Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
prabhāse saṃsthitā yā tu sāvitrī brahmaṇaḥ priyā |
tasyāścaritraṃ me brūhi devadeva jagatpate || 1 ||
[Analyze grammar]

vratamāhātmyasaṃyuktamitihāsasamanvitam |
pāti vratyakaraṃ strīṇāṃ mahābhāgyaṃ mahodayam || 2 ||
[Analyze grammar]

īśvara uvāca |
kathayāmi mahādevi sāvitryāścaritaṃ mahat |
prabhāsakṣetrasaṃsthāyāḥ sthala sthāne maheśvari |
yathā cīrṇaṃ vratakaraṃ sāvitryā rājakanyayā || 3 ||
[Analyze grammar]

āsīnmadreṣu dharmātmā sarvabhūtahite rataḥ |
pārthivo'śvapatirnāma paurajānapada priyaḥ || 4 ||
[Analyze grammar]

kṣamāvānanapatyaśca satyavādī jitendriyaḥ |
prabhāsakṣetrayātrāyāmājagāma sa bhūpatiḥ |
yātrāṃ kurvanvidhānena sāvitrīsthalamāgataḥ || 5 ||
[Analyze grammar]

sa sabhāryo vratamidaṃ tatra cakre nṛpaḥ svayam |
sāvitrīti prasiddhaṃ yatsarvakāmaphalapradam || 6 ||
[Analyze grammar]

tasya tuṣṭā'bhavaddevi sāvitrī brahmaṇaḥ priyā |
bhūrbhuvaḥsvaritītyeṣā sākṣānmūrtimatī sthitā || 7 ||
[Analyze grammar]

kamaṃḍaludharā devī jagāmādarśanaṃ punaḥ |
kālena vahunā jātā duhitā devarūpiṇī || 8 ||
[Analyze grammar]

sāvitryā prītayā dattā sāvitryāḥ pūjayā tathā |
sāvitrītyeva nāmā'syāścakre viprājñayā nṛpaḥ || 9 ||
[Analyze grammar]

sā vigrāhavatīva śrīḥ prāvardhata nṛpātmajā |
sāvitrī sukumārāṃgī yauvanasthā babhūva ha || 10 ||
[Analyze grammar]

yā sumadhyā pṛthuśroṇī pratimā kāñcanī yathā |
prāpteyaṃ devakanyā vā dṛṣṭvā tāṃ menire janāḥ || 11 ||
[Analyze grammar]

sā tu padmā viśālākṣī prajvalatīva tejasā |
cacāra sā ca sāvitrī vrataṃ yadbhṛguṇoditam || 12 ||
[Analyze grammar]

athopoṣya śiraḥsnātā devatāmabhigamya ca |
hutvāgniṃ vidhivadviprānvācayedvaravarṇinī || 13 ||
[Analyze grammar]

tebhyaḥ sumanasaḥ śeṣāṃ pratigṛhya nṛpātmajā |
sakhīparivṛtā'bhyetya devī śrīvatsarūpiṇī || 14 ||
[Analyze grammar]

sā'bhivādya pituḥ pādau śeṣāṃ pūrvaṃ nivedya ca |
kṛtāñjalirvarārohā nṛpateḥ pārśvataḥ sthitā || 15 ||
[Analyze grammar]

tāṃ dṛṣṭvā yauvanaprāptāṃ svāṃ sutāṃ devarūpiṇīm |
uvāca rājā saṃmantrya putryarthaṃ saha mantribhiḥ || 16 ||
[Analyze grammar]

putri pradānakālaste na hi kaścidvṛṇoti mām |
vicārayanna paśyāmi varaṃ tulyamihātmanaḥ || 17 ||
[Analyze grammar]

devādīnāṃ yathā vācyo na bhaveyaṃ tathā kuru |
paṭhyamānaṃ mayā putri dharmaśāstreṣu ca śrutam || 18 ||
[Analyze grammar]

piturgehe tu yā kanyā rajaḥ paśyatyasaṃskṛtā |
brahmahatyā pitustasya sā kanyā vṛṣalī smṛtā || 19 ||
[Analyze grammar]

ato'rthaṃ preṣayāmi tvāṃ kuru putri svayaṃvaram |
vṛddhairamātyaiḥ sahitā śīghraṃ gacchāvadhāraya || 20 ||
[Analyze grammar]

evamastviti sāvitrī procya tasmādviniryayau |
tapovanāni ramyāṇi rājarṣīṇāṃ jagāma sā || 21 ||
[Analyze grammar]

mānyānāṃ tatra vṛddhānāṃ kṛtvā pādābhivandanam |
tato'bhigamya tīrthāni sarvāṇyevāśramāṇi ca || 22 ||
[Analyze grammar]

ājagāma punarveśma sāvitrī saha maṃtribhiḥ |
tatrāpaśyata devarṣiṃ nāradaṃ purataḥ śucim || 23 ||
[Analyze grammar]

āsīnamāsane vipraṃ praṇamya smitabhāṣiṇī |
kathayāmāsa tatkāryaṃ yenāraṇyaṃ gatā ca sā || 24 ||
[Analyze grammar]

sāvitryuvāca |
āsīcchālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ |
dyumatsena iti khyāto daivādandho vabhūva saḥ || 25 ||
[Analyze grammar]

āryasya bālaputrasya dyumatsenasya rukmiṇā |
sāmantena hṛtaṃ rājyaṃ chidre'sminpūrvavairiṇā || 26 ||
[Analyze grammar]

sa bālavatsayā sārdhaṃ bhāryayā prasthito vanam || 27 ||
[Analyze grammar]

sa tasya ca vane vṛddhaḥ putraḥ paramadhārmikaḥ |
satyavāganurūpo me bharteti manasepsitaḥ || 28 ||
[Analyze grammar]

nārada uvāca |
aho bata mahatkaṣṭaṃ sāvitryā nṛpate kṛtam |
bālasvabhāvādanayā guṇavānsatyavāgvṛtaḥ || 29 ||
[Analyze grammar]

satyaṃ vadatyasya pitā satyaṃ mātā prabhāṣate |
satyaṃ vadeti munibhiḥ satyavānnāma vai kṛtam || 30 ||
[Analyze grammar]

nityaṃ cāśvāḥ priyāstasya karotyaśvāśca mṛnmayān |
citre'pi ca likhatyaśvāṃścitrāśva iti cocyate || 31 ||
[Analyze grammar]

satyavānraṃtidevasya śiṣyo dānaguṇaiḥ samaḥ |
brahmaṇyaḥ satyavādī ca śibirauśīnaro yathā || 32 ||
[Analyze grammar]

yayātiriva codāraḥ somavatpriyadarśanaḥ |
rūpeṇānyatamo'śvibhyāṃ dyumatsenasuto balī || 33 ||
[Analyze grammar]

eko doṣo'sti nānyaśca so'dyaprabhṛti satyavān |
saṃvatsareṇa kṣīṇāyurdehatyāgaṃ kariṣyati || 34 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā duhitā prāha pārthivam || 35 ||
[Analyze grammar]

sāvitryuvāca |
sakṛjjalpaṃti rājānaḥ sakṛjjalpaṃti brāhmaṇāḥ |
sakṛtkanyā pradīyeta trīṇyetāni sakṛtsakṛt || 36 ||
[Analyze grammar]

dīrghāyurathavālpāyuḥ saguṇo nirguṇo'pi vā |
sakṛdvṛto mayā bhartā na dvitīyaṃ vṛṇomyaham || 37 ||
[Analyze grammar]

manasā niścayaṃ kṛtvā tato vācā'bhidhīyate |
kriyate karmaṇā paścātpramāṇaṃ hi manastataḥ || 38 ||
[Analyze grammar]

nārada uvāca |
yadyetadiṣṭaṃ bhavataḥ śīghrameva vidhīyatām |
avighnena tu sāvitryāḥ pradānaṃ duhitustava || 39 ||
[Analyze grammar]

evamuktvā samutpatya nārūdastridivaṃ gataḥ |
rājā ca duhituḥ sarvaṃ vaivāhikamathākarot |
śubhe muhūrte pārśvasthairbrāhmaṇairvedapāragaiḥ || 40 ||
[Analyze grammar]

sāvitryapi ca taṃ labdhvā bhartāraṃ manaseptitam || |
mumude'tīva tanvaṃgī svargaṃ prāpyeva puṇyakṛt || 41 ||
[Analyze grammar]

evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām |
kālastu paśyatāṃ kiñcidaticakrāma pārvati || 42 ||
[Analyze grammar]

sāvitryāstu tadā nāryāstiṣṭhantyāśca divāniśam |
nāradena yaduktaṃ tadvākyaṃ manasi vartate || 43 ||
[Analyze grammar]

tataḥ kāle bahutithe vyatikrānte kadācana |
prāptaḥ kālo'tha martavyo yatra satyavrato nṛpaḥ || 44 ||
[Analyze grammar]

jyeṣṭhamāse site pakṣe dvādaśyāṃ rajanīmukhe |
gaṇayaṃtyāśca sāvitryā nāradoktaṃ vaco hṛdi || 45 ||
[Analyze grammar]

caturthe'hani martavyamiti saṃciṃtya bhāminī |
vrataṃ trirātramuddiśya divārātraṃ sthitā'śrame || 46 ||
[Analyze grammar]

tatastrirātraṃ nyavasatsnātvā saṃtarpya devatām |
śvaśrūśvaśurayoḥ pādau vavaṃde cāruhāsinī || 47 ||
[Analyze grammar]

atha pratasthe paraśuṃ gṛhītvā satyavānvanam |
sāvitryapi ca bhartāraṃ gacchaṃtaṃ pṛṣṭhato'nvayāt || 48 ||
[Analyze grammar]

tato gṛhītvā tarasā phalapuṣpasamitkuśān |
atha śuṣkāṇi cādāya kāṣṭhabhāramakalpayat || 49 ||
[Analyze grammar]

atha pāṭayataḥ kāṣṭhaṃ jātā śirasi vedanā |
kāṣṭhabhāraṃ kṣaṇāttyaktvā vaṭaśākhāvalaṃbitaḥ || 50 ||
[Analyze grammar]

sāvitrīṃ prāha śiraso vedanā māṃ prabādhate |
tavotsaṃge kṣaṇaṃ tāvatsvaptumicchāmi sundari || 51 ||
[Analyze grammar]

viśramasva mahābāho sāvitrī prāha duḥkhitā |
paścādapi gamiṣyāmi hyāśramaṃ śramanāśanam || 52 ||
[Analyze grammar]

yāvadutsaṃgagaṃ kṛtvā śirosya tu mahītale |
tāvaddadarśa sāvitrī puruṣaṃ kṛṣṇapiṃgalam || 53 ||
[Analyze grammar]

kirīṭinaṃ pītavastraṃ sākṣātsūryamivoditam |
tamuvācātha sāvitrī praṇamya madhurākṣaram || 54 ||
[Analyze grammar]

kastvaṃ devo'thavā daityo yo māṃ dharṣitumāgataḥ |
na cāhaṃ kenacicchakyā svadharmāddeva rodhitum || 55 ||
[Analyze grammar]

viddhi māṃ puruṣaśreṣṭha dīptāmagniśikhāmiva || 56 ||
[Analyze grammar]

yama uvāca |
yamaḥ saṃyamanaścāsmi sarvalokabhayaṃkaraḥ || 57 ||
[Analyze grammar]

kṣīṇāyureṣa te bhartā saṃnidhau te pativrate |
na śakyaḥ kiṃkarairnetumato'haṃ svayamāgataḥ || 58 ||
[Analyze grammar]

evamuktvā satyavrataśarīrātpāśasaṃyutaḥ |
aṃguṣṭhamātraṃ puruṣaṃ nicakarṣa yamo balāt || 59 ||
[Analyze grammar]

atha prayātumārebhe paṃthānaṃ pitṛsevitam |
sāvitryapi varārohā pṛṣṭhato'nujagāma ha || 60 ||
[Analyze grammar]

pativratatvāccāśrāṃtā tāmuvāca yamastathā |
nivarta gaccha sāvitri muhūrtaṃ tvamihāgatā || 61 ||
[Analyze grammar]

eṣa mārgo viśālākṣi na kenāpyanugamyate || 62 ||
[Analyze grammar]

sāvitryuvāca |
na śramo na ca me glāniḥ kadācidapi jāyate |
bhartāramanugacchantyā viśiṣṭasya ca saṃnidhau || 63 ||
[Analyze grammar]

satāṃ santo gatirnānyā strīṇāṃ bhartā sadā gatiḥ |
vedo varṇāśramāṇāṃ ca śiṣyāṇāṃ ca gatirguruḥ || 64 ||
[Analyze grammar]

sarveṣāmeva bhūtānāṃ sthānamasti mahītale |
bharttāramekamutsṛjya strīṇāṃ nānyaḥ samāśrayaḥ || 65 ||
[Analyze grammar]

evamanyaiḥ sumadhurairvākyairdharmārthasaṃhitaiḥ |
tutoṣa sūryatanayaḥ sāvitrīṃ vākyamabravīt || 66 ||
[Analyze grammar]

yama uvāca |
tuṣṭo'smi tava bhadraṃ te varaṃ varaya bhāmini |
sāpi vavre ca rājyaṃ svaṃ vinayāvanatānanā || 67 ||
[Analyze grammar]

cakṣuḥprāptiṃ tathā rājyaṃ śvaśurasya mahātmanaḥ |
pituḥ putraśataṃ caiva putrāṇāṃ śatamātmanaḥ || 68 ||
[Analyze grammar]

jīvitaṃ ca tathā bharturdharmasiddhiṃ ca śāśvatīm |
dharmarājo varaṃ dattvā preṣayāmāsa tāṃ tataḥ || 69 ||
[Analyze grammar]

atha bhartāramāsādya sāvitrī hṛṣṭamānasā |
jagāma svāśramapadaṃ saha bhartrā nirākulā || 70 ||
[Analyze grammar]

jyeṣṭhasya pūrṇimāyāṃ ca tayā cīrṇaṃ vrataṃ tvidam |
māhātmyato'sya nṛpateścakṣuḥprāptirabhūtpuraḥ || 71 ||
[Analyze grammar]

tataḥ svadeśarājyaṃ ca prāpa niṣkaṇṭakaṃ nṛpaḥ |
pitāsyāḥ putraśatakaṃ sā ca lebhe sutāñchatam || 72 ||
[Analyze grammar]

evaṃ vratasya māhātmyaṃ kathitaṃ sakalaṃ mayā || 73 ||
[Analyze grammar]

devyuvāca |
kīdṛśaṃ tadvrataṃ deva sāvitryā caritaṃ mahat |
tasmiṃstu jyeṣṭhamāse hi vidhānaṃ tasya kīdṛśam || 74 ||
[Analyze grammar]

kā devatā vrate tasminke mantrāḥ kiṃ phalaṃ vibho |
vistareṇa maheśa tvaṃ brūhi dharmaṃ sanātanam || 76 ||
[Analyze grammar]

īśvara uvāca |
śrūyatāṃ devadeveśi sāvitrīvratamā darāt |
kathayāmi yathā cīrṇaṃ tayā satyā maheśvari || 76 ||
[Analyze grammar]

trayodaśyāṃ tu jyeṣṭhasya dantadhāvanapūrvakam |
trirātraṃ niyamaṃ kuryādupavāsasya bhāmini || 77 ||
[Analyze grammar]

aśaktastu trayodaśyāṃ naktaṃ kuryājjitendriyaḥ |
ayācitaṃ caturdaśyāṃ hyupavāsena pūrṇimām || 78 ||
[Analyze grammar]

nityaṃ snātvā taḍāge vā mahānadyāṃ ca nirjhare |
pāṃḍukūpe tu suśroṇi sarvasnānaphalaṃ labhet || 79 ||
[Analyze grammar]

viśeṣātpūrṇimāyāṃ tu snānaṃ sarṣapamṛjjalaiḥ || 80 ||
[Analyze grammar]

gṛhītvā vālukaṃ pātre prasthamātre yaśasvini |
athavā dhānyamādāya yavaśālitilādikam || 81 ||
[Analyze grammar]

tato vaṃśamaye pātre vastrayugmena veṣṭite |
sāvitrīpratimāṃ kṛtvā sarvāvayavaśobhitām || 82 ||
[Analyze grammar]

sauvarṇīṃ mṛnmayīṃ vāpi svaśaktyā dārunirmitām |
raktavastradvayaṃ dadyātsāvitryā brahmaṇaḥ sitam || 83 ||
[Analyze grammar]

sāvitrīṃ brahmaṇā sārdhamevaṃ śaktyā prapūjayet |
gandhaiḥ sugandhapuṣpaiśca dhūpanaivedyadīpakaiḥ || 94 ||
[Analyze grammar]

pūrṇakośātakaiḥ pakvaiḥ kūṣmāṇḍakarkaṭīphalaiḥ |
nālikeraiḥ sakharjūraiḥ kapitthairdāḍimaiḥ śubhaiḥ || 85 ||
[Analyze grammar]

jaṃbūjaṃbīranāriṃgairakṣoṭaiḥ panasaistathā |
jīrakaiḥ kaṭukhaṇḍaiśca guḍena lavaṇena ca || 86 ||
[Analyze grammar]

virūḍhaiḥ saptadhānyaiśca vaṃśapātraprakalpitaiḥ |
raṃjayetpaṭṭasūtraiśca śubhaiḥ kuṃkumakesaraiḥ || 87 ||
[Analyze grammar]

avatāraṃ karotyevaṃ sāvitrī brahmaṇaḥ priyā || 88 ||
[Analyze grammar]

tāmarccayīta mantreṇa sāvitryā brahmaṇā samam |
itareṣāṃ purāṇokto maṃtro'yaṃ samudāhṛtaḥ || 89 ||
[Analyze grammar]

oṃkārapūrvake devi vīṇāpustakadhāriṇi |
vedāṃbike namastubhyamavaidhavyaṃ prayaccha me || 90 ||
[Analyze grammar]

evaṃ saṃpūjya vidhivajjāgaraṃ tatra kārayet |
gītavāditraśabdenanaranārīkadaṃbakam |
nṛtyaddhasannayedrātriṃ nṛtyaśāstraviśāradaiḥ || 91 ||
[Analyze grammar]

sāvitryākhyānakaṃ cāpi vācayīta dvijottamān |
yāvatprabhātasamayaṃ gītabhāvarasaiḥ saha || 92 ||
[Analyze grammar]

vivāhamevaṃ kṛtvā tu sāvitryā brahmaṇā saha |
paridhāpya sitairvastrairdaṃpatīnāṃ tu saptakam || 93 ||
[Analyze grammar]

gṛhadānaṃ pradātavyaṃ sarvopaskarasaṃyutam |
brāhmaṇe vedaviduṣe sāvitrīṃ vinivedayet || 94 ||
[Analyze grammar]

atha sāvitrīkalpajñe sāvitryākhyānavācake |
daivajñe hyuñchavṛttisthe daridre cāgnihotriṇi || 95 ||
[Analyze grammar]

evaṃ dattvā vidhānena tasyāṃ rātrau nimantrayet |
paurṇamāsyāṃ vaṭādhastāddaṃpatīnāṃ caturdaśa || 96 ||
[Analyze grammar]

tataḥ prabhātasamaye uṣaḥkāla upasthite |
bhakṣyabhojyādikaṃ sarvaṃ sāvitrīsthalamānayet || 97 ||
[Analyze grammar]

pākaṃ kṛtvā tu śucinā rakṣāṃ kṛtvā prayatnataḥ |
brāhmaṇāngṛhiṇīyuktāṃstata āhvānayetsudhīḥ || 98 ||
[Analyze grammar]

sāvitryāḥ sthalake tatra kṛtvā pādābhiṣecanam |
susnātānbrāhmaṇāṃstatra sabhāryānupaveśayet || 99 ||
[Analyze grammar]

sāvitryāḥ purato devi daṃpatyorbhojanaṃ dadet |
tenāhaṃ bhojitastatra bhavāmīha na saṃśaya || 100 ||
[Analyze grammar]

dvitīyaṃ bhojayedyastu bhojitastena keśavaḥ |
lakṣmyāḥ sahāyo varado varāṃstasya prayacchati || 101 ||
[Analyze grammar]

sāvitryā sahito brahmā tṛtīye bhojito bhavet |
ekaikaṃ bhojanaṃ tatra koṭibhojasamaṃ smṛtam || 102 ||
[Analyze grammar]

aṣṭādaśaprakāreṇa ṣaḍrasīkṛtabhojanam |
devyāstatra mahādevi sāvitrīsthalasannidhau || 103 ||
[Analyze grammar]

vidhavā na kule tasya na vaṃdhyā na ca durbhagā |
na kanyājananī cāpi na ca syādbharturapriyā |
aṣṭau doṣāstu nārīṇāṃ na bhavaṃti kadācana || 104 ||
[Analyze grammar]

tasmātsarvaprayatnena sāvitryagre ca bhojanam |
dātavyaṃ sarvadā devi kaṭunīlavivarjitam || 105 ||
[Analyze grammar]

na cāmlaṃ na ca vai kṣāraṃ strīṇāṃ bhojyaṃ kadācana |
paṃcaprakāraṃ madhuraṃ hṛdyaṃ sarvaṃ susaṃskṛtam || 106 ||
[Analyze grammar]

ghṛtapūrṇāpūpakāśca bahukṣīrasamanvitāḥ |
pūpakāstādṛśāḥ kāryā dvitīyā'śokavartikā || 107 ||
[Analyze grammar]

tṛtīyā pūpikā kāryā kharjureṇa samanvitāḥ |
caturthaścaiva saṃyāvo guḍājyābhyāṃ samanvitaḥ || 108 ||
[Analyze grammar]

āhlādakāriṇī puṃsāṃ strīṇāṃ cātīva vallabhā |
dhanadhānyajanopetaṃ nārīnaraśatākulam |
pūpakaistu kulaṃ tasyā jāyate nātra saṃśayaḥ || 109 ||
[Analyze grammar]

na jvaro na ca saṃtāpo duḥkhaṃ ca na viyogajam |
aśokavartidānena kulānāmekaviṃśatiḥ || 110 ||
[Analyze grammar]

vadhūbhiśca sutaiścaiva dāsīdāsairanantakaiḥ |
pūritaṃ ca kulaṃ tasyāḥ pūrikā yā prayacchati || 111 ||
[Analyze grammar]

putriṇyo vai duhitaro vadhūbhiḥ sahitāḥ kule |
śikhariṇīpradātrīṇāṃ yuvatīnāṃ na saṃśayaḥ || 112 ||
[Analyze grammar]

modate ca kulaṃ sarvaṃ sarvasiddhiprapūritam |
modakānāṃ pradānena evamāha pitāmahaḥ || 113 ||
[Analyze grammar]

etacca gauriṇīnāṃ tu bhojanaṃ hi viśiṣyate || 114 ||
[Analyze grammar]

subhagā putriṇī sādhvī dhanaṛddhisamanvitā |
sahasrabhojinī devi bhavejjanmanijanmani || 115 ||
[Analyze grammar]

pānāni caiva mukhyāni hṛdyāni madhurāṇi ca |
drākṣāpānaṃ tu ciṃcāyāḥ pānaṃ guḍasamanvitam || 116 ||
[Analyze grammar]

sarasena tu toyena kṛtakhaṇḍena vai śubham |
suvāsinīnāṃ peyaṃ vai dātavyaṃ ca dvijanmanām || 117 ||
[Analyze grammar]

itarairitarāṇyeva varṇayogyāni yāni ca |
surabhīṇi ca pānāni tāsu yogyāni dāpayet || 118 ||
[Analyze grammar]

pratipūjya vidhānena vastradānaiḥ sakaṃcukaiḥ |
kuṅkumenānuliptāṃgāḥ sragdāmabhiralaṃkṛtāḥ |
gaṃdhairdhūpaiśca saṃpūjya nālikerānpradāpayet || 119 ||
[Analyze grammar]

netrāṇāṃ cāñjanaṃ kṛtvā sindūraṃ caiva mastake |
pūgīphalāni hṛdyāni vāsitāni mṛdūni ca |
haste dattvā sapātrāṇi praṇipatya visarjayet || 120 ||
[Analyze grammar]

svayaṃ ca bhojayetpaścādbaṃdhubhirbālakaiḥ saha || 121 ||
[Analyze grammar]

athavā naiva saṃpadyettīrthe caiva tu bhojanam |
gṛhe gatvā prabhoktavyaṃ tuṣṭā devī yathā bhavet || 112 ||
[Analyze grammar]

evameva pitṝṇāṃ ca āgamya sve ca mandire |
piṇḍapradānapūrvaṃ tu śrāddhaṃ kṛtvā vidhānataḥ |
pitarastasya tuṣṭā vai bhavanti brahmaṇo dinam || 123 ||
[Analyze grammar]

tīrthādaṣṭaguṇaṃ puṇyaṃ svagṛhe dadataḥ śubhe |
na ca paśyanti vai nīcāḥ śrāddhaṃ dattaṃ dvijātibhiḥ || 124 ||
[Analyze grammar]

ekānte tu gṛhe gupte pitṝṇāṃ śrāddhamiṣyate |
nīcaṃ dṛṣṭvā hataṃ tattu pitṝṇāṃ nopatiṣṭhati || 125 ||
[Analyze grammar]

tasmātsarvaprayatnena śrāddhaṃ guptaṃ ca kārayet |
pitṝṇāṃ tṛptidaṃ proktaṃ svayameva svayaṃbhuvā || 126 ||
[Analyze grammar]

gaurībhojyādikā yā tu utsargātkriyate kriyā |
rājasī sā samākhyātā janānāṃ kīrtidāyinī || 127 ||
[Analyze grammar]

idaṃ dānaṃ sadā deyamātmano hita micchatā |
śrāddhe caiva viśeṣeṇa yadīcchetsāttvikaṃ phalam || 128 ||
[Analyze grammar]

idamudyāpanaṃ devi sāvitryāstu vratasya ca |
sarvapātakaśuddhyarthaṃ kāryaṃ devi naraiḥ sadā |
akāmataḥ kāmato vā pāpaṃ naśyati tatkṣaṇāt || 129 ||
[Analyze grammar]

iha loke tu saubhāgyaṃ dhanaṃ dhānyaṃ varāḥ striyaḥ |
bhavaṃti vividhāsteṣāṃ yairyātrā tatra vai kṛtā || 130 ||
[Analyze grammar]

idaṃ yātrāvidhānaṃ tu bhaktyā yaḥ kurute naraḥ |
śṛṇoti vā sa pāpaistu sarvaireva pramucyate || 131 ||
[Analyze grammar]

jyeṣṭhasya pūrṇimāyāṃ tu sāvitrīsthalake śubhe |
pradakṣiṇā yaḥ kurute phaladānairyathāvidhi || 132 ||
[Analyze grammar]

aṣṭottaraśataṃ vāpi tadardhārdhaṃ tadardhakam |
yaḥ karoti naro devi sṛṣṭvā tatra pradakṣiṇām || 133 ||
[Analyze grammar]

agamyāgamanaṃ yaiśca kṛtaṃ jñānācca mānavaiḥ |
anyāni pātakānyevaṃ naśyaṃte nātra saṃśayaḥ || 134 ||
[Analyze grammar]

yairgatvā sthalake saṃdhyā sāvitryāḥ samupāsitā |
svapatnyāścaiva hastena pāṃḍukūpajalena ca || 135 ||
[Analyze grammar]

bhṛṃgārakanakenaiva mṛnmayenātha bhāmini |
ānīya tu jalaṃ puṇyaṃ saṃdhyopāstiṃ karoti yaḥ |
tena dvādaśavarṣāṇi bhavetsaṃdhyā hyupāsitā || 136 ||
[Analyze grammar]

aśvamedhaphalaṃ snāne dāne daśaguṇaṃ tathā |
upavāse tvanaṃtaṃ ca kathāyāḥ śravaṇe tathā || 137 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsa khaṇḍe prathame prabhāsakṣetramāhātmye sāvitrīvratavidhipūjanaprakārodyāpanādikathanaṃnāma ṣaṭṣaṣṭyuttaraśatatamo'dhyāyaḥ || 166 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 166

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: