Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi puṣkarāraṇyamuttamam |
tasmādīśānakoṇasthaṃ dhanuṣāṃ ṣaṣṭibhiḥ sthitam || 1 ||
[Analyze grammar]

tatra kuṇḍaṃ mahādevi hyaṣṭapuṣkarasaṃjñitam |
sarva pāpaharaṃ devi duṣprāpyamakṛtātmabhiḥ || 2 ||
[Analyze grammar]

tatra kuṇḍasamīpe tu purā rāmeśadhīmatā |
sthāpitaṃ tanmahāliṅgaṃ rāmeśvara iti smṛtam || 3 ||
[Analyze grammar]

tasya pūjanamātreṇa mucyate brahmahatyayā || 4 ||
[Analyze grammar]

śrīdevyuvāca |
bhagavanvistarādbrūhi rāmeśvarasamudbhavam |
kathaṃ tatrāgamadrāmaḥ sasītaśca salakṣmaṇaḥ || 5 ||
[Analyze grammar]

kathaṃ pratiṣṭhitaṃ liṅgaṃ puṣkare pāpataskare |
etadvistarato brūhi phalaṃ māhātmyasaṃyutam || 6 ||
[Analyze grammar]

īśvara uvāca |
caturviṃśayuge rāmo vasiṣṭhena purodhasā |
purā rāvaṇanāśārthaṃ jajñe daśarathātmajaḥ || 7 ||
[Analyze grammar]

tataḥ kālāntare devi ṛṣiśāpānmahātapāḥ |
yayau dāśarathī rāmaḥ sasītaḥ sahalakṣmaṇaḥ || 8 ||
[Analyze grammar]

vanavāsāya niṣkrāṃto divyairbrahmarṣibhirvṛtaḥ |
tato yātrāprasaṃgena prabhāsaṃ kṣetramāgataḥ || 9 ||
[Analyze grammar]

taṃ deśaṃ tu samāsādya suśrāṃto niṣasāda ha |
astaṃ gate tataḥ sūrye parṇānyāstīrya bhūtale || 10 ||
[Analyze grammar]

suṣvāpātha niśāśeṣe dadṛśe pitaraṃ svakam |
svapne daśarathaṃ devi saumyarūpaṃ mahāprabham || 11 ||
[Analyze grammar]

prātarutthāya tatsarvaṃ brāhmaṇebhyo nyavedayat |
yathā daśarathaḥ svapne dṛṣṭastena mahātmanā || 12 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
vṛddhikāmāśca pitaro varadāstava rāghava |
darśanaṃ hi prayacchaṃti svapnānte hi svavaṃśaje || 13 ||
[Analyze grammar]

etattīrthaṃ mahāpuṇyaṃ suguptaṃ śārṅgadhanvanaḥ |
puṣkareti samākhyātaṃ śrāddhamatra pradīyatām || 14 ||
[Analyze grammar]

nūnaṃ daśaratho rājā tīrthe cāsminsamīhate |
tvayā dattaṃ śubhaṃ piṇḍaṃ tataḥ sa darśanaṃ gataḥ || 15 ||
[Analyze grammar]

īśvara uvāca |
teṣāṃ tadvacanaṃ śrutvā rāmo rājīvalocanaḥ |
nimaṃtrayāmāsa tadā śrāddhārhānbrāhmaṇāñchubhān || 16 ||
[Analyze grammar]

abravīllakṣmaṇaṃ pārśve sthitaṃ vinatakaṃdharam |
phalārthaṃ vraja saumitre śrāddhārthaṃ tvarayā'nvitaḥ || 17 ||
[Analyze grammar]

sa tatheti pratijñāya jagāma raghunaṃdanaḥ |
ānayāmāsa śīghraṃ sa phalāni vividhāni ca || 18 ||
[Analyze grammar]

bilvāni ca kapitthāni tindukāni ca bhūriśaḥ |
badarāṇi karīrāṇi karamardāni ca priye || 19 ||
[Analyze grammar]

cirbhaṭāni parūṣāṇi mātuliṃgāni vai tathā |
nālikerāṇi śubhrāṇi iṃgudīsaṃbhavāni ca || 20 ||
[Analyze grammar]

athaitāni papācāśu sītā janakanaṃdinī |
tatastu kutape kāle snātvā valkalabhṛcchuciḥ || 21 ||
[Analyze grammar]

brāhmaṇānānayāmāsa śrāddhārhāndvijasattamān |
gālavo devalo raibhyo yavakrīto'tha parvataḥ || 22 ||
[Analyze grammar]

bharadvājo vasiṣṭhaśca jāvālirgautamo bhṛguḥ |
ete cānye ca bahavo brāhmaṇā vedapāragāḥ || 23 ||
[Analyze grammar]

śrāddhārthaṃ tasya saṃprāptā rāmasyākliṣṭakarmaṇaḥ |
etasminneva kāle tu rāmaḥ sītāmabhāṣata || 24 ||
[Analyze grammar]

ehi vaidehi viprāṇāṃ dehi pādāvanejanam |
etacchrutvā'tha sā sītā praviṣṭā vṛkṣamadhyataḥ || 25 ||
[Analyze grammar]

gulmairācchādya cātmānaṃ rāmasyādarśane sthitā |
muhurmuhuryadā rāmaḥ sītāsītāmabhāṣata || 26 ||
[Analyze grammar]

jñātvā tāṃ lakṣmaṇo naṣṭāṃ kopāviṣṭaṃ ca rāghavam |
svayameva tadā cakre brāhmaṇārha pratikriyām || 27 ||
[Analyze grammar]

atha bhukteṣu vipreṣu kṛta piṃḍapradānake |
āgatā jānakī sītā yatra rāmo vyavasthitaḥ || 28 ||
[Analyze grammar]

tāṃ dṛṣṭvā paruṣairvākyairbhartsayāmāsa rāghavaḥ |
dhigdhikpāpe dvijāṃstyaktvā pitṛkṛtyamahodayam |
kva gatā'si ca māṃ hitvā śrāddhakāle hyupasthite || 29 ||
[Analyze grammar]

īśvara uvāca |
tasya tadvacanaṃ śrutvā bhayabhītā ca jānakī || 30 ||
[Analyze grammar]

kṛtāñjalipuṭā bhūtvā vepamānā hyabhāṣata |
mā kopaṃ kuru kalyāṇa mā māṃ nirbhartsaya prabho || 31 ||
[Analyze grammar]

śṛṇu yasmādvibho'nyatra gatā tyaktvā tavāntikam |
dṛṣṭastatra pitā me'dya tathā caiva pitāmahaḥ || 32 ||
[Analyze grammar]

tasya pūrvataraścāpi tathā mātāmahādayaḥ |
aṃgeṣu brāhmaṇendrāṇāmākrāntāste pṛthakpṛthak || 33 ||
[Analyze grammar]

tato lajjā samabhavattatra me raghunandana |
pitrā tatra mahābāho manojñāni śubhāni ca || 34 ||
[Analyze grammar]

bhakṣyāṇi bhakṣitānyeva yāni vai guṇavanti ca |
sa kathaṃ sukaṣāyāṇi kṣārāṇi kaṭukāni ca |
bhakṣayiṣyati rājendra tato me duḥkhamāviśat || 36 ||
[Analyze grammar]

etasmātkāraṇānnaṣṭā lajjayā'haṃ raghūdvaha |
dṛṣṭvā śvaśuravargaṃ svaṃ tasmātkopaṃ parityaja || 36 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā vismito rāghavo'bhavat |
viśeṣeṇa dadau tasmiñchrāddhaṃ tīrthe tu puṣkare || 37 ||
[Analyze grammar]

tatra puṣkarasānnidhye dakṣiṇe dhanuṣāṃ traye |
liṃgaṃ pratiṣṭhayāmāsa rāmeśvaramiti śrutam || 35 ||
[Analyze grammar]

yastaṃ pūjayate bhaktyā gandhapuṣpādibhiḥ kramāt |
sa prāpnoti paraṃ sthānaṃ yratra devo janārdanaḥ || 39 ||
[Analyze grammar]

kimatra bahunoktena dvādaśyāṃ yatpradāpayet |
na tatra parisaṃkhyānaṃ triṣu lokeṣu vidyate || 40 ||
[Analyze grammar]

śukrāṃgārakasaṃyuktā caturthī yā bhavetkvacit |
ṣaṣṭhī vātra varārohe tatra śrāddhe mahatphalam || 41 ||
[Analyze grammar]

yāvaddvādaśavarṣāṇi pitaraśca pitāmahāḥ |
tarpitā nānyamicchanti puṣkare svakulodbhave || 42 ||
[Analyze grammar]

tatra yo vājinaṃ dadyātsamyagbhaktisamanvitaḥ |
aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ || 43 ||
[Analyze grammar]

iti te kathitaṃ samyaṅmāhātmyaṃ pāpanāśanam |
rāmeśvarasya devasya puṣkarasya ca bhāmini || 44 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye puṣkaramāhātmye rāmeśvarakṣetramāhātmyavarṇanaṃnāmaikādaśottaraśatatamo'dhyāyaḥ || 111 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 111

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: