraṭanvividhaiḥ svaraiḥ |
saṃyamya nīyate hantuṃ lajjito'dhomukho janāḥ || 86 ||
[Analyze grammar]

sitakeśaṃ sitaśmaśruṃ sitāṃbaradharadhvajam |
viṭaṃkādyaiśca ceṭībhirhanyamānaṃ na paśyathi || 87 ||
[Analyze grammar]

gṛhānniṣkrāmya māṃ raṃḍāṃ gṛhaṃ nītvā'karodratim |
kasmādasau na kurute mūḍho bharaṇapoṣaṇam || 88 ||
[Analyze grammar]

bhairavābharaṇo netā sadā ghūrṇitalocanaḥ |
pravṛttataṃdravanmūḍho vadhyaścāsāvitastataḥ || 89 ||
[Analyze grammar]

nirvedeko'sya hṛdaye dhanakṣetrādisaṃbhavaḥ |
gṛhītaṃ yadanenādya bālenāpi mahāvratam |
raktākṣaṃ kākakṛṣṇāṃgaṃ satvaraṃ kiṃ na paśyathi || 90 ||
[Analyze grammar]

tarukoṭaragānbaddhvā anyāñchṛṃkhalayā tathā |
śaraughaiḥ kāṣṭhakaiścaiva bahubhiḥ śakalīkṛtān || 91 ||
[Analyze grammar]

vimuktahakkāhuṃkārā nsuprahārānnirīkṣata || 92 ||
[Analyze grammar]

imāṃ kṛṣṇārdhavadanāṃ grahīṣyasi durātmikām |
vimuktakeśāṃ nṛtyantīṃ paśyadhvaṃ yoginīmiva || 93 ||
[Analyze grammar]

gambhīra nūpuradhvānapravṛddhoddhatatāṃḍavā |
unmattanetracaraṇā yātyeṣā ḍimbhamaṇḍalī || 94 ||
[Analyze grammar]

kaṭītaṭasthapiṭikollasatkaṃbaladhāriṇī |
aṭate naṭatī hyurvī paritaśca gṛhādgṛham || 95 ||
[Analyze grammar]

ityevamādibhirnityaṃ preraṇīprekṣaṇīyakaiḥ |
prerayettānmahānitthaṃ putrabhrātṛsuhṛdvṛtaḥ || 96 ||
[Analyze grammar]

ekādaśyāṃ navamyāṃ vā dīpaṃ prajvālya kuṇḍakam |
mukhabiṃbāni tatraiva lepadārukṛtāni vai || 97 ||
[Analyze grammar]

vicitrāṇi mahārhāṇi raudraśāntāni kārayet |
mātṛṇāṃ caṇḍikādīnāṃ rākṣasānāṃ tathaiva ca || 98 ||
[Analyze grammar]

bhūtapretapiśācānāṃ śākinīnāṃ tathaiva ca |
mukhāni kārayettatra hāvabhāvakṛtāni ca || 99 ||
[Analyze grammar]

rakṣibhirbahubhirguptaṃ tirya gdhvanipuraḥsaram |
amāvāsyāṃ mahādevi kṣipetpūjākramairnaraḥ || 100 ||
[Analyze grammar]

tataḥ pradoṣasamaye yatra devī janairvṛtā |
tatra gacchenmahārāvaiḥ phetkārā kulakīrtanaiḥ || 101 ||
[Analyze grammar]

vīracaryāvidhānena nagare bhrāmayenniśi |
vīracaryā sa kathito dīpaḥ sarvārthasādhakaḥ || 102 ||
[Analyze grammar]

nityaṃ niṣkrāmayeddīpaṃ yāva tpañcadaśī tithiḥ |
pañcadaśyāṃ prakurvīta bhūtamāturmahotsavam |
tasya gṛheśvaraṃ yāvadgṛhe vighnaṃ na jāyate || 103 ||
[Analyze grammar]

atha kālāntare'tīte bhūtamātuḥ śarīrataḥ |
jātāḥ prasvedabindubhyaḥ piśācāḥ pañcakoṭayaḥ || 104 ||
[Analyze grammar]

sarve te krūravadanā jihvājvālākṛśodarāḥ |
pāṇipātrāḥ piśācāste nisṛṣṭabalibhojanāḥ || 105 ||
[Analyze grammar]

dhamanīsaṃtatāḥ śuṣkāḥ śmaśrulāścarmavāsasaḥ |
ulūkhalairābharaṇaiḥ śūrpacchatrāsanāṃbarāḥ || 106 ||
[Analyze grammar]

naktaṃ jvalitakeśāḍhyā aṃgārānudgiraṃti vai |
aṃgārakāḥ piśācāste mātṛmārgānusāriṇaḥ || 107 ||
[Analyze grammar]

ākarṇadāritāsyāśca laṃbabhrūsthūlanāsikāḥ |
balāḍhyāste piśācā vai sūtikāgṛhavāsinaḥ || 108 ||
[Analyze grammar]

pṛṣṭhataḥ pāṇipādāśca pṛṣṭhagā vātaraṃhasā |
viṣādanāḥ piśācāste saṃgrāme piśitāśanāḥ || 109 ||
[Analyze grammar]

evaṃvidhānpiśācāṃstu dṛṣṭvā dīnānukampayā |
tebhyo'hamavadaṃ kiñcitkāruṇyādalpacetasām || 110 ||
[Analyze grammar]

antardhānaṃ prajādehe kāmarūpitvameva ca |
ubhayoḥ saṃdhyayoścāraṃ sthānānyājīvitaṃ tathā || 111 ||
[Analyze grammar]

gṛhāṇi yāni nagnāni śūnyānyāyatanāni ca |
vidhvastāni ca yāni syū racanāroṣitāni ca || 112 ||
[Analyze grammar]

rājamārgoparathyāśca catvarāṇi trikāṇi ca |
dvārāṇyaṭṭālakāṃścaiva nirgamānsaṃkramāṃstathā || 113 ||
[Analyze grammar]

patho nadīśca tīrthāni caityavṛkṣānmahāpathān |
sthānāni tu piśācānāṃ nivāsāyādadāṃ priye || 114 ||
[Analyze grammar]

adhārmikā janāsteṣāmā jīvo vihitaḥ purā |
varṇāśramācārahīnāḥ kāruśilpijanāstathā || 115 ||
[Analyze grammar]

anutāpāśca sādhūnāṃ caurā viśvāsaghātinaḥ |
etairanyaiśca bahubhiranyāyopārjitairdhanaiḥ || 116 ||
[Analyze grammar]

ārabhyate kriyā yāstu piśācāstatra devatāḥ |
madhumāsadine dadhnā tilacūrṇasurāsavaiḥ || 117 ||
[Analyze grammar]

pūpairhāridrakṛśaraistilairikṣuguḍaudanaiḥ |
kṛṣṇāni caiva vāsāṃsi dhūmrāḥ sumanasastathā || 118 ||
[Analyze grammar]

sarvabhūtapiśācānāṃ kṛtā devī mayā śubhā |
evaṃvidhā bhūtamātā sarvabhūtagaṇairvṛtā || 119 ||
[Analyze grammar]

prabhāse saṃsthitā devī samudrāduttareṇa tu |
ya etāṃ veda vai devyā utpattiṃ pāpanāśinīm || 120 ||
[Analyze grammar]

kutsitā saṃtati stasya na bhavecca kadācana |
bhūtapretapiśācānāṃ na doṣaiḥ paribhūyate || 121 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ sarvasaubhāgyasaṃyutaḥ |
sarvānkāmānavāpnoti nārīhṛdayanaṃdanaḥ || 122 ||
[Analyze grammar]

ye mānayaṃti nijahāsakalairvilāsaiḥ saṃsevayā abhayadā bhavabhūtamātām |
te bhrātṛbhṛtyasutabaṃdhujanairyutāśca sarvopasarga rahitāḥ sukhino bhavanti || 123 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye bhūta mātṛkāmāhātmyavarṇanaṃnāma saptaṣaṣṭyuttaraśatatamo'dhyāyaḥ || 167 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 167

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: