Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi mahādevīṃ mahāprabhām |
balātibaladaityaghnīṃ nāmneti prathitāṃ kṣitau || 1 ||
[Analyze grammar]

anādinidhanāṃ devīṃ tatra kṣetre vyavasthitām |
koṭibhūtaparīvārāṃ sarvadaityanibarhiṇīm || 2 ||
[Analyze grammar]

devyuvāca |
balātibaladaityaghnī kathamuktā tvayā prabho |
balātibalanāmānau kathaṃ daityau nipātitau || 3 ||
[Analyze grammar]

kutra tiṣṭhati sā devī kiṃprabhāvā maheśvara |
māhātmyamakhilaṃ tasyāḥ sarvaṃ vistarato vada || 4 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi kathāṃ pāpapraṇāśanīm |
yāṃ śrutvā mānavo bhaktyā mucyate sarvapātakaiḥ || 5 ||
[Analyze grammar]

āsīdraktāsuronāma mahiṣasya suto balī |
mahākāyo mahābāhurhiraṇyākṣa ivāparaḥ || 6 ||
[Analyze grammar]

balātibala nāmānau tasya putrau babhūvatuḥ |
tau vijitya surānsarvāndevendrāgnipurogamān || 7 ||
[Analyze grammar]

trailokye'sminnirātaṃkau cakratū rājyamañjasā |
tayoḥ senā mukhe vīrāstrayastriṃśatprakīrtitāḥ || 8 ||
[Analyze grammar]

raudrātmāno mahāyodhāḥ sahasrākṣauhiṇīmukhāḥ |
siṃhaskandhā mahākāyā durātmāno mahābalāḥ || 9 ||
[Analyze grammar]

dhūmrākṣo bhīmadaṃṣṭraśca kālavaśyo mahāhanuḥ |
brahmaghno yajñakopaśca strīghnaḥ pāpaniketanaḥ || 10 ||
[Analyze grammar]

vidyunmālī ca bandhūkaḥ śaṃkukarṇo vibhāvasuḥ |
devāṃtako vikarmā ca durbhikṣa krūra eva ca || 11 ||
[Analyze grammar]

hayagrīvo'śvakarṇaśca ketumānvṛṣabho dvijaḥ |
śarabhaḥ śalabho vyāghro nikuṃbho maṇiko bakaḥ || 12 ||
[Analyze grammar]

śūrpako vikṣaro mālī kālo daṇḍakakeralaḥ |
ete daityā mahākāyāstayoḥ senādhikāriṇaḥ || 13 ||
[Analyze grammar]

evaṃ taiḥ pṛthivī vyāptā pañcāśatkoṭi vistarā |
evaṃ jñātvā tadā devā bhayenodvignamānasāḥ || 14 ||
[Analyze grammar]

sarvairdevarṣibhiḥ sārdhaṃ jagmuste himavadvanam |
stotreṇānena tāṃ devīṃ tuṣṭuvuḥ prayatāstadā || 15 ||
[Analyze grammar]

devā ūcuḥ |
jayākṣare jayā'naṃte jayā'vyakte nirāmaye |
jaya devi mahāmāye jaya devarṣivaṃdite || 16 ||
[Analyze grammar]

jaya viśveśvare gaṃge jaya sarvārthasiddhide |
jaya brahmāṇi kaumāri jaya nārāyaṇīśvari || 17 ||
[Analyze grammar]

jaya brahmāṇi cāmuṃḍe jayendrāṇi maheśvari |
jaya mātarmahālakṣmi jaya pārvati sarvage || 18 ||
[Analyze grammar]

jaya devi jagatsṛṣṭe jayairāvati bhārati |
jayānaṃte jaya jaye jaya devi jalāvile || 19 ||
[Analyze grammar]

jayeśāni śive śarve jaya nityaṃ jayārcite |
mokṣade jaya sarvajñe jaya dharmārthakāmade || 20 ||
[Analyze grammar]

jaya gāyatri kalyāṇi jaya sahye vibhāvari |
jaya durge mahākāli śiva dūti jayā'jaye || 21 ||
[Analyze grammar]

jaya caṇḍe mahāmuṇḍe jaya nande śivapriye |
jaya kṣemaṃkari śive jaya kalyāṇi revati || 22 ||
[Analyze grammar]

jayome siddhimāṃgalye harasiddhe namostu te |
jayāparṇe jayānande mahiṣā'suraghātini || 23 ||
[Analyze grammar]

jaya medhe viśālākṣi jayānaṃge sarasvati |
jayāśeṣaguṇāvāse jayāvarte surāntake || 24 ||
[Analyze grammar]

jaya saṃkalpasaṃsiddhe jaya trailokyasuṃdari |
jaya śuṃbhaniśuṃbhaghne jaya padme'drisaṃbhave || 25 ||
[Analyze grammar]

jaya kauśiki kaumāri jaya vāruṇi kāmade |
namonamaste śarvāṇi bhūyobhūyo jayāmbike || 26 ||
[Analyze grammar]

trāhi nastrāhi no devi śaraṇye śaraṇāgatān || 27 ||
[Analyze grammar]

saivaṃ stutā bhagavatī devaiḥ sarvairvarānane |
ātmānaṃ darśayāmāsa bhābhāsitadigantaram || 28 ||
[Analyze grammar]

namaskṛtya tu tāmūcuḥ surāste bhayanāśanīm |
balātibalanāmānau hatvā daityau mahābalau |
teṣāṃ caiva mahatsainyaṃ pāhyato mahato bhayāt || 29 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā dattvā tebhyo'bhayaṃ tataḥ |
babhūvādbhutarūpā sā trinetrā cenduśekharā || 30 ||
[Analyze grammar]

siṃhārūḍhā mahādevi nānāśastrāstradhāriṇī |
suvaktrā viṃśatibhujā sphūrjadvidyullatopamā || 31 ||
[Analyze grammar]

tatoṃ 'bikā ninādoccaiḥ sāṭṭahāsaṃ muhurmuhuḥ || 32 ||
[Analyze grammar]

tasyā nādena ghoreṇa kṛtsnamāpūritaṃ nabhaḥ |
prakaṃpitākhilā corvī saridvāridhimekhalā || 33 ||
[Analyze grammar]

śailatuṃgastanī ramyā pramadeva bhayāturā |
te'pi tatrāsurāḥ prāptāścaturaṃgabalānvitāḥ || 34 ||
[Analyze grammar]

samyagviditavikrāntāḥ kālāntakayamopamāḥ |
rakṣo dānavadaityāśca pātāle ye'pi saṃsthitāḥ || 35 ||
[Analyze grammar]

te sarva eva daityendrāḥ koṭiśaḥ samupāgatāḥ |
tato'bhavanmahāyuddhaṃ devyāstatrāsuraiḥ saha || 36 ||
[Analyze grammar]

babhūva sarvabrahmāṇḍe hyakāṇḍakṣayakāraṇam |
akṣauhiṇīsahasrāṇi trayastriṃśatsureśvari || 37 ||
[Analyze grammar]

ekaviṃśatsahasrāṇi śatānyaṣṭau ca saptatiḥ |
sānugānāṃ sayodhānāṃ rathānāṃ vātaraṃhasām || 38 ||
[Analyze grammar]

hatvā sā līlayā devī ninye kṣayamanākulā || 39 ||
[Analyze grammar]

tato devyā hatānāṃ ca dānavānāṃ mahaujasām |
gajavājirathānāṃ ca śarīrairāvṛtā mahī || 40 ||
[Analyze grammar]

kabaṃdhanṛtyasaṃkule sravadvasāsthikarddame |
raṇājire niśācarāstato vicerurūrjitāḥ || 41 ||
[Analyze grammar]

śṛgāla gṛdhavāyasāḥ paraṃ prapātamādadhuḥ |
kvacitpare niśācarāḥ prapītaśoṇitotkaṭāḥ |
pratarpya cātmanaḥ pitṝnsamarcayaṃstathā ṛṣīn || 42 ||
[Analyze grammar]

gajānnarāṃsturaṃgamānbabhakṣire sunirghṛṇāḥ |
rathoḍupaistathā pare taraṃti śoṇitārṇavam || 43 ||
[Analyze grammar]

iti pragāḍhasaṃgare surārisaṃghasaṃkule |
virājate'mbikā dhanuḥ śarā'siśūladhāriṇī || 44 ||
[Analyze grammar]

gajendradarpamarddanī turaṃgayūthapothinī |
surārisainyanāśinī itastataḥ prapaśyatī || 45 ||
[Analyze grammar]

siṃhāṣṭakayukte mahā pretake bhūdharahaṃsaśubhrojjaladbhāsvarābhe vṛṣabhasamāne māninīmatho te daityendravīrāḥ paśyaṃtaḥ samudbhūtaroṣāstato'pi jagmurnadanto ravanto ravaṃ meghanādāḥ || 46 ||
[Analyze grammar]

hāhākāraṃ vikurvāṇā hanyamānāstato'surāḥ |
kecitsamudraṃ viviśuradrīnkecicca dānavāḥ || 47 ||
[Analyze grammar]

kecilluñcitamūrdhāno jālmā bhūtvā vane'vasan |
dayādharmaṃ bruvāṇāśca nirgraṃthavratamāsthitāḥ || 48 ||
[Analyze grammar]

kecitprāṇaparā bhītāḥ pākhaṇḍāśramamāsthitāḥ |
hetuvādaparā mūḍhā niḥśaucā nirapekṣakāḥ || 49 ||
[Analyze grammar]

te cādyāpīha dṛśyante loke kṣapaṇakāḥ kila |
tathaiva bhindakāścānye śivaśāstrabahiṣkṛtāḥ || 50 ||
[Analyze grammar]

kecitkaulavratā hyasmindṛśyante sakalairjanaiḥ |
surāstrīmāṃsabhūyiṣṭhā vikarmasthāśca liṅginaḥ || 51 ||
[Analyze grammar]

prāyo naiṣkṛtikāḥ pāpā jihvopasthaparāyaṇā |
evaṃ devyā hatāḥ sarve balātibalasaṃyutāḥ || 52 ||
[Analyze grammar]

prabhāsaṃ kṣetramāsādya saṃsthitā sā tadāmbikā |
yoginīnāṃ catuḥṣaṣṭyā saṃyutā pāpanāśinī |
balātibalanāśīti prabhāse prathitā kṣitau || 53 ||
[Analyze grammar]

devyuvāca |
catuḥṣaṣṭistvayā proktā yoginyo yāḥ sureśvara |
tāsāṃ nāmāni me brūhi sarvapāpaharāṇi ca || 54 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi yoginīnāṃ mahodayam |
sarvarakṣākaraṃ divyaṃ mahābhayavināśanam || 55 ||
[Analyze grammar]

ādau tatra mahālakṣmīrnaṃdā kṣemaṃkarī tathā |
śivadūtī mahābhadrā bhrāmarī candramaṇḍalā || 56 ||
[Analyze grammar]

revatī harasiddhiśca durgā viṣamalocanā |
sahajā kulajā kubjā māyāvī śāṃbhavī kriyā || 57 ||
[Analyze grammar]

ādyā sarvagatā śuddhā bhāvagamyā manotigā |
vidyāvidyā mahāmāyā suṣumnā sarvamaṃgalā || 58 ||
[Analyze grammar]

oṃkārātmā mahādevi vedārthajananī śivā |
purāṇānvīkṣikī dīkṣā cāmuṇḍā śaṃkarapriyā || 59 ||
[Analyze grammar]

brāhmī śāṃtikarī gaurī brahmaṇyā brāhmaṇapriyā |
bhadrā bhagavatī kṛṣṇā grahanakṣatramālinī || 60 ||
[Analyze grammar]

tripurā tvaritā nityā sāṃkhyā kuṃḍalinī dhruvā |
kalyāṇī śobhanā nirayā niṣkalā paramā kalā || 61 ||
[Analyze grammar]

yoginī yogasadbhāvā yogagamyā guhāśayā |
kātyāyanī umā śarvā hyaparṇeti prakīrtitā || 62 ||
[Analyze grammar]

catuḥṣaṣṭirmahādevi evaṃ te parikīrtitāḥ |
stotreṇānena divyena bhaktyā yaḥ stauti caṃḍikām || 63 ||
[Analyze grammar]

taṃ putramiva śarvāṇī sarvāpatsvabhirakṣati |
caturdaśyāmathāṣṭamyāṃ navamyāṃ ca viśeṣataḥ || 64 ||
[Analyze grammar]

upavāsaikabhaktena tathaivāyācitena ca |
gṛhītaniyamā devi ye japaṃti ca caṃḍikām || 65 ||
[Analyze grammar]

varṣārdhaṃ varṣamekaṃ vā siddhāste tattvacāriṇaḥ |
āśvayukchuklapakṣe ca manvādiṣvaṣṭakāsu ca || 66 ||
[Analyze grammar]

kṛtvā mahotsavaṃ devīṃ yajecchreyo'bhivṛddhaye |
pāduke dhārayeddevyā durgābhakto hiraṇmaye || 67 ||
[Analyze grammar]

pramādavighnaśāṃtyarthaṃ kṣurikāṃ ca sadā pumān |
paśumāṃsāsavaiścaivamāsuraṃ bhāvamāśritāḥ || 68 ||
[Analyze grammar]

ye yajantyambikāṃ te syurdaityā aiśvaryabhoginaḥ |
devatvaṃ sāttvikā yāṃti sāttvikīṃ bhaktimāsthitāḥ || 69 ||
[Analyze grammar]

etatte kathitaṃ devi māhātmyaṃ pāpanāśanam |
 balātibalanāśinyā devyā sarvārthasādhakam |
prabhāsakṣetrasaṃsthāyāḥ saṃkṣepātkīrtivardhanam || 70 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye balātibaladaityaghnīmāhātmyavarṇanaṃnāmaikonaviṃśatyuttaraśatatamo'dhyāyaḥ || 119 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 119

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: