Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi sāvitrīṃ lokamātaram |
mahā pāpapraśamanīṃ someśādīśadiksthitām || 1 ||
[Analyze grammar]

saṃyatātmā naraḥ paśyettatra tāṃ niyatātmavān || 2 ||
[Analyze grammar]

brahmaṇā yaṣṭukāmena sāvitrī sahadharmiṇī |
kṛtā tāṃ balato jñātvā gāyatrīṃ kopamāviśat || 3 ||
[Analyze grammar]

tataḥ saṃtyajya sā devī brahmāṇaṃ kamalodbhavam |
sapatnīroṣasantaptā prabhāsaṃ kṣetramāśritā || 4 ||
[Analyze grammar]

tapaḥ karoti vipulaṃ devairapi suduḥsaham |
tatra sthale sthitā devī sā'dyāpi priyadarśanā || 5 ||
[Analyze grammar]

śrīdevyuvāca |
kimarthaṃ sā parityaktā sāvitrī brahmaṇā purā |
gāyatrī ca kathaṃ prāptā kena cāsya niveditā || 6 ||
[Analyze grammar]

kīdṛśīṃ tāṃ ca gāyatrīṃ labdhavānpadmasaṃbhavaḥ |
yastāṃ patnīṃ samutsṛjya tasyāmeva mano dadhau || 7 ||
[Analyze grammar]

kasya sā duhitā deva kimarthaṃ ca vivāhitā |
etanme kautukaṃ sarvaṃ yathāvadvaktumarhasi || 8 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi sāvitryāścaritaṃ mahat |
yathā sā brahmaṇā tyaktā gāyatrī ca vivāhitā || 9 ||
[Analyze grammar]

purā buddhiḥ samutpannā brahmaṇo'vyaktajanmanaḥ |
iti vedā mayā proktā yajñārthaṃ nātra saṃśayaḥ || 10 ||
[Analyze grammar]

yajñaiḥ saṃtarpitā devā vṛṣṭiṃ dāsyaṃti bhūtale |
tataścauṣadhayaḥ sarvā bhaviṣyaṃti dharātale || 11 ||
[Analyze grammar]

tasmātsaṃjāyate śukraṃ śukrātsṛṣṭiḥ pravartate |
sṛṣṭyarthaṃ sarvalokānāṃ tato yajñaṃ karomyaham || 12 ||
[Analyze grammar]

dṛṣṭvā māṃ yajña āsaktaṃ ye ca viprā dharātale |
te yajñānpracariṣyaṃti śataśo'tha sahasraśaḥ || 13 ||
[Analyze grammar]

evaṃ sa niścayaṃ kṛtvā yajñārthaṃ surasuṃdari |
tīrthaṃ niveśayāmāsa puṣkaraṃ nāma nāmataḥ || 14 ||
[Analyze grammar]

yajñavāṭo mahāṃstatra āsīttasya mahātmanaḥ |
tatra devarṣayaḥ sarve devāḥ sendrapurogamāḥ || 15 ||
[Analyze grammar]

samāyātā mahādevi yajñe paitāmahe tadā |
puṇyāste'pi dvijaśreṣṭhāstatrartvijaḥ prajajñire || 16 ||
[Analyze grammar]

sāvitrī lokajananī patnī tasya mahātmanaḥ |
gṛhakārye samāsaktā dīkṣā kālavyatikramāt |
adhvaryuṇā samāhūtā sāvitrī vākyamabravīt || 17 ||
[Analyze grammar]

sāvitryuvāca |
adyāpi na kṛto veṣo na gṛhe gṛhamaṇḍanam |
lakṣmīrnādyāpi saṃprāptā na bhavānī na jāhnavī || 18 ||
[Analyze grammar]

na svāhā na svadhā caiva tathā caivāpyaruṃdhatī |
indrāṇī devapatnyo'nyāḥ kathamekākinī vraje || 19 ||
[Analyze grammar]

uktaḥ pitāmaho gatvā pulastyena mahātmanā |
sāvitrī deva nāyāti prasaktā gṛhakarmaṇi || 20 ||
[Analyze grammar]

tvatpatnī kimidaṃ karma phalena saṃpravartate |
tacchrutvā dīkṣito vācaṃ śikhī muṃḍī mṛgājinī || 21 ||
[Analyze grammar]

patnīkopena saṃtaptaḥ prāha devaṃ puraṃdaram || 22 ||
[Analyze grammar]

gaccha madvacanācchakra patnīmanyāṃ kutaścana |
gṛhītvā śīghramāgaccha na syātkālātyayo yathā || 23 ||
[Analyze grammar]

jagāma balahā tūrṇaṃ vacanātparameṣṭhinaḥ |
apaśyamānaḥ kāṃcitstrīṃ yā yogyā haṃsavāhane || 24 ||
[Analyze grammar]

atha śāpādbibhītena sahasrākṣeṇa dhīmatā |
dṛṣṭā gopālakanyaikā rūpayauvanaśālinī || 25 ||
[Analyze grammar]

bibhratī tatra pūrṇaṃ sā kumbhaṃ kanyetyacodayat |
tāṃ gṛhītvā tataḥ śakraḥ samāyādyatra dīkṣitaḥ |
 devadevaścaturvaktro viṣṇurudrasamanvitaḥ || 26 ||
[Analyze grammar]

saṃpradānaṃ tu kṛtavānkanyāyā madhusūdanaḥ || 27 ||
[Analyze grammar]

preritaḥ śaṃkareṇaiva brahmā devarṣibhistathā |
pariṇīyatāṃ tato dīkṣāṃ tasyāścakre yathātmanaḥ || 28 ||
[Analyze grammar]

tataḥ pravartito yajñaḥ sarvakāmasamanvitaḥ || 29 ||
[Analyze grammar]

atrirhotārcikastatra pulastyo'dhvaryureva ca |
udgātā'tho marīciśca brahmāhaṃ surapuṃgavaḥ || 30 ||
[Analyze grammar]

sanatkumārapramukhāḥ sadasyāstasya nirmitāḥ |
vastrairābharaṇairyuktā mukuṭairaṃgulīyakaiḥ || 31 ||
[Analyze grammar]

bhūṣitā bhūṣaṇopetā ekaikasya pṛthakpṛthak |
trayastrayaḥ pṛṣṭhato'nye te caivaṃ ṣoḍaśartvijaḥ || 32 ||
[Analyze grammar]

proktā bhavadbhi ryajñe'sminnanugṛhyo'smi sarvadā |
patnī mameyaṃ gāyatrī yajñe'sminnanugṛhyatām || 33 ||
[Analyze grammar]

mṛduvastradharāṃ sākṣātkṣaumavastrāvaguṇṭhitām |
niṣkramya patnīśālāta ṛtvigbhirvedapāragaiḥ || 34 ||
[Analyze grammar]

audumbareṇa daṇḍena saṃvṛto mṛgacarmaṇā |
tayā sārdhaṃ praviṣṭaśca brahmā taṃ yajñamaṇḍapam || 35 ||
[Analyze grammar]

īśvara uvāca |
etasminneva kāle tu saṃprāptā devayoṣitaḥ |
saṃprāptā yatra sāvitrī yajñe tasminnimaṃtritāḥ || 36 ||
[Analyze grammar]

bhṛgoḥ khyātyāṃ samutpannā viṣṇupatnī yaśasvinī |
āmantritā sā lakṣmīśca tatrāyātā tvarānvitā || 37 ||
[Analyze grammar]

tatra devī mahābhāgā yoganidrādibhūṣitā |
devī kāṃtistathā śraddhā dyutistuṣṭistathaiva ca || 38 ||
[Analyze grammar]

satī yā dakṣatanayā umā yā pārvatī śubhā |
trailokyasundarī devī strīṇāṃ saubhāgyadāyakā || 39 ||
[Analyze grammar]

jayā ca vijayā caiva gaurī caiva mahādhanā |
manojavā vāyupatnī ṛddhiśca dhanadapriyā || 40 ||
[Analyze grammar]

devakanyāstathā'yātā dānavyo danuvaṃśajāḥ |
saptarṣīṇāṃ tathā patnya ṛṣīṇāṃ ca tathaiva ca || 41 ||
[Analyze grammar]

plavā mitrā duhitaro vidyādharagaṇāstathā |
pitaro rakṣasāṃ kanyāstathā'nyā lokamātaraḥ || 42 ||
[Analyze grammar]

vadhūbhiścaiva mukhyābhiḥ sāvitrī gantumicchati |
adityādyāstathā devyo dakṣakanyāḥ samāgatāḥ || 43 ||
[Analyze grammar]

tābhiḥ parivṛtā sārdhaṃ brahmāṇī kamalālayā |
kāścinmodakamādāya kāścitpūpaṃ varānane || 44 ||
[Analyze grammar]

phalāni tu samādāya prayātā brahmaṇo'ntikam |
āḍhakīścaiva niṣpāvānrājamāṣāṃstathā'parāḥ || 45 ||
[Analyze grammar]

dāḍimāni vicitrāṇi mātuliṃgāni śobhane |
karīrāṇi tathā cānyā gṛhītvā karamardakān || 46 ||
[Analyze grammar]

kausuṃbhaṃ jīrakaṃ caiva kharjūraṃ cāparāstathā |
utatīścāparā gṛhya nālikerāṇi cāparāḥ || 47 ||
[Analyze grammar]

drākṣayā pūritaṃ cāmraṃ śṛṅgārāya yathā purā |
karburāṇi vicitrāṇi jaṃbūkāni śubhāni ca || 48 ||
[Analyze grammar]

akṣoḍāmalakāngṛhya jaṃbīrāṇi tathā parāḥ |
bilvāni paripakvāni cirbhaṭāni varānane || 49 ||
[Analyze grammar]

annapānādhikārāṇi bahūni vividhāni ca |
śarkarāputtalīṃ cānyā vastre kausumbhake tathā || 50 ||
[Analyze grammar]

evamādīni cānyāni gṛhya pūrve varānane |
sāvitryā sahitāḥ sarvāḥ saṃprāptāstu tadā śubhāḥ || 51 ||
[Analyze grammar]

sāvitrīmāgatāṃ dṛṣṭvā bhītastatra puraṃdaraḥ |
adhomukhaḥ sthito brahmā kimeṣā māṃ vadiṣyati || 52 ||
[Analyze grammar]

trapānvitau viṣṇurudrau sarve cānye dvijātayaḥ |
sabhāsadastathā bhītāstathaivānye divaukasaḥ || 53 ||
[Analyze grammar]

putrapautrā bhāgineyā mātulā bhrātarastathā |
ṛtavo nāma ye devā devānāmapi devatāḥ || 54 ||
[Analyze grammar]

vilakṣāstu tathā sarve sāvitrī kiṃ vadiṣyati |
brahmavākyāni vācyāni kiṃ nu vai gopakanyayā || 55 ||
[Analyze grammar]

maunībhūtāstu śṛṇvānāḥ sarveṣāṃ vadatāṃ giraḥ |
adhvaryuṇā samāhūtā nāgatā varavarṇinī || 56 ||
[Analyze grammar]

śakreṇānyā tathā'nītā dattā sā viṣṇunā svayam |
anumoditā ca rudreṇa pitrā dattā svayaṃ tathā || 57 ||
[Analyze grammar]

kathaṃ sā bhavitā yajñaḥ samāptiṃ vā kathaṃ vrajet |
evaṃ cintayatāṃ teṣāṃ praviṣṭā kamalālayā || 58 ||
[Analyze grammar]

vṛto brahmā bhāryayā sa ṛtvigbhirvedapāragaiḥ |
hūyante cāgnayastatra brāhmaṇairvedapāragaiḥ || 59 ||
[Analyze grammar]

patnīśāle tathā gopī raupyaśṛṃgā samekhalā |
kṣaumavastraparīdhānā dhyāyantī parameśvaram || 60 ||
[Analyze grammar]

pativratā patiprāṇā prādhānyena niveśitā |
kṛpānvitā viśālākṣī tejasā bhāskaropamā || 61 ||
[Analyze grammar]

dyotayaṃtī sadastatra sūryasyeva yathā prabhā |
jvalamānastathā vahnirbhramaṃte cartvijastathā || 62 ||
[Analyze grammar]

paśūnāmavadānāni gṛhṇaṃti dvijasattamāḥ |
prāptā bhāgārthino devā vilaṃbasamayo'bhavat || 63 ||
[Analyze grammar]

kālahīnaṃ na kartavyaṃ kṛtaṃ na phaladaṃ bhavet |
vedeṣvayamadhīkāro dṛṣṭaḥ sarvo manīṣibhiḥ || 64 ||
[Analyze grammar]

pravargye kriyamāṇe tu brāhmaṇairvedapāragaiḥ |
kṣīradvaye hūyamāne maṃtreṇādhvaryuṇā tathā || 65 ||
[Analyze grammar]

upahūtopahūtena āgateṣu dvijanmasu |
kriyamāṇe tathā bhakṣye dṛṣṭvā devī krudhānvitā |
uvāca devī brahmāṇaṃ sadomadhye tu mauninam || 66 ||
[Analyze grammar]

kimevaṃ budhyate deva kṛtametadviceṣṭitam |
māṃ parityajya yaḥ kāmātkṛtavānasi kilbiṣam || 67 ||
[Analyze grammar]

na tulyā pādarajasā samā sā'dhiśiraḥ kṛtā || 68 ||
[Analyze grammar]

yadvadaṃti narāḥ sarve saṃgatāḥ sadasi sthitāḥ |
āścaryaṃ ca prabhūṇāṃ tu kurute yaṃ yamicchati || 69 ||
[Analyze grammar]

bhavatā rūpalobhena kṛtaṃ karma vigarhitam || 70 ||
[Analyze grammar]

na putreṣu kṛtā lajjā pautreṣu ca na te vibho |
kāmakārakṛtaṃ manye hyetatkarma vigarhitam || 71 ||
[Analyze grammar]

pitāmaho'si devānāmṛṣīṇāṃ prapitāmahaḥ |
kathaṃ na te trapā jātā ātmanaḥ paśyatastanum || 72 ||
[Analyze grammar]

lokamadhye kṛtaṃ hāsyamiha caiva vigarhitaḥ |
yadyeṣa te sthito bhāvastiṣṭha deva namo'stu te || 73 ||
[Analyze grammar]

ahaṃ kathaṃ sakhīnāṃ tu darśayiṣyāmi vai mukham |
bhartrā me vihitā patnī kathametadahaṃ vade || 74 ||
[Analyze grammar]

brahmovāca |
ṛtvigbhirahamājñapto dīkṣā kālo'tivartate |
patnīṃ vinā na homotra śīghraṃ patnīmihānaya || 75 ||
[Analyze grammar]

śakreṇaiṣā samānītā dattā caivā'tha viṣṇunā |
gṛhītā ca mayā tvaṃ hi kṣamasvaikaṃ mayā kṛtam |
na cāparādhyaṃ bhūyo'nyaṃ kariṣye tava suvrate || 76 ||
[Analyze grammar]

īśvara uvāca |
evamuktā tadā kruddhā brahmāṇaṃ śaptumudyatā |
yadi me'sti tapastaptaṃ guravo yadi toṣitāḥ || 77 ||
[Analyze grammar]

sarvabrāhmaṇaśālāsu sthāneṣu vividheṣvapi |
na tu te brāhmaṇāḥ pūjāṃ kariṣyaṃti kadācana || 78 ||
[Analyze grammar]

ṛte vai kārtikīmekāṃ pūjāṃ sāṃvatsarīṃ tava |
kariṣyaṃti dvijāḥ sarve satyenānena te śape |
etadbuddhvā na kopostu hato hanti na saṃśayaḥ || 79 ||
[Analyze grammar]

sāvitryuvāca |
bhobhoḥ śakra tvayānītā ābhīrī brahmaṇo'ntikam |
yasmādīdṛkkṛtaṃ karma tasmāttvaṃ lapsyase phalam || 80 ||
[Analyze grammar]

yadā saṃgrāmamadhye tvaṃ sthātā śakra bhaviṣyasi |
tadā tvaṃ śatrubhirbaddho nītaḥ paramikāṃ daśām || 81 ||
[Analyze grammar]

akiṃcano naṣṭasutaḥ śatrūṇāṃ nagare sthitaḥ |
parābhavaṃ mahatprāpya acirādeva mokṣyase || 82 ||
[Analyze grammar]

śakraṃ śaptvā tadā devī viṣṇuṃ cā'tha vacobravīt || 83 ||
[Analyze grammar]

guruvākyena te janma yadā martye bhavi ṣyati |
bhāryāvirahajaṃ duḥkhaṃ tadā tvaṃ tatra bhokṣyase || 84 ||
[Analyze grammar]

hṛtāṃ śatrugaṇaiḥ patnīṃ pare pāre mahodadheḥ |
na ca tvaṃ jñāyase sītāṃ śokopahacetanaḥ || 85 ||
[Analyze grammar]

bhrātrā saha parāṃ kāṣṭhāmāpadaṃ duḥkhitastathā |
paśūnāṃ caiva saṃyogaścirakālaṃ bhaviṣyati || 86 ||
[Analyze grammar]

tathā'ha rudraṃ kupitā yadā dāruvane sthitaḥ |
tadā te munayaḥ kruddhāḥ śāpaṃ dāsyaṃti te hara || 87 ||
[Analyze grammar]

bhobhoḥ kāpālika kṣudra patnyo'smākaṃ jihīrṣasi |
tadetadbhūṣitaṃ liṃga bhūmau rudra patiṣyati || 88 ||
[Analyze grammar]

vihīnaḥ pauruṣeṇa tvaṃ muniśāpācca pīḍitaḥ |
gaṃgātīre sthitā patnī sā tvāmāśvāsayiṣyati || 89 ||
[Analyze grammar]

agne tvaṃ sarvabhakṣo'si pūrvaṃ putreṇa me kṛtaḥ |
bhrūṇahā dharma ityeṣa kathaṃ dagdhaṃ dahāmyaham || 90 ||
[Analyze grammar]

jātavedasa rudrastvāṃ retasā plāvayiṣyati |
medhyeṣu ca kṛtajvālā jvālayā tvāṃ jvaliṣyati || 91 ||
[Analyze grammar]

brāhmaṇānṛtvijaḥ sarvānsāvitrī hyaśapattadā || 92 ||
[Analyze grammar]

pratigrahāgnihotrāśca vṛthā dārā vṛthāśramāḥ |
sadā kṣetrāṇi tīrthāni lobhādeva gamiṣyatha || 93 ||
[Analyze grammar]

parānneṣu sadā tṛptā atṛptāḥ svagṛheṣu ca |
ayājyayājanaṃ kṛtvā kutsitasya pratigraham || 94 ||
[Analyze grammar]

vṛthā dhanārjanaṃ kṛtvā vyavaścaiva tathā vṛthā |
mṛtānāṃ tena pretatvaṃ bhaviṣyati na saṃśayaḥ || 95 ||
[Analyze grammar]

evaṃ śakraṃ tathā viṣṇuṃ rudraṃ vai pāvakaṃ tathā |
brahmāṇaṃ brāhmaṇāṃścaiva sarvāṃstānaśapattadā || 96 ||
[Analyze grammar]

śāpaṃ dattvā tathā teṣāṃ tadā sāvasthitā sthirā || 97 ||
[Analyze grammar]

lakṣmīḥ prāha sakhīṃ tāṃ ca indrāṇī ca varānanā |
anyā devyastathā prāhuḥ sā'ha sthāsyāmi nātra vai |
tatra cāhaṃ gamiṣyāmi yatra śroṣye na tu dhvanim || 98 ||
[Analyze grammar]

tatastāḥ pramadāḥ sarvāḥ prayātāḥ svaṃ niketanam |
sāvitrī kupitā tāsāṃ punaḥ śāpāya codyatā || 99 ||
[Analyze grammar]

yasmānmāṃ saṃparityajya gatāstā devayoṣitaḥ |
tāsāmapi tathā śāpaṃ pradāsye kupitā bhṛśam || 100 ||
[Analyze grammar]

naikatra vāso lakṣmyāstu bhaviṣyati kadācana |
rudrāpi caṃcalā tāvanmūrkheṣu ca vasiṣyasi || 101 ||
[Analyze grammar]

mleccheṣu parvatīyeṣu kutsite kuṣṭhite tathā |
vācāṭe cāvalipte ca abhiśaste durātmani |
evaṃvidhe nare tubhyaṃ vasatiḥ śāpakāritā || 102 ||
[Analyze grammar]

śāpaṃ dattvā tatastasyā indrāṇīmaśapattadā || 103 ||
[Analyze grammar]

tvaṣṭurvācā gṛhītendre patyau te duṣṭakāriṇi |
nahuṣāya gate rājye dṛṣṭvā tvāṃ yācayiṣyati || 104 ||
[Analyze grammar]

ahamindraḥ kathaṃ caiṣā nopatiṣṭhati cālasā |
sarvāndevānhaniṣyāmi lapsye nāhaṃ śacīṃ yadi || 105 ||
[Analyze grammar]

naṣṭā tvaṃ ca tadā śastā vane mahati duḥkhitā |
vasiṣyasi durācāre śāpena mama garvite || 106 ||
[Analyze grammar]

devabhāryāsu sarvāsu tadā śāpamayacchata || 107 ||
[Analyze grammar]

na cāpatyakṛtā prītiḥ sarvāsveva bhaviṣyati |
dahyamānā divārātrau vaṃdhyāśabdena duḥkhitāḥ || 108 ||
[Analyze grammar]

gaurīmevaṃ tathā śaptvā sā devī varavarṇinī |
uccai ruroda sāvitrī bhartṛ yajñādbahiḥ sthitā || 109 ||
[Analyze grammar]

rodamānā tu sā dṛṣṭā viṣṇunā ca prasāditā |
mā rodīstvaṃ viśālākṣi ehyāgaccha sadaḥ śubhe || 110 ||
[Analyze grammar]

praviṣṭā ca śubhe yāge mekhalāṃ kṣaumavāsasī |
gṛhāṇa dīkṣāṃ brahmāṇi pādau te praṇame śubhe || 111 ||
[Analyze grammar]

evamuktā'bravīdenaṃ nāhaṃ kuryāṃ vacastava |
tatrāhaṃ ca gamiṣyāmi yatra śroṣye na ca dhvanim || 112 ||
[Analyze grammar]

etāvaduktvā vyaramaduccaiḥ sthāne kṣitau sthitā || 113 ||
[Analyze grammar]

viṣṇustadagrataḥ sthitvā baddhvā ca karasaṃpuṭam |
tuṣṭāva praṇato bhūtvā bhaktyā paramayā yutaḥ || 114 ||
[Analyze grammar]

viṣṇuruvāca |
namo'stu te mahādevi bhūrbhuvaḥsvastrayīmayi |
sāvitri durgatariṇi tvaṃ vāṇī saptadhā smṛtā || 115 ||
[Analyze grammar]

sarvāṇi stutiśāstrāṇi lakṣaṇāni tathaiva ca |
bhaviṣyā sarvaśāstrāṇāṃ tvaṃ tu devi namo'stu te || 116 ||
[Analyze grammar]

śvetā tvaṃ śvetarūpāsi śaśāṃkena samānanā |
śaśiraśmiprakāśena hariṇorasi rājase |
divyakuṃḍalapūrṇābhyāṃ śravaṇābhyāṃ vibhūṣitā || 117 ||
[Analyze grammar]

tvaṃ siddhistvaṃ tathā ṛddhiḥ kīrtiḥ śrīḥ saṃtatirmatiḥ |
saṃdhyā rātri prabhātastvaṃ kālarātristvameva ca || 118 ||
[Analyze grammar]

karṣukāṇāṃ yathā sītā bhūtānāṃ dhāriṇī tathā |
evaṃ stuvaṃtaṃ sāvitrī viṣṇuṃ provāca suvratā || 119 ||
[Analyze grammar]

samyakstutā tvayā putra ajeyastvaṃ bhaviṣyasi |
avatāre sadā vatsa pitṛmātṛsu vallabhaḥ || 120 ||
[Analyze grammar]

anena stavarājena stoṣyate yastu māṃ sadā |
sarvadoṣavinirmuktaḥ paraṃ sthānaṃ gamiṣyati || 121 ||
[Analyze grammar]

gaccha yajñaṃ ciraṃ tasya samāptiṃ naya putraka || 122 ||
[Analyze grammar]

kurukṣetre prayāge ca bhaviṣye yajñakarmaṇi |
samīpagā sthitā bhartuḥ kariṣye tava bhāṣitam || 123 ||
[Analyze grammar]

evamukto gato viṣṇurbrahmaṇaḥ sada uttamam |
sāvitrī tu samāyātā prabhāse varavarṇini || 124 ||
[Analyze grammar]

gatāyāmatha sāvitryāṃ gāyatrī vākyamabravīt || 125 ||
[Analyze grammar]

śṛṇvaṃtu munayo vākyaṃ madīyaṃ bhartṛsannidhau |
yadahaṃ vacmi saṃtuṣṭā varadānāya codyatā || 126 ||
[Analyze grammar]

brahmāṇaṃ pūjayiṣyaṃti narā bhaktisamanvitāḥ |
teṣāṃ vastraṃ dhanaṃ dhānyaṃ dārāḥ saukhyaṃ sutāśca vai || 127 ||
[Analyze grammar]

avicchinnaṃ tathā saukhyaṃ gṛhaṃ vai putrapautrikam |
bhuktvā'sau suciraṃ kālaṃ tato mokṣaṃ gamiṣyati || 128 ||
[Analyze grammar]

śakrāhaṃ te varaṃ vacmi saṃgrāme śatrubhiḥ saha |
tadā brahmā mocayitā gatvā śatruniketanam || 129 ||
[Analyze grammar]

saputraśatrunāśāttvaṃ lapsyase ca paraṃ mudam |
akaṃṭakaṃ mahadrājyaṃ trailokye te bhaviṣyati || 130 ||
[Analyze grammar]

martyaloke yadā viṣṇo hyavatāraṃ kariṣyasi |
bhrātrā saha paraṃ duḥkhaṃ svabhāryā haraṇaṃ ca yat || 131 ||
[Analyze grammar]

hatvā śatruṃ punarbhāryāṃ lapsyase surasannidhau |
gṛhītvā tāṃ punaḥ prājyaṃ rājyaṃ kṛtvā gamiṣyasi || 132 ||
[Analyze grammar]

ekādaśa sahasrāṇi kṛtvā rājyaṃ punardivam |
khyātiste vipulā loke cānurāgo bhaviṣyati || 133 ||
[Analyze grammar]

gāyatrī brāhmaṇāṃstāṃśca sarvānevābravīdidam || 134 ||
[Analyze grammar]

yuṣmākaṃ prīṇanaṃ kṛtvā' tṛptiṃ yāsyaṃti devatāḥ |
bhavaṃto bhūmidevā vai sarve pūjyā bhaviṣyatha || 135 ||
[Analyze grammar]

yuṣmākaṃ pūjanaṃ kṛtvā dattvā dānānyanekaśaḥ |
prāṇāyāmena caikena sarvametattariṣyatha || 136 ||
[Analyze grammar]

prabhāse tu viśeṣeṇa japtvā māṃ vedamātaram |
pratigrahakṛtāndoṣānna prāpsyadhvaṃ dvijottamāḥ || 137 ||
[Analyze grammar]

puṣkare cānnadānena prītāḥ sarve ca devatāḥ |
ekasminbhojite vipre koṭirbhavatibhojitā || 138 ||
[Analyze grammar]

brahmahatyādipāpāni duritāni ca yāni ca |
tariṣyaṃti narāḥ sarve datte yuṣmatkare dhane || 139 ||
[Analyze grammar]

mahīyadhve tu jāpyena prāṇāyāmaistribhiḥ kṛtaiḥ |
brahmahatyāsamaṃ pāpaṃ tatkṣaṇādeva naśyati || 140 ||
[Analyze grammar]

daśabhirjanmajanitaṃ śatena tu purā kṛtam |
triyugaṃ tu sahasreṇa gāyatrī haṃti kilbiṣam || 141 ||
[Analyze grammar]

evaṃ jñātvā sadā pūjyā jāpye ca mama vai kṛte |
bhaviṣyadhvaṃ na sandeho nātra kāryā vicāraṇā || 142 ||
[Analyze grammar]

oṃkāreṇa trimātreṇa sārdhena ca viśeṣataḥ |
pūjyāḥ sarve na sandeho japtvā māṃ śirasā saha || 143 ||
[Analyze grammar]

aṣṭākṣarasthitā cāhaṃ jagadvyāptaṃ mayā tvidam |
mātā'haṃ sarvavedānāṃ vedaiḥ sarvairalaṅkatā || 144 ||
[Analyze grammar]

jatvā māṃ paramāṃ sirddhi paśyanti dvijasattamāḥ |
prādhānyaṃ mama jāpyena sarveṣāṃ vo bhaviṣyati || 145 ||
[Analyze grammar]

gāyatrīsāramātro'pi varaṃ vipraḥ suyantritaḥ |
nāyaṃtritaścaturvedaḥ sarvāśī sarvavikrayī || 146 ||
[Analyze grammar]

yasmādbhavatāṃ sāvitryā śāpo datto sade tviha |
atra dattaṃ hutaṃ cāpi sarvamakṣayakārakam |
datto varo mayā tena yuṣmākaṃ dvijasattamāḥ || 147 ||
[Analyze grammar]

agnihotraparā viprāstrikālaṃ homadāyinaḥ |
svargaṃ te tu gamiṣyaṃti ekaviṃśatibhiḥ kulaiḥ || 148 ||
[Analyze grammar]

evaṃ śakre ca viṣṇau ca rudre vai pāvake tathā |
brahmaṇo brahmaṇānāṃ ca gāyatrī sā varaṃ dadau |
tasminkāle varaṃ dattvā brahmaṇaḥ pārśvagā'bhavat || 149 ||
[Analyze grammar]

hariṇā tu samākhyātaṃ lakṣmyāḥ śāpasya kāraṇam |
yuvatīnāṃ ca sarvāsāṃ śāpastāsāṃ pṛthakpṛthak || 150 ||
[Analyze grammar]

lakṣmyāstadā varaṃ prādādgāyatrī brahmaṇaḥ priyā || 151 ||
[Analyze grammar]

akutsitāḥ sadā putri tava vāsena śobhane |
bhaviṣyati na saṃdehaḥ sarvebhyaḥ prītidāyakāḥ || 152 ||
[Analyze grammar]

ye tvayā vīkṣitāḥ sarve sarve vai puṇyabhājanāḥ |
teṣāṃ jātiḥ kulaṃ śīlaṃ dharmaścaiva varānane || 153 ||
[Analyze grammar]

parityaktāstvayā ye tu te narā duḥkhabhāginaḥ |
sabhāyāṃ te na śobhante manyante na ca pārthivaiḥ || 154 ||
[Analyze grammar]

āśiṣaścaiva teṣāṃ tu kurvate vai dvijottamāḥ |
saujanyaṃ teṣu kurvanti naptā bhrātā pitā guruḥ || 155 ||
[Analyze grammar]

bāṃdhavo'si na saṃdeho na jīve'haṃ tvayā vinā |
tvayi dṛṣṭe prasannā me dṛṣṭirbhavati śobhanā |
manaḥ prasīdate'tyarthaṃ satyaṃsatyaṃ vadāmi te || 156 ||
[Analyze grammar]

evaṃvidhāni vākyāni tvayā dṛṣṭyā nirīkṣite |
sajjanāste vadiṣyanti janānāṃ prītidāyakāḥ || 157 ||
[Analyze grammar]

indrāṇi nahuṣaḥ prāpya svargaṃ tvāṃ yācayiṣyati |
adṛṣṭvā tu hataḥ pāpo agastyavacanāddrutam || 158 ||
[Analyze grammar]

sarpatvaṃ samanuprāpya prārthayiṣyati taṃ munim |
darpeṇāhaṃ vinaṣṭo'smi śaraṇaṃ me mune bhava || 159 ||
[Analyze grammar]

vākyena tena tasyāsau nṛpasya bhagavānṛṣiḥ |
kṛtvā manasi kāruṇyamidaṃ vacanamabravīt || 160 ||
[Analyze grammar]

utpatsyati kule rājā tvadīye kurunaṃdana |
sārpaṃ kalevaraṃ dṛṣṭvā praśnaistvāmuddhariṣyati || 161 ||
[Analyze grammar]

so'pyajagaratāṃ tyaktvā punaḥ svargaṃ gamiṣyati |
aśvamedhe kṛte bhartrā saha yāsi punardivi |
prāpsyase vara dānena mamānena sulocane || 162 ||
[Analyze grammar]

devapatnyastadā sarvāstuṣṭayā paribhāṣitāḥ |
apatyairapi hīnāḥ syurnaiva duḥkhaṃ bhaviṣyati || 163 ||
[Analyze grammar]

iti dattvā varāndevī gāyatrī lokasaṃmatā |
jagāmādarśanaṃ devī sarveṣāṃ paśyatāṃ tadā || 164 ||
[Analyze grammar]

sāvitrī tu tadā devī prabhāsaṃ kṣetramāgatā |
kṛtasmarasya śṛṅge tu śrīsomeśvarapūrvataḥ || 165 ||
[Analyze grammar]

manvantare cākṣuṣe ca dvitīye dvāpare śubhe |
tatra yajñaḥ samārabdho brahmaṇā lokakāriṇā || 166 ||
[Analyze grammar]

yajñe yātā mahātmāno devāḥ saptarṣayo varāḥ |
svāyaṃbhuve tu ye śastāḥ śaptāste cābhavanpurā || 167 ||
[Analyze grammar]

tasmātkālātsamārabhya prabhāsaṃ kṣetramāśritāḥ || 168 ||
[Analyze grammar]

sāvitrī lokajananī lokānugrahakāriṇī |
yastāṃ pūjayate bhaktyā pakṣamekaṃ niraṃtaram |
brahmapūjāvidhānena tasya putro dhruvo bhavet || 169 ||
[Analyze grammar]

pāṇḍukūpe naraḥ snātvā dṛṣṭvā liṃgāni pañca vai |
pāṇḍavaiḥ sthāpitānīha dṛṣṭvā yajñaphalaṃ labhet || 170 ||
[Analyze grammar]

jyeṣṭhasya pūrṇimāyāṃ tu sāvitrīsthalasaṃnidhau |
paṭhedyo brahmasūktāni mucyate sarvapātakaiḥ || 171 ||
[Analyze grammar]

etatte sarvavikhyātamākhyātaṃ kalmaṣāpaham |
yaścedaṃ śṛṇuyādbhaktyā sa gacchetparamaṃ padam || 172 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye sāvitrīmāhātmyavarṇanaṃnāma pañcaṣaṣṭyutaraśatatamo'dhyāyaḥ || 165 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 165

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: