Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
atha pūjāvidhānaṃ te kathayāmi samāsataḥ |
bhaktibhedānpṛthaktasya brahmaṇo bālarūpiṇaḥ || 1 ||
[Analyze grammar]

rathayātrāvidhānaṃ tu stotramaṃtravidhikramam |
vividhā bhaktiruddiṣṭā manovākkāyasaṃbhavā || 2 ||
[Analyze grammar]

laukikī vaidikī cāpi bhavedādhyātmikī tathā |
dhyānadhāraṇayā yā tu vedānāṃ smaraṇena ca |
brahmaprītikarī caiṣā mānasī bhaktirucyate || 3 ||
[Analyze grammar]

maṃtravedanamaskārairagniśrāddhavidhānakaiḥ |
jāpyaiścāraṇyakaiścaiva vācikī bhaktirucyate || 4 ||
[Analyze grammar]

vratopavāsaniyamaiściteṃdriyanirodhibhiḥ |
kṛcchra sāṃtapanaiścānyaistathā cāṃdrāyaṇādibhiḥ || 5 ||
[Analyze grammar]

brahmoktaiścopavāsaiśca tathānyaiśca śubhavrataiḥ |
kāyikī bhaktirākhyātā trividhā tu dvijanmanām || 6 ||
[Analyze grammar]

goghṛtakṣīradadhibhirmadhvikṣusukuśodakaiḥ |
gaṃdhamālyaiśca vividhairvastubhiścopapādibhiḥ || 7 ||
[Analyze grammar]

ghṛtagugguladhūpaiśca kṛṣṇāgurusugaṃdhibhiḥ |
bhūṣaṇai haimaratnādyaiścitrābhiḥ sragbhireva ca || 8 ||
[Analyze grammar]

nyāsaiḥ parisaraiḥ stotraiḥ patākābhistathotsavaiḥ |
nṛtyavāditragītaiśca sarvavastūpahārakaiḥ || 9 ||
[Analyze grammar]

bhakṣyabhojyānna pānaiśca yā pūjā kriyate naraiḥ |
pitāmahaṃ samuddiśya sā bhaktirlaukikī matā || 10 ||
[Analyze grammar]

vedamaṃtrahavirbhāgaiḥ kriyā yā vaidikī smṛtā || 11 ||
[Analyze grammar]

darśe ca paurṇamāsyāṃ ca karttavyaṃ cāgnihotrajam |
prāśanaṃ dakṣiṇādānaṃ puroḍāśa iti kriyā || 12 ||
[Analyze grammar]

iṣṭirdhṛtiḥ somapānaṃ yājñiyaṃ karma sarvaśaḥ |
ṛgyajuḥ sāmajāpyāni saṃhitādhyayanāni ca |
kriyate brahmāṇamuddiśya sā bhaktirvedikocyate || 13 ||
[Analyze grammar]

prāṇāyāmaparo nityaṃ dhyānavānvijiteṃdriyaḥ |
bhaikṣyabhakṣī vratī cāpi sarvapratyāhṛteṃdriyaḥ || 14 ||
[Analyze grammar]

dhāraṇaṃ hṛdaye kṛtvā dhyāyamānaḥ prajeśvaram |
hṛtpadmakarṇikāsīnaṃ raktavarṇaṃ sulocanam || 15 ||
[Analyze grammar]

paśyannuddyotitamukhaṃ brahmāṇaṃ sukaṭītaṭam |
raktavarṇaṃ caturbāhuṃ varadābhayahastakam |
evaṃ yaściṃtayeddevaṃ brahmabhaktaḥ sa ucyate || 16 ||
[Analyze grammar]

vidhiṃ ca śṛṇu me devi yaḥ smṛtaḥ kṣetravāsinām || 17 ||
[Analyze grammar]

nirmamā nirahaṃkārā niḥsaṃgā niṣparigrahāḥ |
caturvargepi niḥsnehāḥ samaloṣṭāśmakāṃcanāḥ || 18 ||
[Analyze grammar]

bhūtānāṃ karmabhirnityaṃ trividhairabhayapradāḥ |
prāṇāyāmaparā nityaṃ paradhyānaparāyaṇāḥ || 19 ||
[Analyze grammar]

jāpinaḥ śucayo nityaṃ yatidharmakriyāparāḥ |
sāṃkhyayogavidhijñā ye dharmavicchinnasaṃśayāḥ || 20 ||
[Analyze grammar]

brahmapūjāratā nityaṃ te viprāḥ kṣetravāsinaḥ |
tairyathā pūjanīyo vai bālarūpī pitāmahaḥ || 21 ||
[Analyze grammar]

tathāhaṃ kīrttayiṣyāmi śṛṇuṣvaikamanāḥ priye |
snātvā tu vimale tīrthe śuklāṃbaradharaḥ śuciḥ |
pūjopahārasaṃyuktastato brahmāṇamarcayet || 22 ||
[Analyze grammar]

pūrvaṃ saṃsnāpya vidhinā paṃcāmṛtarasodakaiḥ |
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam || 23 ||
[Analyze grammar]

gāyatryā gṛhya gomūtraṃ gaṃdhadvāreti gomayam |
āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi || 24 ||
[Analyze grammar]

tejo'si śukramityājyaṃ devasya tvā kuśodakam |
āpohiṣṭheti maṃtreṇa paṃcagavyena snāpayet || 25 ||
[Analyze grammar]

kapilāpaṃcagavyena kuśavāriyutena ca |
snāpayenmaṃtrapūtena brahmasnānaṃ hi tatsmṛtam || 26 ||
[Analyze grammar]

varṣakoṭisahasraistu yatpāpaṃ samupārjitam |
surajyeṣṭhaṃ tu saṃsnāpya dahetsarvaṃ na saṃśayaḥ || 27 ||
[Analyze grammar]

evaṃ saṃsnāpya vidhinā brahmāṇaṃ bālarūpiṇam |
karpūrāgarutoyena tataḥ saṃsnāpayeddvijaḥ || 28 ||
[Analyze grammar]

evaṃ kṛtvārccayeddevaṃ gāyatrīnyāsayogataḥ |
mūrdhnaḥ pādatalaṃ yāvatpraṇavaṃ vinyasedbudhaḥ || 29 ||
[Analyze grammar]

takāraṃ vinyasenmūrdhni sakāraṃ mukhamaṇḍale |
vikāraṃ kaṃṭhadeśe tu tukāraṃ cāṃgasaṃdhiṣu || 30 ||
[Analyze grammar]

vakāraṃ hṛdi madhye tu rekāraṃ pārśvayordvayoḥ |
ṇikāraṃ dakṣiṇe kukṣau yakāraṃ vāmasaṃjñite || 31 ||
[Analyze grammar]

bhakāraṃ kaṭinābhisthaṃ gokāraṃ pārśvayordvayoḥ |
dekāraṃ jānunornyasya vakāraṃ pādapadmayoḥ || 32 ||
[Analyze grammar]

syakāramaṃguṣṭhayornyasya dhīkāramurasi nyaset |
makāraṃ jānumūle tu hi kāraṃ guhyamāśritam || 33 ||
[Analyze grammar]

dhikāraṃ hṛdaye nyasya yokāraṃ cādharoṣṭhake |
yokāraṃ ca tathaivānyamuttaroṣṭhe nyasetsudhīḥ || 34 ||
[Analyze grammar]

nakāraṃ nāsikāgre tu prakāraṃ netramāśritam |
cokāraṃ ca bhruvormadhye dakāraṃ prāṇamāśritam || 35 ||
[Analyze grammar]

yātkāraṃ ca lalāṭāṃte vinyasedvai sureśvari |
nyāsaṃ kṛtvā'tmano dehe deve kuryāttathā priye || 36 ||
[Analyze grammar]

sarvopahārasaṃpannaṃ kṛtvā samyaṅnirīkṣayet |
kuṃkumāgarukarpūracaṃdanena vimiśritam || 37 ||
[Analyze grammar]

gaṃdhatoyairupaskṛtya gāyatryā praṇavena ca |
prokṣayetsarvadravyāṇi paścādarcanamārabhet || 38 ||
[Analyze grammar]

divyai puṣpaiḥ sugaṃdhaiśca mālatīkamalādibhiḥ |
aśokaiḥ śatapatraiśca bakulaiḥ pūjayetkramāt || 39 ||
[Analyze grammar]

kṛṣṇāgarusudhūpena ghṛtadīpaistathottamaiḥ |
tataḥ pradāpayettatra naivedyaṃ vividhaṃ kramāt || 40 ||
[Analyze grammar]

khaṇḍalaḍḍukaśrīveṣṭakāṃsārāśokapallavaiḥ |
svastikollipikādugdhā tilaveṣṭakilāṭikām || 41 ||
[Analyze grammar]

phalāni caiva pakvāni mūlamaṃtreṇa dāpayet |
ṛgvedaṃ ca yajurvedaṃ sāmavedaṃ ca pūjayet || 42 ||
[Analyze grammar]

jñānaṃ vairāgyamaiśvaryaṃ dharmaṃ saṃpūjayedbudhaḥ |
īśānādikramāddevi diśāsu vidiśāsu ca || 43 ||
[Analyze grammar]

caturddaśavidyāsthānāni brahmaṇo'gre prapūjayet |
hṛdayāni tato nyasya devasya purataḥ kramāt || 44 ||
[Analyze grammar]

āpohiṣṭheti ṛgiyaṃ hṛdayaṃ parikīrttitam |
ṛtaṃ satyaṃ śikhā proktā udutyaṃ netramādiśet || 45 ||
[Analyze grammar]

citraṃ devānāmityevaṃ sarvalokeṣu viśrutam |
brahmaṃste chādayāmīti kavacaṃ samudāhṛtam || 46 ||
[Analyze grammar]

bhūrbhuvaḥ svaritīreśa pūjanaṃ parikīrtitam |
gāyatryā pūjayeddevamoṃkāreṇābhimaṃtritam || 47 ||
[Analyze grammar]

praṇavenāparānsarvānṛgvedādīnprapūjayet |
gāyatrī paramo maṃtro vedamātā vibhāvarī || 48 ||
[Analyze grammar]

gāyatryakṣaratattvaistu brahmāṇaṃ yastu pūjayet |
upoṣya paṃcadaśyāṃ tu sa yāti paramaṃ padam || 49 ||
[Analyze grammar]

saṃsārasāgaraṃ ghoramuttitīrṣurdvijo yadi |
prabhāse kārttike māsi brahmāṇaṃ pūjayetsadā || 50 ||
[Analyze grammar]

yasya darśanamātreṇa aśvamedha phalaṃ labhet |
kastaṃ na pūjayedvidvānprabhāse bālarūpiṇam || 51 ||
[Analyze grammar]

yasyaikadivasaprāṃte sadevāsuramānavāḥ |
vilayaṃ yāṃti deveśi kastaṃ na pratipūjayet || 52 ||
[Analyze grammar]

pitā yaḥ sarvadevānāṃ bhūtānāṃ ca pitāmahaḥ |
yasmādeṣa sa taiḥ pūjyo brāhmaṇaiḥ kṣetravāsibhiḥ || 53 ||
[Analyze grammar]

rudrarūpī viśvarūpī sa eva bhuvaneśvaraḥ |
paurṇamāsyāmupoṣitvā brahmāṇaṃ jagatāṃ patim |
arcayedyo vidhānena so'śvamedhaphalaṃ labhet || 54 ||
[Analyze grammar]

kārttike māsi devasya rathayātrā prakīrttitā |
yāṃ kṛtvā mānavo bhaktyā yāti brahmasalokatām || 55 ||
[Analyze grammar]

kārttike māsi deveśi paurṇamāsyāṃ caturmukham |
mārgeṇa carmaṇā sārddhaṃ sāvitryā ca paraṃtapaḥ || 56 ||
[Analyze grammar]

bhrāmayennagaraṃ sarvaṃ nānāvādyaiḥ samanvitam |
sthāpayedbhrāmayitvā tu sakalaṃ nagaraṃ nṛpaḥ || 57 ||
[Analyze grammar]

brāhmaṇānbhojayitvāgre śāṃḍileyaṃ prapūjya ca |
āropayedrathe devaṃ puṇyavāditraniḥsvanaiḥ || 58 ||
[Analyze grammar]

rathāgre śāṃḍilīputraṃ pūjayitvā vidhānataḥ |
brāhmaṇānvācayitvā ca kṛtvā puṇyāhamaṃgalam || 59 ||
[Analyze grammar]

devamāropayitvā tu rathe kuryātprajāgaram |
nānāvidhaiḥ prekṣaṇakairbrahmaśeṣaiśca puṣkalaiḥ || 60 ||
[Analyze grammar]

nāroḍhavyaṃ rathe devi śūdreṇa śubhamicchatā |
nādharmeṇa viśeṣeṇa muktvaikaṃ bhojakaṃ priye || 61 ||
[Analyze grammar]

brahmaṇo dakṣiṇe pārśve sāvitrīṃ sthāpayetpriye |
bhojakaṃ vāmapārśve tu purataḥ paṃkajaṃ nyaset || 62 ||
[Analyze grammar]

evaṃ tūryaninādaiśca śaṃkhaśabdaiśca puṣkalaiḥ |
bhrāmayitvā rathaṃ devi puraṃ sarvaṃ ca dakṣiṇam |
svasthāne sthāpayedbhūyaḥ kṛtvā nīrājanaṃ budhaḥ || 63 ||
[Analyze grammar]

ya evaṃ kurute yātrāṃ bhaktyā yaścāpi paśyati |
rathaṃ vā'karṣayedyastu sa gacchedbrahmaṇaḥ padam || 64 ||
[Analyze grammar]

yo dīpaṃ dhārayettatra brahmaṇo rathapṛṣṭhagaḥ |
padepade'śvamedhasya sa phalaṃ viṃdate mahat || 65 ||
[Analyze grammar]

yo na kārayate rājā rathayātrāṃ tu brahmaṇaḥ |
sa pacyate mahādevi raurave kālamakṣayam || 66 ||
[Analyze grammar]

tasmātsarvaprayatnena rāṣṭrasya kṣemamicchatā |
rathayātrāṃ viśeṣeṇa svayaṃ rājā pravarttayet || 67 ||
[Analyze grammar]

pratipadbrāhmaṇāṃścāpi bhojayedvi dhivatsudhīḥ |
vāsobhirahataiścāpi gandhamālyānulepanaiḥ || 68 ||
[Analyze grammar]

kārttike māsyamāvāsyāṃ yastu dīpapradīpanam |
śālāyāṃ brahmaṇaḥ kuryātsa gacchetparamaṃ padam || 69 ||
[Analyze grammar]

utsaveṣu ca sarveṣu sarvakāle viśeṣataḥ |
pūjayeyurimaṃ viprā brahmāṇaṃ jagatāṃ gurum || 70 ||
[Analyze grammar]

yathākṛtyaprayogeṇa samyakchraddhā samanvitāḥ |
pūjyo divyopacāreṇa yathāvittānusārataḥ || 71 ||
[Analyze grammar]

evaṃ te kathitaṃ devi pūjāmāhātmyamuttamam |
prabhāsakṣetramāhātmyaṃ brahmaṇaḥ bālarūpiṇaḥ || 72 ||
[Analyze grammar]

tasyāhaṃ kathayiṣyāmi nāmnāmaṣṭottaraṃ śatam |
pradattvā ca paṭhitvā ca yajñāyutaphalaṃ labhet || 73 ||
[Analyze grammar]

gāyatryā lakṣajāpyena samyagjaptena yatphalam |
tatphalaṃ samavāpnoti stotrasyāsya udīraṇāt || 74 ||
[Analyze grammar]

idaṃ stotravaraṃ divyaṃ rahasyaṃ pāpanāśanam |
na deyaṃ duṣṭabuddhīnāṃ nindakānāṃ tathaiva ca || 75 ||
[Analyze grammar]

brāhmaṇāya pradātavyaṃ śrotriyāya mahātmane |
viṣṇunā hi purā pṛṣṭaṃ brahmaṇaḥ stotramuttmam || 76 ||
[Analyze grammar]

keṣukeṣu ca sthāneṣu devadeva pitāmaha |
saṃcintyastanmamācakṣva tvaṃ hi sarvaviduttama || 77 ||
[Analyze grammar]

brahmovāca |
puṣkare'haṃ suraśreṣṭho gayāyāṃ prapitāmahaḥ |
kānyakubje vedagarbho bhṛgukṣetre caturmukhaḥ || 78 ||
[Analyze grammar]

kauberyāṃ sṛṣṭikartā ca nandipuryāṃ bṛhaspatiḥ |
prabhāse bālarūpī ca vārāṇasyāṃ surapriyaḥ || 79 ||
[Analyze grammar]

dvārāvatyāṃ cakradevo vaidiśe bhuvanādhipaḥ |
pauṃḍrake puṇḍarīkākṣaḥ pītākṣo hastināpure || 80 ||
[Analyze grammar]

jayaṃtyāṃ vijayaścāsau jayantaḥ puruṣottame |
vāḍeṣu padmahasto'haṃ tamolipte tamonudaḥ || 81 ||
[Analyze grammar]

āhicchatryāṃ janānaṃdaḥ kāñcīpuryāṃ janapriyaḥ |
karṇāṭasya pure brahmā ṛṣikuṇḍe munistathā || 82 ||
[Analyze grammar]

śrīkaṇṭhe śrīnivāsaśca kāmarūpe śubhaṃkaraḥ |
ucchriyāṇe devakarttā sraṣṭā jālaṃdhare tathā || 83 ||
[Analyze grammar]

mallikākhye tathā viṣṇurmahendre bhārgavastathā |
gonardaḥ sthavirākāre hyujjayinyāṃ pitāmahaḥ || 84 ||
[Analyze grammar]

kauśāṃbyāṃ tu mahādevo hyayodhyāyāṃ tu rāghavaḥ |
viraṃciścitrakūṭe tu vārāho vindhyaparvate || 85 ||
[Analyze grammar]

gaṃgādvāre suraśreṣṭho himavante tu śaṃkaraḥ |
dehikāyāṃ srucāhastaḥ padmahastastathā'rbude || 86 ||
[Analyze grammar]

vṛndāvane padmanetraḥ kuśa hastaśca naimiṣe |
gopakṣetre ca govindaḥ surendro yamunātaṭe || 87 ||
[Analyze grammar]

bhāgīrathyāṃ padmatanurjanānando janasthale |
kauṃkaṇe ca sa madhvakṣaḥ kāmpilye kanakaprabhaḥ || 88 ||
[Analyze grammar]

kheṭake cānnadātā ca śaṃbhuścaiva kratusthale |
laṃkāyāṃ caiva paulastyaḥ kāśmīre haṃsavāhanaḥ || 89 ||
[Analyze grammar]

vasiṣṭhaścārbude caiva nāradaścotpalāvane |
medhake śrutidātā ca prayāge yajuṣāṃ patiḥ || 90 ||
[Analyze grammar]

śivaliṃge sāmavedo markaṭe ca madhupriyaḥ |
nārāyaṇaśca gomante vidarbhāyāṃ dvija priyaḥ || 91 ||
[Analyze grammar]

aṃkulake brahmagarbho brahmavāhe sutapriyaḥ |
indraprasthe durādharṣaścaṃpāyāṃ suramardanaḥ || 92 ||
[Analyze grammar]

virajāyāṃ mahārūpaḥ surūpo rāṣṭravardhane |
kadaṃbake janādhyakṣo devādhyakṣaḥ samasthale || 93 ||
[Analyze grammar]

gaṃgādharo rudrapīṭhe supīṭhe jaladaḥ smṛtaḥ |
tryaṃbake tripurāriśca śrīśaile ca trilocanaḥ || 94 ||
[Analyze grammar]

mahādevaḥ plakṣapure kapāle vedhanāśanaḥ |
śṛṅgaverapure śaurirnimiṣe cakradhārakaḥ || 95 ||
[Analyze grammar]

nandipuryāṃ virūpākṣo gautamaḥ plakṣapādape |
mālyavānhastināthe tu dvijendro vācike tathā || 96 ||
[Analyze grammar]

indrapuryāṃ divānātho bhūtikāyāṃ puraṃdaraḥ |
haṃsabāhuśca candrāyāṃ caṃpāyāṃ garuḍapriyaḥ || 97 ||
[Analyze grammar]

mahodaye mahāyakṣaḥ suyajñaḥ pūtake vane |
siddheśvare śuklavarṇo vibhāyāṃ padmabodhakaḥ || 98 ||
[Analyze grammar]

devadāruvane liṃgī udaketha umāpatiḥ |
vināyako mātṛsthāne alakāyāṃ dhanādhipaḥ || 99 ||
[Analyze grammar]

trikūṭe caiva goviṃdaḥ pātāle vāsukistathā |
kovidāre yugādhyakṣaḥ strīrājye ca surapriyaḥ || 100 ||
[Analyze grammar]

pūrṇagiryāṃ subhogaśca śālmalyāṃ takṣakastathā |
amare pāpahā caiva aṃbikāyāṃ sudarśanaḥ || 101 ||
[Analyze grammar]

naravāpyāṃ mahāvīraḥ kāntāre durganāśanaḥ |
padmavatyāṃ padmagṛho gagane mṛgalāñchanaḥ || 102 ||
[Analyze grammar]

aṣṭottaraṃ nāmaśataṃ yatraitatparipaṭhyate |
tatraiva mama sāṃnidhyaṃ trisaṃdhyaṃ madhusūdana || 103 ||
[Analyze grammar]

teṣāmapi yastvekaṃ paśyedvai bālarūpiṇam |
sarveṣāṃ labhate puṇyaṃ pūrvoktānāṃ ca vedhasām || 104 ||
[Analyze grammar]

etairyo nāmabhiḥ kṛṣṇa prabhāse stauti māṃ sadā |
sthānaṃ me vijayaṃ labdhvā modate śāśvatīḥ samāḥ || 105 ||
[Analyze grammar]

mānasaṃ vācikaṃ caiva kāyikaṃ caiva duṣkṛtam |
tatsarvaṃ nāśamāyāti mama stotrā'nu kīrtanāt || 106 ||
[Analyze grammar]

puṣpopahaurardhūpaiśca brāhmaṇānāṃ ca tarpaṇaiḥ |
dhyānena ca sthireṇāśu prāpyate yatphalaṃ naraiḥ |
tatphalaṃ samavāpnoti mama stotrānu kīrtanāt || 107 ||
[Analyze grammar]

brahmahatyādipāpāni iha loke kṛtānyapi |
akāmataḥ kāmato vā tāni naśyaṃti tatkṣaṇāt || 108 ||
[Analyze grammar]

idaṃ stotraṃ mamābhīṣṭaṃ śṛṇuyādvā paṭhecca vā |
sa muktaḥ pātakaiḥ sarvaiḥ prāpnuyānmahadīpsitam || 109 ||
[Analyze grammar]

anyadrahasyaṃ te vacmi śṛṇu kṛṣṇa yathārthataḥ || 110 ||
[Analyze grammar]

āgneyaṃ tu yadā ṛkṣaṃ kārtikyāṃ bhavati kvacit |
mahatī sā tithirjñeyā prabhāse mama vallabhā || 111 ||
[Analyze grammar]

prājāpatyaṃ yadā ṛkṣaṃ tithau tasyāṃ bhavedyadi |
sā mahākārtikī puṇyā devānāmapi durlabhā || 112 ||
[Analyze grammar]

maṃde vārke gurau vā'pi kārtikī kṛttikāyutā |
tatrāśvamedhikaṃ puṇyaṃ dṛṣṭvā vai bālarūpiṇam || 113 ||
[Analyze grammar]

viśākhāsu yadā sūryaḥ kṛttikāsu ca candramāḥ |
sa yogaḥ padmako nāma prabhāse durlabho hare || 114 ||
[Analyze grammar]

tasminyoge naro dṛṣṭvā prabhāse bālarūpiṇam |
pāpakoṭiyuto vā'pi yamalokaṃ na paśyati || 115 ||
[Analyze grammar]

īśvara uvāca |
ityevaṃ kathitaṃ stotraṃ brahmaṇā haraye punaḥ |
mayā tava samākhyātaṃ māhātmyaṃ brahmadaivatam || 116 ||
[Analyze grammar]

sarvapāpaharaṃ nṛṇāṃ śrutaṃ sarvārthasādhakam |
bhūmidānaṃ ca dātavyaṃ tatra yātrāphalepsubhiḥ || 117 ||
[Analyze grammar]

kamaṃḍaluḥ śvetavastraṃ mahādānāni ṣoḍaśa |
tatraiva devi deyāni brahmaṇe bālarūpiṇe || 118 ||
[Analyze grammar]

mahāparvaṇi saṃprāpte kuryuḥ pārāyaṇaṃ dvijāḥ |
sarve te brāhmaṇā devi kṣetramadhyanivāsinaḥ || 119 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsa kṣetramāhātmye bālarūpibrahmaṇo māhātmyavarṇanaṃnāma saptottaraśatatamo'dhyāyaḥ || 107 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 107

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: