Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi gopyādityamanuttamam |
bhūteśādvāyave bhāge dhanuṣāṃ triṃśakentare || 1 ||
[Analyze grammar]

balātibaladaityaghnyā dakṣiṇāgneyasaṃsthitam |
dhanuṣāṃ daśake devi saṃsthitaṃ pāpanāśanam || 2 ||
[Analyze grammar]

tasyotpattiṃ pravakṣyāmi mahāpāpaharāṃ śubhām |
yāṃ śrutvā mānavo bhaktyā duḥkhaśokaiḥ pramucyate || 3 ||
[Analyze grammar]

purā kṛṣṇo mahātejā yadā prabhāsamāgataḥ |
sahito yādavaiḥ sarvaiḥ ṣaṭpañcāśatikoṭibhiḥ || 4 ||
[Analyze grammar]

ṣoḍaśaiva sahasrāṇi gopyastatra samāgatāḥ |
lakṣamekaṃ tathā ṣaṣṭirete kṛṣṇasutāḥ priye || 5 ||
[Analyze grammar]

tatra prābhāsike kṣetre saṃsthitāḥ pāpanāśane |
yādavasthalamāsādya yāvadraivatako giri || 6 ||
[Analyze grammar]

tatra dvādaśavarṣāṇi saṃsthitāste mahābalāḥ |
kṣetraṃ pavitramādāya śivaliṃgāni te pṛthak |
sthāpayāñcakrire sarve hyaṃkitāni svanāmabhiḥ || 7 ||
[Analyze grammar]

evaṃ samagraṃ tatkṣetraṃ yāvaddvādaśayojanam |
dhvajaliṃgāṃkitaṃ cakruḥ sarve yādavapuṃgavāḥ || 8 ||
[Analyze grammar]

hastahastāntare devi prāsādāḥ kṣetra madhyataḥ |
suvarṇakalaśopetāḥ patākākulitāṃbarāḥ |
virājaṃte tu tatrasthāḥ kīrtistaṃbhā hareriva || 9 ||
[Analyze grammar]

tato gopyo mahādevi ādyā yāḥ ṣoḍaśa smṛtāḥ |
tāsāṃ nāmāni te vakṣye tāni hmekamanāḥ śṛṇu || 10 ||
[Analyze grammar]

laṃbinī candrikā kāntā krūrā śāntā mahodayā |
bhīṣaṇī nandinī'śokā suparṇā vimalā'kṣayā || 11 ||
[Analyze grammar]

śubhadā śobhanā puṇyā haṃsasyaitāḥ kalāḥ smṛtāḥ |
haṃsa eva mataḥ kṛṣṇaḥ paramātmā janārdanaḥ || 12 ||
[Analyze grammar]

tasyaitāḥ śaktayo devi ṣoḍaśaiva prakīrtitāḥ |
candrarūpī tataḥ kṛṣṇaḥ kalārūpāstu tāḥ smṛtāḥ || 13 ||
[Analyze grammar]

saṃpūrṇamaṇḍalā tāsāṃ mālinī ṣoḍaśī kalā |
pratipattithimārabhya vicaratyāsu candramāḥ || 14 ||
[Analyze grammar]

ṣoḍaśaiva kalā yāstā gopīrūpā varānane |
ekaikaśastāḥ saṃbhinnāḥ sahasreṇa pṛthakpṛthak || 15 ||
[Analyze grammar]

evaṃ te kathitaṃ devi rahasyaṃ jñānasaṃbhavam |
evaṃ yo veda puruṣaḥ sa jñeyo vaiṣṇavo budhaiḥ || 16 ||
[Analyze grammar]

atha tābhiḥ kṛtāñjñātvā prāsādānyādavaiḥ pṛthak |
tato gopyo'pi tāḥ sarvāḥ sahasrāṇi tu ṣoḍaśa |
kṛṣṇamājñāpya bhāvena sthāpayāṃcakrire ravim || 17 ||
[Analyze grammar]

ṛṣibhirnāradādyaistāstathā kṣetranivāsibhiḥ |
taṃ pratiṣṭhāpayāmāsuḥ pratiṣṭhāvidhinā ravim || 18 ||
[Analyze grammar]

pratiṣṭhite tataḥ sūrye dadurdānāni bhūriśaḥ |
tataḥ kṣetranivāsibhyo gobhūhemāṃbarāṇi ca || 19 ||
[Analyze grammar]

tatasta ṛṣayaḥ sarve saṃtuṣṭā hṛṣṭamānasāḥ |
cakrurnāma ravestatra gopyādityeti viśrutam |
sarvapāpa haraṃ devaṃ mahāsaubhāgyadāyakam || 20 ||
[Analyze grammar]

evaṃ kṛte kṛtārthāstāḥ saṃprāpyātimahadyaśaḥ |
jagmuryathāgataṃ sarvā dvārakāṃ kṛṣṇasaṃyutāḥ || 21 ||
[Analyze grammar]

punaḥ kālāntare devi śāpāddurvāsasaḥ priye |
yādavasthalatāṃ prāptāḥ prabhāse pāpanāśane || 22 ||
[Analyze grammar]

evaṃ te kathito devi gopyādityasamudbhavaḥ |
māhātmyaṃ tasya te vacmi pūjāvandanajaṃ kramāt || 23 ||
[Analyze grammar]

asminmitravane devi yo gopībhiḥ pratiṣṭhitaḥ |
tasya darśanamātreṇa duḥkhaśokaiḥ pramucyate || 24 ||
[Analyze grammar]

sutapteneha tapasā yajñairvā bahudakṣiṇaiḥ |
tāṃ gatiṃ te narā yānti ye gopīravimāśritāḥ || 25 ||
[Analyze grammar]

yena sarvātmanā bhāvo gopyāditye niveśitaḥ |
maheśvari kṛtārthatvātsa ślāghyo dhanya eva saḥ || 26 ||
[Analyze grammar]

api naḥ sa kule dhanyo jāyate kulapāvanaḥ |
bhāgyavānbhaktibhāvena yena bhānurupāsitaḥ || 27 ||
[Analyze grammar]

saptamyāṃ pūjayedyastu māghe māsyuṣasi priye |
saptāvarānsapta pūrvānpitṝnsopyuddharennaraḥ || 28 ||
[Analyze grammar]

chinatti rogānduśceṣṭāndurjayāñjayati hyarīn || 29 ||
[Analyze grammar]

na saptamyāṃ spṛśettailaṃ nīlavastraṃ na dhārayet |
na cāpyāmalakaiḥ snānaṃ na kuryātkalahaṃ kvacit || 30 ||
[Analyze grammar]

nīlaraktena vastreṇa yatkarma kurute dvijaḥ |
snānaṃ dānaṃ japo homaḥ svādhyāyaḥ pitṛtarpaṇam |
vṛthā tasya mahāyajñā nīlasūtrasya dhāraṇāt || 31 ||
[Analyze grammar]

nīlīraktaṃ yadā vastraṃ viprastvaṃgeṣu dhārayet |
ahorātroṣito bhūtvā pañcagavyena śuddhyati || 32 ||
[Analyze grammar]

romakūpe yadā gacchedrasaṃ nīlasya kasyacit |
patitastu bhavedviprastribhiḥ kṛcchrairvyapohati || 33 ||
[Analyze grammar]

nīlamadhyaṃ yadā gacchetpramādādbrāhmaṇaḥ kvacit |
ahorātroṣito bhūtvā pañcagavyena śuddhyati || 34 ||
[Analyze grammar]

nīladāru yadā bhidyedbrāhmaṇānāṃ śarīrake |
śoṇitaṃ dṛśyate tatra dvijaścāndrāyaṇaṃ caret || 35 ||
[Analyze grammar]

kuryādajñānato yastu nīlaṃ vai dantadhāvanam |
kṛtvā kṛcchradvayaṃ tasya śuddhiruktā manīṣibhiḥ || 36 ||
[Analyze grammar]

ityetatkathitaṃ devi gopyādityamahodaya |
pāpaghnaṃ sarvajantūnāṃ śrutaṃ sarvārthasādhakam || 37 ||
[Analyze grammar]

gavāṃ śatasahasraistu dattairyatkurujāṃgale |
puṇyaṃ bhavati deveśi tadgopyādityadarśane || 38 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye gopyādityamāhātmyavarṇanaṃnāmāṣṭādaśottaraśatatamo'dhyāyaḥ || 118 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 118

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: