Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchedvarārohe prabhāseśvaramuttamam |
gaurītapovanāddevi paścime samudāhṛtam || 1 ||
[Analyze grammar]

dhanuṣāṃ saptake devi nātidūre vyavasthitam |
sthāpitaṃ tanmahāliṃgaṃ vasūnāmaṣṭamena hi || 2 ||
[Analyze grammar]

prabhāsa iti nāmnā hi śivapūjāratena vai |
sa putrakāmo deveśi prabhāsakṣetramāgataḥ || 3 ||
[Analyze grammar]

pratiṣṭhāpya mahāliṅgaṃ cacāra vipulaṃ tapaḥ |
āgneyamiti vikhyātaṃ divyābdānāṃ śataṃ priye || 4 ||
[Analyze grammar]

tatastasya mahādevi samyakchraddhānvi tasya vai |
tutoṣa bhagavānrudro dadau yanmanasīpsitam || 5 ||
[Analyze grammar]

bṛhaspatestu bhaginī bhuvanā brahmavādinī |
prabhāsasya tu sā bhāryā vasūnāmaṣṭamasya ca || 6 ||
[Analyze grammar]

viśvakarmā sutastasyāḥ sṛṣṭikartā prajāpatiḥ |
devānāṃ takṣako vidvānmanormātāmahaḥ smṛtaḥ || 7 ||
[Analyze grammar]

takṣakaḥ sūryabiṃbasya tejasaḥ śātano mahān |
evaṃ tasyā'bhavatputro vasūnāmaṣṭamasya vai || 8 ||
[Analyze grammar]

prabhāsanāmno deveśi talliṃgārādhanodyataḥ |
iti te kathitaṃ devi prabhāseśvarasūcakam || 9 ||
[Analyze grammar]

māhātmyaṃ sarvapāpaghnaṃ sarvakāmapradaṃ śubham |
yastaṃ pūjayate bhaktyā samyakchraddhāsamanvitaḥ || 10 ||
[Analyze grammar]

bhūmiśāyī nirāhāro japanvai śatarudriyam |
māghe māsi caturdaśyāṃ snātvā sāgarasaṃgame || 11 ||
[Analyze grammar]

paṃcāmṛtena saṃsnāpya pūjayitvā vidhānataḥ || 12 ||
[Analyze grammar]

ya evaṃ kurute devi samyagyātrāmahotsavam |
sa muktaḥ pātakaiḥ sarvaiḥ sarvakāmaiḥ samṛddhyate |
vṛṣastatraiva dātavyaḥ samyagyātrāphalepsubhiḥ || 13 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye prabhāseśvaramāhātmyavarṇanaṃnāma daśottaraśatatamo'dhyāyaḥ || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 110

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: