Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi vasūnāṃ liṃgamuttamam |
someśādīśadigbhāge pañcāśaddhanuṣāntare || 1 ||
[Analyze grammar]

sthitaṃ liṃgaṃ mahādevi caturvaktraṃ surapriyam |
pratyūṣeśvaranāmānaṃ mahāpātakanāśanam || 2 ||
[Analyze grammar]

darśanāttasya devasya saptajanmāntarodbhavam |
pāpaṃ praṇāśamāyāti satyaṃsatyaṃ varānane || 3 ||
[Analyze grammar]

devyuvāca |
ko'sau pratyūṣanāmeti kathaṃ liṃgaṃ pratiṣṭhitam |
kasya putraḥ sa vikhyāta etanme vada śaṃkara || 4 ||
[Analyze grammar]

īśvara uvāca |
dakṣo brahmasuto devi prajāpatiriti smṛtaḥ |
tasya kanyāḥ purā ṣaṣṭirdadau dharmāya vai daśa || 5 ||
[Analyze grammar]

tāsāṃ madhye mahādevi ekā viśveti viśrutā |
sā dharmācca mahādevi aṣṭāvajanayatsutān || 6 ||
[Analyze grammar]

āpo dhruvaśca somaśca dharaścaivā'nalo'nilaḥ |
pratyūṣaśca prabhāsaśca vasavo'ṣṭau prakīrtitāḥ || 7 ||
[Analyze grammar]

teṣāṃ madhye saptamo'sau pratyūṣa iti viśrutaḥ |
sa putrakāmo deveśi prabhāsaṃ kṣetramāgataḥ || 8 ||
[Analyze grammar]

sa jñātvā kāmikaṃ kṣetraṃ pratiṣṭhāpya maheśvaram |
tapaścacāra vipulaṃ divyaṃ varṣaśataṃ priye |
dhyāyandevaṃ mahādevaṃ śāntastadgatamānasaḥ || 9 ||
[Analyze grammar]

tatastuṣṭo mahādevastasya bhaktyā nirañjanaḥ |
dadau tasya sutaṃ devi devalaṃ yogināṃ varam || 10 ||
[Analyze grammar]

tataḥ prabhṛti deveśi talliṃgasya prabhāvataḥ |
devalo bhagavānyogī pratyūṣasyā'bhavatsutaḥ || 11 ||
[Analyze grammar]

anena kāraṇenāsau pratyūṣeśvarasaṃjñitaḥ || 12 ||
[Analyze grammar]

yaścānapatyaḥ puruṣastaṃ samārādhayiṣyati |
tasyānvavāye deveśi saṃtatirna vinaśyati || 13 ||
[Analyze grammar]

yaḥ pratyūṣe mahādevi pratyūṣeśvaramuttamam |
pūjayiṣyati sadbhaktyā satataṃ niyatātmavān |
tasyaiṣyati kṣayaṃ pāpamapi brahmavadhodbhavama || 14 ||
[Analyze grammar]

vṛṣastatraiva dātavyaḥ samyagyātrāphalepsubhiḥ || 15 ||
[Analyze grammar]

māghe kṛṣṇacaturddaśyāṃ jāgṛyāttatra vai niśi |
sarveṣāṃ dānayajñānāṃ phalaṃ jāgaraṇāllabhet || 16 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsasakṣetramāhātmye pratyūṣeśvaramāhātmyavarṇanaṃnāmāṣṭottaraśatatamo'dhyāyaḥ || 108 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 108

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: